Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

atha dṛṣṭvā āgataṃ taṃ gaṇavaraparivāritaṃ puruṣasiṃhaṃ |
mīlitavigataḥ abhimano nidhyāyati rāhulo sugataṃ || 1 ||
[Analyze grammar]

vārāṇacakoranayanāṃ aṃjanapūrehi muditanayanehi |
mātaram avalokayanto nidhyāyati rāhulo sugataṃ || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā upaniṣaṇṇaṃ gaṇavaraparivāritaṃ puruṣasiṃhaṃ |
vatso iva kṣīrapako upāgame yena saṃbuddho || 3 ||
[Analyze grammar]

so ca mudito narottamo niṣaṇṇo + + + sugatacchāyāyāṃ |
āmantrayati jananīṃ sukhaṃ śramaṇasyeyaṃ chāyā || 4 ||
[Analyze grammar]

bahukā śākyakumārā dṛṣṭā mayā gatā daśasu diśāsu |
ābharaṇabhārabharitā no mahyaṃ manaṃ prasīdeti || 5 ||
[Analyze grammar]

yathemaṃ kāṣāyadharaṃ dṛṣṭvā tūrṇaṃ prīṇyati me gātraṃ |
bhāṣantaṃ madhuravacanaṃ śrutvāna prīṇitaṃ me gātraṃ || 6 ||
[Analyze grammar]

jālamṛduhastapādo samantaprāsādiko pradarśaniyo |
prekṣanto pi naṃdāmy aham asecanakadarśano khu ayaṃ || 7 ||
[Analyze grammar]

tuṣṭo bhavāmi dṛṣṭvāgacchantaṃ dūrato kanakavarṇaṃ |
pratigacchante tu ahaṃ duḥkhito bhavāmi abhāvena || 8 ||
[Analyze grammar]

paśyanto nāhetukaṃ mahyaṃ yamasaṃstavaṃ kanakavarṇaṃ |
sahadarśanād + + +atiriva manaṃ prasādiyati || 9 ||
[Analyze grammar]

manyām ahaṃ pitā mama bhrātā tataḥ tahiṃ tahiṃ jātīṣu |
āsīd mama śramaṇako tathā hy ayaṃ prīṇayati gātraṃ || 10 ||
[Analyze grammar]

ācikṣe mahyaṃ janani yadi te dṛṣṭaṃ śrutaṃ pi vā pūrvaṃ |
kasyārthāye mama so atiriva cittaṃ prasādeti || 11 ||
[Analyze grammar]

tasya vacanaṃ śruṇitvā svakasya putrasya bhāṣamāṇasya |
uṣṇam iva viśvasanto rāhulamātā ato abravīt || 12 ||
[Analyze grammar]

paridahyate me hṛdayaṃ paripṛcchati vācāya madhurāya so |
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ || 13 ||
[Analyze grammar]

kāmaṃ khu mahyaṃ kāyaṃ chindensuḥ suniśitena śastreṇa |
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ || 14 ||
[Analyze grammar]

kāmaṃ khu mahyaṃ kāyaṃ śākyā vaddhapaṭṭikāyaṃ pāṭensuḥ |
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ || 15 ||
[Analyze grammar]

kāmaṃ khu mahyaṃ kāyaṃ kahāpaṇamāsikaṃ pi cchindensuḥ |
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ || 16 ||
[Analyze grammar]

kāmaṃ khu mahyaṃ kāye śākyā api bilaśatāni pāṭensuḥ |
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ || 17 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
karṇikāraṃ va saṃkusumitaṃ suvarṇavarṇaṃ prasādaniyaṃ || 18 ||
[Analyze grammar]

yasyaiṣā śaṃkhavalā bhamukāntara ūrṇā dakṣiṇavartā |
eṣo te putra pitā yasyaiṣā prabhā ca niścarati || 19 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
kālānusārisadṛśaṃ pravāyaṃtaṃ śīlagaṃdhena || 20 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
himavāṃ va śailarājā pratiṣṭhitaṃ dhyāna catvāri || 21 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
nāga iva hemavanto abhyudgata āryasaṃghasya || 22 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
siṃha iva dāṭhi balī vilokayantaṃ daśadiśāsu || 23 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
ṛṣabho iva gogaṇasya parivāritam āryasaṃghena || 24 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
candro va pūrṇamāsī prabhāya lokaṃ virocayati || 25 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
sūryo va udayanto andhāna janeti obhāsaṃ || 26 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
śakro va devarājā puraskṛto devatāgaṇehi || 27 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
brahmā va brahmaloke udīrayati adbhutaṃ ghoṣaṃ || 28 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
sālavanaṃ va saṃkusumitaṃ dvātriṃśalakṣaṇarucirāṃgaḥ || 29 ||
[Analyze grammar]

eṣo te putra pitā yo nagaravaraṃ tvāṃ cāpi mamaṃ ca |
avahāya niṣkrānto anapekṣī jñātisaṃghasya || 30 ||
[Analyze grammar]

eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ |
śayane sukhaprasuptāṃ kaṇṭhakam abhiruhya niryāto || 31 ||
[Analyze grammar]

etasya devatā hi dvāraṃ vivarensu lokanāyakasya |
śabdaṃ cāntarahāye mā koci jano śruṇe śabdaṃ || 32 ||
[Analyze grammar]

so tatra mallaviṣaye āmantresi cchandakam āsīno |
cūḍā sā parigṛhītā āhara śuddhodanasakāśaṃ || 33 ||
[Analyze grammar]

ābharaṇā kaṇṭhakaṃ ca + + + upanāmaya pṛthivīpāle |
abhivādanaṃ ca brūhi mātuś ca mamaṃ narapatiṃ ca || 34 ||
[Analyze grammar]

anivartitaṃ gamiṣyaṃ kṛtasvakārthaś ca āgamiṣyāmi |
ohitabhāraviśalyo puṇyakṣetro bhave loke || 35 ||
[Analyze grammar]

ohitabhāraviśalyo kṛtasvakārtho jitakleśo jñāti |
gaṇaṃ anukampamāno iha āgato va kapilavastuṃ || 36 ||
[Analyze grammar]

manasā devānāṃ vacasā pārthivānāṃ |
acireṇāḍhyānāṃ karmaṇā daridrāṇām iti || 37 ||
[Analyze grammar]

kiṃkāraṇā vividhamālyabhūṣaṇā prathamayauvanadharīyo |
śṛṃgāṭake sthitāni bahūni pramadāsahasrāṇi || 38 ||
[Analyze grammar]

prāsādagarbhanilayā kumārikā + + + tadā āsi |
mṛgikā va tvaritatvaritā olokanakā nidhāvanti || 39 ||
[Analyze grammar]

śuddhodanaātmajasya putro buddhasya rāhulo nāma |
vijahiya + + + bhagavāṃ rājyaṃ cavahāya pravrajati || 40 ||
[Analyze grammar]

paṭahāni ca vīṇāyo vādenti varasvarā pramuṃcaṃti |
āhanyanti mṛdaṃgā na ciraṃ niryāsyati kumāro || 41 ||
[Analyze grammar]

vallakiparivādinīyo madhuraṃ gumugumunti koṇaparighaṭitā |
+ + + + + + + + + na ciraṃ niryāsyati kumāro || 42 ||
[Analyze grammar]

dvīpi-ajinehi vicitro sanandighoṣo ratho paricchannaḥ |
abhiruhya rathaṃ + + + abhimano kumāro bhiniṣkramati || 43 ||
[Analyze grammar]

kāmasvastyayanāni pāṇighaṭasahasrā amitayaśasya |
ninaṃdiṃsuḥ agrato rāhulasya abhiniṣkramantasya || 44 ||
[Analyze grammar]

ete aṃśukaśikharījātā śāṭakakambalakanivastā |
hastiskaṃdhavaragatā kumāra niryāntam anuyānti || 45 ||
[Analyze grammar]

ete aṃśukaśikharījātā śāṭakakambalakanivastā |
vicitrasumadhurabhaṇitā kumāra niryāntam anuyānti || 46 ||
[Analyze grammar]

rathayugyayānayojanaṃ samācitaṃ śiriye viya paśyanti |
punaḥ aśrupūrṇanayanā rājño antaḥpurikā duḥkhitā || 47 ||
[Analyze grammar]

vāraṇacakoranayano saṃprati nagaradvāram anuprāptaḥ |
indro va maruhi parivṛto antaḥpurikāhi lalitāhi || 48 ||
[Analyze grammar]

nyagrodhārāmaṃ gataṃ naruttamaṃ nāyakaṃ puruṣasiṃhaṃ |
upagamya kanakavarṇaṃ naruttamaṃ rāhulo pitaraṃ || 49 ||
[Analyze grammar]

vandati ca uttamayaśaṃ yaśaprāpto mṛdutalehi jālehi |
śīrṣaṃ parimārjate ca nararṣabho kuṃjaraputrasya || 50 ||
[Analyze grammar]

kiṃ rāhulabhadra phalitā niyamaprekṣā tvaṃ sakaruṇarūpaṃ |
vijahiya bhavāntako bhava sparṣehi nirvāṇaṃ || 51 ||
[Analyze grammar]

divi bhuvi ca viśrutayaśaṃ vinītagaṇaśrāvakaṃ vipulaprajñaṃ |
śrāvakayugaṃ daśabalo āmantraye karakandikaro || 52 ||
[Analyze grammar]

tīkṣṇā hi indriyāṇi ājñāsyati rāhulo imaṃ dharmaṃ |
pravrajatu kumāro so kṛtānukārī bhavatu mahyaṃ || 53 ||
[Analyze grammar]

kālajño śārisuto + + + lokanāyakaṃ avaci |
pravrājemi katham ahaṃ rāhulaśiri mānsajaṃ jinasya || 54 ||
[Analyze grammar]

lokam anukampamāno brahmasvaro nāyako samākhyāti |
yatha āryadharmavinaye pravrajyā kumārabhūtasya || 55 ||
[Analyze grammar]

vāmena grahetvā maudgalyāyano dakṣiṇena upatiṣyo |
pravrājetvā etaṃ tṛṇasaṃstarakaṃ upaviśensuḥ || 56 ||
[Analyze grammar]

so valayakāni suvarṇasūtraṃ ca yasya kāye oharati |
na bhūyo care duḥkhārtto ārttā smaranti daśabalasya || 57 ||
[Analyze grammar]

vāraṇacakoranayanaṃ mātā putraṃ viśālatāmrākṣaṃ |
utsaṃge sthāpayitvā imāhi gāthāhi adhyabhāṣi || 58 ||
[Analyze grammar]

uttamaprāvāradharo anulepanarāgavāsitaśarīraḥ |
duḥcarakaṃ srāmaṇyaṃ atyantasukhocitena tvayā || 59 ||
[Analyze grammar]

tāyīnāṃ pramuditavyaṃ colakakhaṇḍā varce khanitvāna |
ucchiṣṭaṃ bhoktavyaṃ api rāhula kumbhadāsīye || 60 ||
[Analyze grammar]

tuvaṃ suvarṇanūpuro + + + + + + + + + |
uttaptakāṃcanasabalo jñātī tuhyaṃ abhiramenti || 61 ||
[Analyze grammar]

kin tava putra araṇyena śrutvā tāsāṃ ghoṣaṃ vīṇānāṃ |
madhuramaṃjūghoṣāṇāṃ + + + + + + nakulakānāṃ || 62 ||
[Analyze grammar]

na dhāresi imasmiṃ prāvacane + + + + + + ehi putra |
pratigaccha parāṅmukhyo na hi sulabhaṃ acyutaṃ sthānaṃ || 63 ||
[Analyze grammar]

yadi mātaḥ kecid udghaṭitajñā mamāpi tatra gaṇayāhi |
aham api hi kleśamathano anugaṃsaṃ paitṛkaṃ mārgaṃ || 64 ||
[Analyze grammar]

niśiśāti nāpito khuraṃ rāhulo ca maṇicūḍaṃ muṃceti |
tadā abhimano + + + anusmaranto dvipadaśreṣṭhaṃ || 65 ||
[Analyze grammar]

dṛṣṭvā ca naṃ abhimanaṃ udyuktaṃ śāsane daśabalasya |
taṃ prāpuṇāhi kṣipraṃ sphṛśa nirvāṇaṃ sukhaṃ śāntaṃ || 66 ||
[Analyze grammar]

ye te putraka dharmā jātiṃ ca jarāṃ ca vītivartenti |
tāṃ prāpuṇāhi kṣipraṃ iti rāhulaṃ api so avaca || 67 ||
[Analyze grammar]

tāṃ śirasijasallekhāṃ āvallitanīlakaṇṭhasahavarṇāṃ |
utsaṃgena grahetvāna mātāsya praticchupati keśāṃ || 68 ||
[Analyze grammar]

sā aśrupūrṇanayanā yaśodharā dharmavegasaṃjātaṃ |
putraṃ svaṃ rāhulaśiriṃ apagatakeśaśiraṃ dṛṣṭvāna || 69 ||
[Analyze grammar]

taṃ apagatagṛhiliṃgaṃ drumaraktaṃ kāṣāyaprāvṛtakaṃ |
maudgalyānupatiṣyā pravrājayi rāhulakumāraṃ || 70 ||
[Analyze grammar]

sa pravrajito tato vai putro dvātriṃśallakṣadharasya |
viharati śikṣākāmo upatiṣyaṃ niśrāya sthaviraṃ || 71 ||
[Analyze grammar]

evaṃ tvayi pratirūpaṃ yo tvaṃ śraddhāya pravrajitvāna |
kāmaguṇeṣv anapekṣo carase aliptamano + + + || 72 ||
[Analyze grammar]

śālīnamodanaṃ śuci anekasūparasavyaṃjanopetaṃ |
bhuṃjitva śākiyakule piṇḍāye rāhulo carati || 73 ||
[Analyze grammar]

tamatimirapaṭalamathanaṃ putraṃ buddhasya rāhulaṃ nāma |
sarvāśravaprahīnaṃ vandatha śirasā ca manasā ca || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 89

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: