Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

puṇyaṃ samudānetvāna jambudvīpāto vāṇijā |
mahāsamudraṃ prasthihensuḥ yaṃ dhanaratanākaraṃ || 1 ||
[Analyze grammar]

tena cābhiruhitvāna ogāhetvāna sāgaraṃ |
dvīpeṣu ratanaṃ gṛhya svastinā punar āgatā || 2 ||
[Analyze grammar]

teṣām āsi sārthavāho paṇḍito arthacintako |
dharmalabdho ti nāmena so teṣāṃ anuśāsati || 3 ||
[Analyze grammar]

imasmiṃ vāṇijā mārge rākṣasīyo bhayānikā |
ṛddhīye vaśitāṃ prāptā māyācāre ca śikṣitā || 4 ||
[Analyze grammar]

yas tāsu kāhiti cchandaṃ bālo duṣprajñajātiko |
na so punar jambudvīpaṃ gamiṣyati ātmano gharaṃ || 5 ||
[Analyze grammar]

yo ca khu tāsu anapekṣo bhaviṣyati iha vāṇijo |
svastinā so jaṃbudvīpaṃ gamiṣyati ātmano gharaṃ || 6 ||
[Analyze grammar]

te mārgaṃ pratipadyensuḥ yatra rākṣasiyo abhū |
tā ca tān upalabhensuḥ yathādhimuktavāṇijāṃ || 7 ||
[Analyze grammar]

rūpehi atha śabdehi sparśagandharasehi ca |
suvicitreṣu kāmeṣu upalabhensu vāṇijāṃ || 8 ||
[Analyze grammar]

tato ca vāṇijā āhuḥ sārthavāhaṃ nirantaraṃ |
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam atandritāḥ |
kathaṃ rūpān adhigacchema te no dyādhigatā iha || 9 ||
[Analyze grammar]

ārogyaṃ vārya vadesi jambudvīpasmi jñātayo |
iha evaṃ ramiṣyāma nāsti āgamanaṃ tahiṃ || 10 ||
[Analyze grammar]

na khalu smṛtir vo asti viparyastāho māriṣa |
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha || 11 ||
[Analyze grammar]

tvacaṃ vasāṃ ca māṃsaṃ ca pītvāna rudhiraṃ ca vo |
tuṣṭā rākṣasī bhaviṣyanti āhāreṇa samarpitā || 12 ||
[Analyze grammar]

yo me na kāhiti vacanaṃ paścāttāpī bhaviṣyati |
apare vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ || 13 ||
[Analyze grammar]

yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ |
kathaṃ śabdān adhigacchema te no py adhigatā iha || 14 ||
[Analyze grammar]

ārogyaṃ vārya vadesi jambudvīpasmi jñātayo |
ihaiva vayaṃ ramiṣyāmo nāsti āgamanaṃ tahiṃ || 15 ||
[Analyze grammar]

apare khu vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ |
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ |
kathaṃ gandhān adhigacchema te maṃ adhigatā iha || 16 ||
[Analyze grammar]

ārogyaṃ vārya vadesi jaṃbudvīpasmi jñātayo |
ihaiva vayaṃ ramiṣyāma nāsti āgamanaṃ tahiṃ || 17 ||
[Analyze grammar]

apare khalu vāṇijāhuḥ sārthavāhaṃ tad anantaraṃ |
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ |
kathaṃ rasān adhigacchema te no py adhigatā iha || 18 ||
[Analyze grammar]

ārogyaṃ vāryaṃ vadesi jaṃbudvīpasmi jñātayo |
iha eva ramiṣyāmo nāsti āgamanaṃ tahiṃ || 19 ||
[Analyze grammar]

taṃ khalu vo na smaratha viparyastāho māriṣa |
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha || 20 ||
[Analyze grammar]

tvacaṃ ca vasāṃ ca māṃsaṃ ca pītvāna rudhiraṃ ca vo |
tuṣṭā rākṣasī bhaviṣyanti āhāreṇa samarpitāḥ || 21 ||
[Analyze grammar]

yaṃ me na kurvatha vacanaṃ paścāttāpī bhaviṣyatha |
apare khu vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ || 22 ||
[Analyze grammar]

yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam atandritāḥ |
kathaṃ sparśān adhigacchema te maṃ adhigatā iha || 23 ||
[Analyze grammar]

ārogyaṃ vārya vadesi jaṃbudvīpasmi jñātayo |
iham eva ramiṣyāmo nāsti no gamanaṃ tahiṃ || 24 ||
[Analyze grammar]

taṃ khu na smṛtir vo asti viparyastāho māriṣa |
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha || 25 ||
[Analyze grammar]

tvacaṃ ca vasāṃ ca mānsaṃ ca pītvāna rudhivaṃ ca vo |
tuṣṭā rākṣasī bheṣyanti āhāreṇa samarpitāḥ |
yaṃ me na kurvatha vacanaṃ paścāttāpī bhaviṣyatha || 26 ||
[Analyze grammar]

tato ca vāṇijakā sarvāṃ rākṣasīyo bhayānikā |
āyase nagare ghore pratitiṣṭhe tad anantaraṃ || 27 ||
[Analyze grammar]

tā rākṣasīyo samāgatvā matiṃ kurvansu tāvatā |
ayaṃ vāṇijako eko āgatvāna punarpunaḥ |
svastinā tarata pāraṃ na taṃ śakyati khādituṃ || 28 ||
[Analyze grammar]

tato ca rākṣasī ekā paṇḍitā arthacintikā |
bahavo vāṇijā tāya upalobhetvāna khāditā || 29 ||
[Analyze grammar]

sā ca tāṃ avaca sarvāṃ māṃsabhakṣā sudāruṇāṃ |
ahaṃ taṃ lobhayiṣyāmi mama bhakṣo bhaviṣyati || 30 ||
[Analyze grammar]

vāṇijako sāgaraṃ tīrṇo sāpi uttīrṇa rākṣasī |
pṛṣṭhato anubandheti anubaddhā padaṃpadaṃ || 31 ||
[Analyze grammar]

ayaṃ te daharo putro tava śokena mariṣyati |
gṛhṇa tvaṃ kisya ujjhyati oraso ātmano tava || 32 ||
[Analyze grammar]

appehi yasya se bhāryā aputre putraṃ bhāṣasi |
mānuṣā na tuvaṃ rakṣī na māṃ śakṣyasi khādituṃ || 33 ||
[Analyze grammar]

sā ca grāmeṣu nigameṣu rāṣṭre janapadeṣu ca |
janajanasya ākhyāti ayaṃ ujjhati me pati || 34 ||
[Analyze grammar]

mahājano samāgamya striyaś ca puruṣā pi ca |
puruṣaṃ paribhāṣanti kasmād ujjhesi bhāryarāṃ || 35 ||
[Analyze grammar]

kṣatriyā brāhmaṇā vaiśyā śūdrā cātra samāgatā |
paruṣaṃ paribhāṣanti kasya ujjhesi bhāryarāṃ || 36 ||
[Analyze grammar]

na me eṣā māriṣa bhāryā rākṣasy eṣā bhayānikā |
manuṣyakhādikā raudrā evaṃ jānethanattave || 37 ||
[Analyze grammar]

rakto hy arthaṃ na jānāti rakto dharmaṃ na paśyati |
andhatamas tadā bhavati yaṃ rāgo sahate naraḥ || 38 ||
[Analyze grammar]

aśroṣīt khalu yadā rājā mahāmātrāṇam antike |
mahāsamudrapārāṃ strīṃ dharmalabdho na icchati || 39 ||
[Analyze grammar]

āṇapesi tadā rājā mahāmātyāṃ tad anantaraṃ |
sace eṣa necchati strīṃ praveśethāntaḥpuraṃ mama || 40 ||
[Analyze grammar]

antarāyaṃ vijānitvā na sānaṃ khāyi rākṣasī |
sā tatra putraṃ preṣeti rākṣasīṇāṃ nivedakaṃ |
bhakṣito khu mayā rājā kṣipraṃ āgacchathattave || 41 ||
[Analyze grammar]

rākṣasīnāṃ gatā paṃca raudrā rudhirabhojanā |
sarve rājakulaṃ gatvā parākramensu yathāgataṃ || 42 ||
[Analyze grammar]

pūrve nivāsaṃ bhagavān pūrvejātim anusmaraṃ |
jātakam idam ākhyāsi śāstā bhikṣūṇam antike || 43 ||
[Analyze grammar]

te skandhā te ca dhātavaḥ tāni āyatanāni ca |
ātmānam adhikṛtya bhagavāṃ etam arthaṃ viyākaret || 44 ||
[Analyze grammar]

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā |
dharmalabdho ahaṃ āsi vāṇijako arthacintako |
māradhītaro rākṣasī evaṃ dhāretha jātakaṃ || 45 ||
[Analyze grammar]

evam aparimitaṃ bahuduḥkhaṃ uccanīcaṃ caritaṃ purāṇaṃ |
vigatajvaro vigataśoko bhagavāṃ bhāṣati bhikṣusaṃghamadhye || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 91

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: