Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti proktā tadā devi vismayotphullalocanā |
romāṃcakañcukā subhrūḥ punaḥ papraccha bhūsurāḥ || 1 ||
[Analyze grammar]

devyuvāca |
dhanyā'haṃ kṛtapuṇyā'haṃ tapaḥ sucaritaṃ mayā |
yadeṣa kṣetra mahimā mahādevānmayā śrutaḥ || 2 ||
[Analyze grammar]

bhagavandevadeveśa saṃsārārṇavatāraka |
pṛṣṭaṃ tu yanmayā pūrvaṃ tatsarvaṃ kathitaṃ hara || 3 ||
[Analyze grammar]

punaśca devadeveśa tvadvākyāmṛtaraṃjitā |
na tṛptimadhigacchāmi devadeva maheśvara || 4 ||
[Analyze grammar]

kiṃcitpraṣṭumanāścāsmi prabhāsakṣetravistaram |
tanme kathaya kāmeśa dayāṃ kṛtvā jagatprabho || 5 ||
[Analyze grammar]

īśvara uvāca |
pṛthivyā madhyagarbhasthaṃ jaṃbūdvīpamiti smṛtam |
tacca vai navadhā bhinnaṃ varṣabhedena sundari || 6 ||
[Analyze grammar]

tasyādyaṃ bhārataṃ varṣaṃ taccāpi navadhā smṛtam |
navayojanasāhasraṃ dakṣiṇottaramānataḥ || 7 ||
[Analyze grammar]

aśītiśca sahasrāṇi pūrvapaścāyataṃ smṛtam |
uttare himavānasti kṣīrodo dakṣiṇe smṛtaḥ || 8 ||
[Analyze grammar]

etasminnaṃtare devi bhārataṃ kṣetramuttamam |
kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ yugacatuṣṭayam || 9 ||
[Analyze grammar]

atraivaiṣā yugāvasthā caturvarṇaśca vai janaḥ |
catvāri trīṇi ca dve ca tathaivaika śaracchatam || 10 ||
[Analyze grammar]

jīvantyatra narā devi kṛtatretādiṣu kramāt |
yadetatpārthivaṃ padmaṃ catuṣpatraṃ mayoditam || 11 ||
[Analyze grammar]

varṣāṇi bhāratādyāni patrāṇyasya caturddiśam |
bhārataṃ ketumālaṃ ca kuru bhadrāśvameva ca || 12 ||
[Analyze grammar]

bhārataṃ nāma yadvarṣaṃ dākṣiṇātyaṃ mayoditam |
dakṣiṇāparato yasya pūrveṇa ca mahodadhiḥ |
himavānuttareṇāsya kārmukasya yathā guṇaḥ || 13 ||
[Analyze grammar]

tadetadbhārataṃ varṣaṃ sarvabījaṃ varānane |
tatkarmabhūmirnānyatra saṃprāptiḥ puṇyapāpayoḥ || 14 ||
[Analyze grammar]

devānāmapi deveśi sadaivaiṣa manorathaḥ |
api mānuṣyamāpsyāmo bhārate pratyuta kṣitau || 15 ||
[Analyze grammar]

bhadrāśve'śvaśirā viṣṇurbhārate kūrmasaṃsthitaḥ |
varāhaḥ ketumāle ca matsyarūpastathottare || 16 ||
[Analyze grammar]

teṣu nakṣatravinyāsādviṣayāḥ samavasthitāḥ |
caturṣvapi mahādevi vigraho nava pādakaḥ || 17 ||
[Analyze grammar]

bhārato yo mahādevi kūrmarūpeṇa saṃsthitaḥ |
nakṣatragrahavinyāsaṃ tasya te kathayāmyaham || 18 ||
[Analyze grammar]

prāṅmukho bhagavāndevo kūrmarūpī vyavasthitaḥ |
ākramya bhārataṃ varṣaṃ navabhedamidaṃ priye || 19 ||
[Analyze grammar]

navadhā saṃsthitasyāsya nakṣatrāṇi nibodha me |
kṛttikā rohiṇī saumyaṃ tṛtīyaṃ kūrmapṛṣṭhigam || 20 ||
[Analyze grammar]

raudraṃ punarvasuḥ puṣyaṃ nakṣatratritayaṃ mukhe |
āśleṣākhyaṃ tathā paitraṃ phālgunī prathamā priye || 21 ||
[Analyze grammar]

nakṣatratritayaṃ pādamāśritaṃ pūrvadakṣiṇam |
phālgunī cottarā hastaṃ citrā carkṣatrayaṃ smṛtam || 22 ||
[Analyze grammar]

kūrmasya dakṣiṇe kukṣau carkṣapādaṃ tathā'param |
svātī viśākhā maitraṃ ca nairṛte tritayaṃ smṛtam || 23 ||
[Analyze grammar]

aiṃdraṃ mūlaṃ tathāṣāḍhā pṛṣṭhe tu tritayaṃ smṛtam |
āṣāḍhā śravaṇaṃ caiva dhaniṣṭhā cātra śabditā || 24 ||
[Analyze grammar]

nakṣatritayaṃ pāde vāyavye tu yaśasvini |
vāruṇaṃ caiva nakṣatraṃ tathā proṣṭhapadādvayam || 25 ||
[Analyze grammar]

kūrmasya vāmakukṣau tu tritayaṃ saṃsthitaṃ priye |
revatī cāśvidaivatyaṃ yāmyaṃ carkṣamiti trayam |
īśapāde samākhyātaṃ śubhāśubhaphalaṃ śṛṇu || 26 ||
[Analyze grammar]

yasyarkṣasya patiryo vai grahastaddhainyato bhayam |
taddeśasya mahādevi tathotkarṣe śubhāgamaḥ || 27 ||
[Analyze grammar]

eṣa kūrmo mayākhyāto bhārate bhagavāniha |
nārāyaṇo hyaciṃtyātmā yatra sarvaṃ pratiṣṭhitam || 28 ||
[Analyze grammar]

meṣavṛṣau hṛdo madhye mukhe ca mithunādikau |
prāgdakṣiṇe tathā pāde karkasiṃhau vyavasthitau || 29 ||
[Analyze grammar]

siṃhakanyātulāścaiva kukṣau rāśitrayaṃ smṛtam |
dhaṭo'dha vṛścikāścobhau pāde dakṣiṇapaścime || 30 ||
[Analyze grammar]

pucche tu vṛścikaścaiva sadhanuśca vyavasthitaḥ |
vāyavye vāmapāde ca dhanurgrāhādikaṃ trayam || 31 ||
[Analyze grammar]

kumbha mīnau tathā cāsya uttarāṃ kukṣimāśritau |
mīnameṣau mahādevi pāde pūrvottare sthitau || 32 ||
[Analyze grammar]

kūrmmadeśāṃstatharkṣāṇi deśeṣveteṣu vai priye |
rāśayaśca tatharkṣeṣu grahā rāśivyavasthitāḥ || 33 ||
[Analyze grammar]

tasmādgraharkṣapīḍāsu deśapīḍāṃ vinirdiśet |
tatra snānaṃ prakurvaṃti dānaṃ homādikaṃ tathā || 34 ||
[Analyze grammar]

sa eṣa vaiṣṇavaḥ pādo devi madhye graho'sya yaḥ |
nārāyaṇākhyo'ciṃtyātmā kāraṇaṃ jagataḥ prabhuḥ || 35 ||
[Analyze grammar]

bhaumaśukrabudheṃdvarkabudhaśukramahīsutāḥ |
gurumaṃdāsurācāryā meṣādīnāmadhīśvarāḥ || 36 ||
[Analyze grammar]

evaṃvidho mahādevi kūrmarūpī janārddanaḥ |
tasya naiṛtapāde tu saurāṣṭra iti viśrutaḥ || 37 ||
[Analyze grammar]

sa caivaṃ navadhā bhinnaḥ purabhedena suṃdari |
tasya yo navamo bhāgaḥ sāgarasya ca sannidhau || 38 ||
[Analyze grammar]

prabhāsa iti vikhyāto mama devi priyaḥ sadā |
yojanānāṃ daśadve ca vistīrṇaḥ parimaṇḍalam || 39 ||
[Analyze grammar]

madhyesya pīṭhikā proktā paṃcayojanavistṛtā |
tanmadhye madgrahaṃ devi tiṣṭhatyudadhisaṃnidhau || 40 ||
[Analyze grammar]

tasya madhye mahādevi liṃgarūpo vasāmyaham || 41 ||
[Analyze grammar]

kṛtasmarātpaścimato dhanuṣāṃ ca śatatraye |
vasāmi tatra deveśi tvayā saha varānane || 42 ||
[Analyze grammar]

tanme sthānaṃ mahādevi kailāsādapi vallabham |
gocarmamātraṃ tatrāpi mahāgopyaṃ varānane || 43 ||
[Analyze grammar]

akathyaṃ devadeveśi tava snehātprakāśitam |
etatprābhāsikaṃ kṣetraṃ prabhayā dīpitaṃ mama || 44 ||
[Analyze grammar]

tena prabhāsamityuktamādikalpe varānane |
dvitīye tu prabhā labdhā sarvairdevaiḥ savāsavaiḥ || 45 ||
[Analyze grammar]

mama prabhābhā deveśi tena prābhāsikaṃ smṛtam |
prabhāvavanto deveśi yatra saṃti mahāsurāḥ || 46 ||
[Analyze grammar]

athavā tena lokeṣu prabhāsamiti kīrtyate |
prathamaṃ bhāsate devi sarveṣāṃ bhuvi tejasām |
tīrthānāmāditīrthaṃ yatprabhāsaṃ tena kīrttitam || 47 ||
[Analyze grammar]

prakṛṣṭaṃ bhānurathavā bhāsito viśvakarmaṇā |
yatra sākṣātprabhāpāto jātaḥ prābhāsikaṃ tataḥ || 48 ||
[Analyze grammar]

athavā dakṣasaṃśaptenendunā niṣprabheṇaca |
tatra devi prabhā labdhā tena prābhāsikaṃ smṛtam |
proddadhe bhāratī devī hyaurvāgniṃ vaḍavānalam || 49 ||
[Analyze grammar]

athavā tena deveśi prabhāsamiti kīrtyate |
prakṛṣṭā bhāratī brāhmī viproktā śrūyate'dhvani |
sadā yatra mahādevi prabhāsaṃ tena kīrtitam || 50 ||
[Analyze grammar]

prollasadvīcibhirbhāti sarvadā sāgaraḥ priye |
tena prabhāsa nāmeti triṣu lokeṣu viśrutam || 51 ||
[Analyze grammar]

pratyakṣaṃ bhāskaro yatra sadā tiṣṭhati bhāmini |
tena prabhāsa nāmeti prasiddhimagamatkṣitau || 52 ||
[Analyze grammar]

prakṛṣṭaṃ bhāvināṃ sarvaṃ kāmaṃ tatra dadāmyaham |
tena prabhāsanāmeti tīrthaṃ trailokyaviśrutam || 53 ||
[Analyze grammar]

kalpabhedena nāmāni tathaiva surasundari |
niruktabhedairbahudhā bhidyaṃte kāraṇaiḥ priye |
prabhāsamiti yannāma dātavyaṃ niścalaṃ smṛtam || 54 ||
[Analyze grammar]

aptattve saṃsthitaṃ devi viṣṇorādyakalevare |
iti te kathitaṃ devi saṃkṣepātkṣetrakāraṇam || 55 ||
[Analyze grammar]

punaste kathayāmyadya yatpṛcchasi varānane |
tadbrūhi śīghraṃ kalyāṇi yatte manasi vartate || 56 ||
[Analyze grammar]

devyuvāca |
asminkalpe yathā jātaṃ kṣetraṃ prābhāsikaṃ hara |
tanme vistarato brūhi utpattiṃ kāraṇaṃ tathā || 57 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi yathāvatkṣetrakāraṇam |
yacchrutvā mānavo bhaktyā mucyate sarvapātakaiḥ || 58 ||
[Analyze grammar]

ādikṣetrasya māhātmyaṃ rahasyaṃ pāpanāśanam |
kathayiṣye varārohe tava snehena bhāmini || 59 ||
[Analyze grammar]

asminkalpe tu yaddevi ādāveva varānane |
svāyaṃbhuve manau tatra brahmaṇaḥ sṛjataḥ purā || 60 ||
[Analyze grammar]

dakṣiṇāllocanājjātaḥ pūrvaṃ sūrya iti priye |
tataḥ kālāntare tasya bhārye dve ca babhūvatuḥ || 61 ||
[Analyze grammar]

tayostu rājñī dyaurjñeyā nikṣubhā pṛthivī smṛtā |
saumyamāsasya saptamyāṃ dyauḥ sūryeṇa ca yujyate || 62 ||
[Analyze grammar]

māghamāse tu saptamyāṃ mahyā saha bhavedraviḥ |
bhūścādityaśca bhagavāngacchate saṃgamaṃ tadā || 63 ||
[Analyze grammar]

ṛtusnātā mahī tatra garbhaṃ gṛhṇāti bhāskarāt |
dyaurjalaṃ sūyate garbhaṃ varṣāsvāsviha bhūtale || 64 ||
[Analyze grammar]

tatastrailokyavṛttyarthaṃ mahī sasyāni sūyate |
sasyopayogātsaṃhṛṣṭā juhvatyāhutibhirdvijāḥ || 65 ||
[Analyze grammar]

svāhākārasvadhākārairyajaṃti pitṛdevatāḥ |
niḥkṣudhaḥ kurute yasmādgarbhauṣadhisudhā'mṛtaiḥ || 66 ||
[Analyze grammar]

martyānpitṝṃśca devāṃśca tena bhūrnikṣubhā smṛtā |
yathā rājñī ca saṃjātā yasya ceyaṃ sutā matā || 67 ||
[Analyze grammar]

apatyāni ca yānyasyāstāni vakṣyāmyaśeṣataḥ |
marīcirbrahmaṇaḥ putro mārīcaḥ kaśyapaḥ smṛtaḥ || 68 ||
[Analyze grammar]

tasmāddhiraṇyakaśipuḥ prahrādastasya cātmajaḥ |
prahrādasya suto nāmnā virocana iti smṛtaḥ || 69 ||
[Analyze grammar]

virocanasya bhaginī saṃjñā yā jananī tu sā |
hiraṇyakaśipoḥ pautrī diteḥ putrasya sā smṛtā || 70 ||
[Analyze grammar]

sā viśvakarmaṇaḥ patnī prāhlādī procyate budhaiḥ || 71 ||
[Analyze grammar]

atha nāmnātirūpeti marīciduhitā śubhā |
patnī hyaṃgirasaḥ sā tu jananī ca bṛhaspateḥ || 72 ||
[Analyze grammar]

bṛhaspatestu bhaginī viśrutā brahmavādinī |
prabhāsasya tu sā patnī vasūnāmaṣṭamasya vai || 73 ||
[Analyze grammar]

prasūtā viśvakarmāṇaṃ sarvaśilpavatāṃ varam |
sa caiva nāmnā tvaṣṭā tu punastridaśavārddhakiḥ || 74 ||
[Analyze grammar]

devācāryasya tasyeyaṃ duhitā viśvakarmaṇaḥ |
sureṇuriti vikhyātā triṣu lokeṣu bhāminī || 75 ||
[Analyze grammar]

prahrādaputrī yā proktā bhāryā vaṣṭustu sā smṛtā |
tasyāṃ sa janayāmāsa putrīstā lokamātaraḥ || 76 ||
[Analyze grammar]

rājñī saṃjñā ca dyaustvaṣṭrī prabhā saiva vibhāvyate |
tasyāstu valayā chāyā nikṣubhā sā mahīyasī || 77 ||
[Analyze grammar]

sā tu bhāryā bhagavatī mārtaṃḍasya mahātmanaḥ |
sādhvī pativratā devī rūpayauvanaśālinī || 78 ||
[Analyze grammar]

na tu tāṃ nararūpeṇa bhāryāṃ bhajati vai purā |
ādityasyeha taptatvaṃ mahatā svena tejasā || 79 ||
[Analyze grammar]

gātreṣvapratirūpeṣu māsikāṃtamivābhavat |
saṃjñā ca raviṇā dṛṣṭā nimīlayati locane |
yatastataḥ saroṣo'rkaḥ saṃjñāṃ vacanamabravīt || 80 ||
[Analyze grammar]

raviruvāca |
mayi dṛṣṭe sadā yasmātkuruṣe netrasaṃkṣayam |
tasmājjaniṣyase mūḍhe prajāsaṃyamanaṃ yamam || 81 ||
[Analyze grammar]

īśvara uvāca |
tataḥ sā capalā dṛṣṭiṃ devī cakre bhayākulā |
vilolitadṛśaṃ dṛṣṭvā punarāha ca tāṃ raviḥ || 82 ||
[Analyze grammar]

raviruvāca |
yasmādvilolitā dṛṣṭirmayi dṛṣṭe tvayā punaḥ |
tasmādvilolāṃ tanayāṃ nadīṃ tvaṃ prasaviṣyasi || 83 ||
[Analyze grammar]

īśvara uvāca |
tatastasyāstu saṃjajñe bhartṛśāpena tena vai |
yamaśca yamunā ceyaṃ prakhyātā sumahānadī |
tṛtīyaṃ ca sutaṃ jajñe śrāddhadevaṃ manuṃ śubham || 84 ||
[Analyze grammar]

sāpi saṃjñā ravestejo golākāraṃ mahāprabham |
asahantī ca sā citte cintayāmāsa vai tadā || 85 ||
[Analyze grammar]

kiṃ karomi kva yāsyāmi kva gatāyāśca nirvṛtiḥ |
bhavenmama kathaṃ bhartā kopamarkkaśca neṣyati || 86 ||
[Analyze grammar]

iti saṃcintya bahudhā prajāpatisutā tadā |
bahu mene mahābhāgā pitṛsaṃśrayameva ca || 87 ||
[Analyze grammar]

tataḥ pitṛgṛhaṃ gantuṃ kṛtabuddhiryaśasvinī |
chāyāmayīmātmatanuṃ pratyaṃgamiva nirmitām || 88 ||
[Analyze grammar]

sammukhaṃ prekṣya tāṃ devīṃ svāṃ chāyāṃ vākyamabravīt || 89 ||
[Analyze grammar]

saṃjñovāca |
ahaṃ yāsyāmi bhadraṃ te svakaṃ ca bhavanaṃ pituḥ |
nirvikāraṃ tvayā tvatra stheyaṃ macchāsanācchubhe || 90 ||
[Analyze grammar]

imau ca bālakau mahyaṃ kanyā ca varavarṇinī |
saṃbhāvyā naiva cākhyeyamidaṃ bhagavate tvayā || 91 ||
[Analyze grammar]

pṛṣṭayāpi na vācyaṃ te tathaitadgamanaṃ mama |
tenāsmi nāmasaṃjñeti vācyase tatpratiṣṭhayā || 92 ||
[Analyze grammar]

chāyovāca |
ā keśagrahaṇāddevi ā śāpānnaiva karhicit |
ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāṃchitam || 93 ||
[Analyze grammar]

īśvara uvāca |
ityuktā sā tadā devī jagāma bhavanaṃ pituḥ |
dadarśa tatra tvaṣṭāraṃ tapasā dhūtakalmaṣam || 94 ||
[Analyze grammar]

bahumānācca tenāpi pūjitā viśvakarmaṇā |
varṣāṇāṃ ca sahasraṃ tu vasamānā piturgṛhe |
tasthau pitṛgṛhe sā tu kiṃcitkālamaniṃditā || 95 ||
[Analyze grammar]

tatastāṃ prāha cārvaṃgīṃ pitā nāticiroṣitām |
stutvā tu tanayāṃ premṇā bahumānapuraḥsaram || 96 ||
[Analyze grammar]

viśvakarmovāca |
tvāmeva paśyato vatse dināni subahūnyapi |
muhūrtārddhasamāni syuḥ kiṃ tu dharmo vilupyate || 97 ||
[Analyze grammar]

bāṃdhaveṣu ciraṃ vāso nārīṇāṃ na yaśaskaraḥ |
manorathā bāṃdhavānāṃ nāryā bhartṛgṛhe sthitiḥ || 98 ||
[Analyze grammar]

sā tvaṃ trailokyanāthena bhartrā sūryeṇa saṃyutā |
piturgṛhe ciraṃ kālaṃ vastuṃ nārhasi putrike || 99 ||
[Analyze grammar]

tattvaṃ bhartṛgṛhaṃ gaccha dṛṣṭo'haṃ pūjitāsi me |
punarāgamanaṃ kāryaṃ darśanāya śucismite || 100 ||
[Analyze grammar]

īśvara uvāca |
ityuktā sā tadā pitrā gacchagaccheti sā punaḥ |
saṃpūjayitvā pitaraṃ vaḍavārūpadhāriṇī || 101 ||
[Analyze grammar]

meroruttaratastatra varṣaṃ yaddhanuṣākṛti |
uttarāḥ kuravo loke prakhyātā ye yaśasvini || 102 ||
[Analyze grammar]

tatra tepe tapaḥ sādhvī nirāhārā'śvarūpiṇī |
etasminnaṃtare devi tasyāśchāyā vivasvataḥ || 103 ||
[Analyze grammar]

samīpasthā tadā devī saṃjñāyā vākyatatparā |
tasyāṃ ca bhagavānsūryo dvitīyāyāṃ divaspatiḥ || 104 ||
[Analyze grammar]

saṃjñeyamiti manvāno rūpaudāryeṇa mohitaḥ |
tasyāṃ ca janayāmāsa dvau putrau kanyakāṃ tathā || 105 ||
[Analyze grammar]

pūrvaṃ yastu manostulyaḥ sāvarṇistena so'bhavat |
yaḥ sūryātprathamaṃ jātaḥ putrayoḥ surasundari || 106 ||
[Analyze grammar]

dvitīyo yo'bhavaccānyaḥ sa graho'bhūcchanaiścaraḥ |
kanyā 'bhūttapatī yā tāṃ vavre saṃvaraṇo nṛpaḥ || 107 ||
[Analyze grammar]

tāpīnāma nadī ceyaṃ viṃdhyamūlādviniḥsṛtā |
nityaṃ puṇyajalā snāne paścimodadhigāminī || 108 ||
[Analyze grammar]

anyā caiva tathā bhadrā jātā putrī mahāprabhā |
saṃjñā tu pārthivī chāyā ātmajānāṃ yathākarot || 109 ||
[Analyze grammar]

snehaṃ na pūrvajātānāṃ tathā kṛtavatī satī |
lālanādyupabhogeṣu viśeṣamanuvāsaram || 110 ||
[Analyze grammar]

yathā sveṣvanuvarteta na tathānyeṣu bhāminī |
manustu kṣāṃtavāṃstasyā bhaviṣyo yo hi pārvati || 111 ||
[Analyze grammar]

merau tiṣṭhati so'dyāpi tapaḥ kurvanvarānane |
sarvaṃ tatkṣāṃtavānmāturyamastasyā na cakṣame || 112 ||
[Analyze grammar]

bahuśo yācamānastu chāyayā'tīva kopitaḥ |
sa vai kopācca bālyācca bhāvino'rthasya vai balāt || 113 ||
[Analyze grammar]

tāḍanāya tataḥ kopātpādastena samudyataḥ |
tathā punaḥ kṣāṃtimatā na tu dehe nipātitaḥ || 114 ||
[Analyze grammar]

padā saṃtarjayāmāsa chāyāṃ saṃjñāsuto yamaḥ || 115 ||
[Analyze grammar]

taṃ śaśāpa tataśchāyā kruddhā sā pārthivī bhṛśam |
kiṃcitprasphuramāṇoṣṭhī vicalatpāṇipallavā || 116 ||
[Analyze grammar]

chāyovāca |
pituḥ patnīmamaryāda yanmāṃ tarjayase padā |
bhuvi tasmādayaṃ pādastavādyaiva patiṣyati || 117 ||
[Analyze grammar]

īśvara uvāca |
yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ |
manunā saha dharmātmā pitre sarvaṃ nyavedayat || 118 ||
[Analyze grammar]

yama uvāca |
tātaitanmahadāścaryaṃ na dṛṣṭamiha kenacit |
mātā vātsalyamutsṛjya śāpaṃ putre prayacchati || 119 ||
[Analyze grammar]

snehena tulyamasmāsu mātādya naiva varttate |
visṛjya jyāyaso yasmātkanīyaḥsu bubhūṣati || 120 ||
[Analyze grammar]

tasyā mayodyataḥ pādo na tu dehe nipātitaḥ |
bālyādvā yadi vā mohāttadbhavānkṣaṃtumarhati || 121 ||
[Analyze grammar]

śapto'haṃ tāta kopena tayā suta iti sphuṭam |
ato na mahyaṃ jananī sā bhavedvadatāṃ vara || 122 ||
[Analyze grammar]

nigurṇeṣvapi putreṣu na mātā nirguṇā bhavet |
pādaste patatāṃ putra kathametattayoditam || 123 ||
[Analyze grammar]

tava prasādāccaraṇo na patedbhagavanyathā |
mātṛśāpādayaṃ me'dya tathā ciṃtaya gopate || 124 ||
[Analyze grammar]

raviruvāca |
asaṃśayaṃ mahatputra bhaviṣyatyatra kāraṇam |
yena te hyāviśatkrodho dharmajñasya mahātmanaḥ || 126 ||
[Analyze grammar]

sarveṣāmeva śāpānāṃ pratighāto'pi vidyate |
na tu mātrābhiśaptānāṃ kvacicchāpanivarttanam || 126 ||
[Analyze grammar]

na yuktametanmithyā tu kartuṃ māturvacastava |
kiṃcitte saṃvidhāsyāmi putrasnehādanugraham || 127 ||
[Analyze grammar]

kṛmayo māṃsamādāya prayāsyaṃti mahītalam |
kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi || 128 ||
[Analyze grammar]

īśvara uvāca |
ādityastvabravīcchāyāṃ kimarthaṃ tanayeṣu vai |
tulyeṣvapyadhikaḥ sneha ekatra kriyate tvayā || 129 ||
[Analyze grammar]

nūnaṃ na caiṣāṃ jananī tvaṃ saṃjñā kvāpi sā gatā |
vikaleṣvapyapatyeṣu na mātā śāpadā bhavet || 130 ||
[Analyze grammar]

api doṣasahasrāṇi yadi putraḥ samācaret |
prāṇadrohe'pi nirato na mātā pāpamācaret |
tasmātsatyaṃ mama brūhi mā śāpavaśagā bhava || 131 ||
[Analyze grammar]

īśvara uvāca |
taṃ śaptumudyataṃ dṛṣṭvā chāyāsaṃjñā dinādhipam |
bhayena kaṃpatī devī yathāvṛttaṃ mahāsatī || 132 ||
[Analyze grammar]

sā cāha tanayā tvaṣṭurahaṃ saṃjñā vibhāvaso |
patnī tava tvayā patyā patiyuktā divākara || 133 ||
[Analyze grammar]

itthaṃ vivasvataḥ sā tu bahuśaḥ pṛcchato'nyathā |
na vācā bhāṣate kruddhaḥ śāpaṃ dātuṃ samudyataḥ || 134 ||
[Analyze grammar]

śāpodyatakaraṃ dṛṣṭvā sūryaṃ chāyā vivasvataḥ |
kathayāmāsa tatsarvaṃ saṃjñāyāḥ suviceṣṭitam || 135 ||
[Analyze grammar]

tacchrutvā bhagavānsūryo jagāma tvaṣṭurālayam |
tataḥ saṃpūjayāmāsa tadā trailokyapūjitam || 136 ||
[Analyze grammar]

nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa pārvati |
bhāsvaṃtaṃ nijayā dīptyā nijagehamupāgatam |
kva saṃjñeti ca pṛcchantaṃ kathayāmāsa viśvakṛt || 137 ||
[Analyze grammar]

viśvakarmmovāca |
āgataiva hi me veśma bhavatā śrūyatāṃ vacaḥ |
vikhyātaṃ tejasā'ḍhyaṃ ta idaṃ rūpaṃ suduḥsaham || 138 ||
[Analyze grammar]

asahantī tataḥ saṃjñā vane carati vai tapaḥ |
drakṣyase tāṃ bhavānadya svabhāryāṃ śubhacāriṇīm || 139 ||
[Analyze grammar]

rūpārthaṃ carate'raṇyaṃ caraṃtī sumahattapaḥ |
mataṃ me brahmaṇo vākyādyadi te deva rocate |
rūpaṃ nirvarttayāmyadya tava kāṃtaṃ divaspate || 140 ||
[Analyze grammar]

īśvara uvāca |
yato hi bhāsvato rūpaṃ prāgāsītparimaṃḍalam |
tatastatheti taṃ prāha tvaṣṭāraṃ bhagavānraviḥ || 141 ||
[Analyze grammar]

viśvakarmātvanujñātaḥ śākadvīpe vivasvatā |
bhṛ mimāropya tattejaḥ śātanāyopacakrame || 142 ||
[Analyze grammar]

bhramatā'śeṣajagatāmadhibhūtena bhāsvatā |
samudrā draviṇopetāścukṣubhuśca samantataḥ || 143 ||
[Analyze grammar]

bhramatā khalu deveśi sacaṃdragrahatārakam |
adhogati mahābhāge babhūvākṣiptamākulam || 144 ||
[Analyze grammar]

vikṣiptasalilāḥ sarve babhūvuśca tathā nadāḥ |
vyabhidyaṃta tathā śailāḥ śīrṇasānunibaṃdhanāḥ || 145 ||
[Analyze grammar]

dhruvādhārāṇyaśeṣāṇi dhiṣṇyāni varavarṇini |
bhrāmyadraśminibaddhāni adho jagmuḥ sahasraśaḥ || 146 ||
[Analyze grammar]

vyaśīryaṃta mahāmeghā ghorārāvavirāviṇaḥ |
bhāsvadbhramaṇavibhrāṃtabhūmyākāśamahītalam || 147 ||
[Analyze grammar]

jagadākulamatyarthaṃ tadā'sīdvaravarṇini |
trailokye sakale devi bhramamāṇe maharṣaryaḥ |
devāśca brahmaṇā sārddhaṃ bhāsvaṃtamabhituṣṭuvuḥ || 148 ||
[Analyze grammar]

devā ūcuḥ |
ādidevo'si devānāṃ jātametatsvayaṃ tava |
sargasthityaṃtakāleṣu tridhā bhedena tiṣṭhasi || 149 ||
[Analyze grammar]

svasti te'stu jagannātha gharmavarṣahimākara |
iṃdra āgamya taṃ devaṃ likhyamānamathāstavīt |
jaya deva jagatsvāmiñjaya deva jagatpate || 15 ||
[Analyze grammar]

ṛṣayaśca tataḥ sapta vasiṣṭhātripurogamāḥ |
tuṣṭuvurvividhaiḥ stotraiḥ svasti svastīti vādinaḥ |
vedoktibhirathāgryābhirvālakhilyāśca tuṣṭuvuḥ || 151 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
namasta ṛksvarūpāya sāmarūpāya te namaḥ |
yajuḥsvarūparūpāya sāmnāṃ dhāmaga te namaḥ || 152 ||
[Analyze grammar]

jñānaikarūpadehāya nirdhūtatamase namaḥ |
śuddhajyotiḥsvarūpāya trimūrtāyāmalātmane || 153 ||
[Analyze grammar]

variṣṭhāya vareṇyāya sarvasmai paramātmane |
namo'khilajagadvyāpirūpāyānaṃtamūrttaye || 154 ||
[Analyze grammar]

sarvakāraṇabhūtāya niṣṭhāya jñāna cetasām |
namaḥ sūryasvarūpāya prakāśālakṣyarūpiṇe || 155 ||
[Analyze grammar]

bhāskarāya namastubhyaṃ tathā dinakṛte namaḥ |
sarvasmai hetave caiva saṃdhyājyo tsnākṛte namaḥ || 156 ||
[Analyze grammar]

tvaṃ sarvametadbhagavañjagacca bhramatā tvayā |
bhramatyāviśvamakhilaṃ brahmāṃḍaṃ sacarācaram |
tvadaṃśubhiridaṃ sarvaṃ spṛṣṭaṃ vai jāyate śuci || 157 ||
[Analyze grammar]

kriyate tvatkarasparśairjalādīnāṃ pavitratā || 158 ||
[Analyze grammar]

homadānādiko dharmo nopakārāya jāyate |
tāta yāvanna saṃyogi jagadetattvadaṃśubhiḥ || 159 ||
[Analyze grammar]

ṛcaste sakalā hyetāstathā yāni yajūṃṣi ca |
sakalāni ca sāmāni nipataṃti tvadaṃgataḥ || 160 ||
[Analyze grammar]

ṛṅmayastvaṃ jagannātha tvameva ca yajurmayaḥ |
yataḥ sāmamayaścaiva tato nātha trayīmayaḥ || 161 ||
[Analyze grammar]

tvameva brahmaṇo rūpaṃ paraṃ cāparameva ca |
mūrttāmūrttaṃ tathā sūkṣmaṃ sthūlaṃ rūpeṇa saṃsthitaḥ || 162 ||
[Analyze grammar]

nimeṣakāṣṭhādimayaḥ kālarūpakṣaṇātmakaḥ |
prasīda svecchayā rūpaṃ svaṃ tejaḥ śamanaṃ kuru |
tvaṃ deva jagatāṃ hetorduḥkhaṃ sahasi duḥsaham || 163 ||
[Analyze grammar]

tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyastvaṃ dhyāyatāṃ varaḥ |
tvaṃ gatiḥ sarvabhūtānāṃ karmakāṃḍanivartinām || 164 ||
[Analyze grammar]

śaṃ prajābhyo'stu deveśa śanno'stu jagatāṃpate || 165 ||
[Analyze grammar]

tvaṃ dhātā visṛjasi viśvameka eva tvaṃ pātā sthitikaraṇāya saṃpravṛttaḥ |
tvayyaṃte layamakhilaṃ prayāti caitattvattonyo na hi tapanāsti sarvadātā || 166 ||
[Analyze grammar]

tvaṃ brahmā hariharasaṃjñitastvamindro vitteśaḥ pitṛpitaraṃbupaḥ samīraḥ |
somo'gnirgaganamahādharādirūpaḥ kiṃ na tvaṃ sakalamanorathapradātā || 167 ||
[Analyze grammar]

yajñaistvāmanudinamātmakarmmasaktāḥ stuvanto vividhapadairdvijā yajaṃti |
dhyāyantaḥ savinayacetaso bhavantaṃ yogasthāḥ paramapadaṃ prayāṃti marttyā || 168 ||
[Analyze grammar]

tapasi pacasi viśvaṃ pāsi bhasmīkaroṣi prakaṭayasi mayūkhairhlādayatasyaṃśugarbhaiḥ |
sṛjasi kamalajanmā pālayasyacyutākhyaḥ kṣapayasi ca yugāṃte rudrarūpastvamekaḥ || 169 ||
[Analyze grammar]

īśvara uvāca |
likhamānastato bhānuṃ viśvakarmā prajāpatiḥ |
udbhūtapulakaḥ stotramidaṃcakre vivasvataḥ || 17 ||
[Analyze grammar]

vivasvate praṇatajanānukampine mahātmane samajavasaptasaptaye |
satejase kamalakulālibaṃdhave sadā tamaḥpaṭalapaṭāvapāṭine || 171 ||
[Analyze grammar]

pāvanātiśayasarvacakṣuṣe naikakāmaviṣayapradāyine |
bhāsurāmalamayūkhamāline sarvabhūtahitakāriṇe namaḥ || 172 ||
[Analyze grammar]

ajāya lokatrayabhāvanāya bhūtātmane gopataye vṛṣāya |
namo mahākāruṇikottamāya sūryāya vastuprabhavālayāya || 173 ||
[Analyze grammar]

vivasvate jñānabhṛte'ntarātmane jagatpratiṣṭhāya jagaddhitaiṣiṇe |
svayaṃbhuve nirmalalokacakṣuṣe surottamāyāmitatejase namaḥ || 174 ||
[Analyze grammar]

kṣaṇamudayācalabhālitārcciḥ suragaṇagītigariṣṭhagītaḥ |
tvamuta mayūkhasahasravajjagati vikāsitapadmanābhaḥ || 175 ||
[Analyze grammar]

tava timirāsavapānamadādbhavati vilohitavigrahatā |
mihiravibhāsatayā sutarāṃ tribhuvanabhāvanamātraparaḥ || 176 ||
[Analyze grammar]

rathamāruhya samāvayavaṃ ruciravikalitadivyahayam |
satatamaribale bhagavaṃścarasi jagaddhitabaddharasaḥ || 177 ||
[Analyze grammar]

amṛtamayena rasena samaṃ vibudhapitṝnapi tarppayase |
arigaṇasūdana tena tava praṇatimupetya likhāmi vapuḥ || 178 ||
[Analyze grammar]

śubhasamavarṇamayaṃ racitaṃ tava padapāṃsupavitratamam |
natajanavatsala māṃ praṇataṃ tribhuvanapāvana pāhi rave || 179 ||
[Analyze grammar]

iti sakalajagatprasūti bhūtaṃ tribhuvanabhāvanadhāmahetumekam |
ravimakhilajagatpradīpabhūtaṃ tridaśavaraṃ praṇato'smi devadevam || 180 ||
[Analyze grammar]

īśvara uvāca |
hāhāhūhaśca gandharvo nāradastuṃbarustathā |
upagātuṃ samārabdhā gāṃdharvakuśalā ravim || 181 ||
[Analyze grammar]

ṣaḍjamadhyamagāṃdhāragrāmatrayaviśāradāḥ |
mūrchanābhiśca tānaiśca suprayogaiḥ sukhapradam || 182 ||
[Analyze grammar]

saptasvaravinirvṛttaṃ yatitrayavibhūṣitam |
saptadhātusamāyuktaṃ ṣaḍjāti triguṇāśrayam || 183 ||
[Analyze grammar]

caturgītasamāyuktaṃ catuvarṇasamutthitam |
caturvarṇapratīkāraṃ saptālaṃkārabhūṣitam || 184 ||
[Analyze grammar]

tristhānaśuddhaṃ trilayaṃ samyakkālavyavasthitam |
citte citte ca nṛtye ca raseṣu layasaṃyutam || 185 ||
[Analyze grammar]

caturviṃśadguṇairyuktaṃ jagurgītaṃ ca gāyanāḥ |
viśvārcī ca ghṛtācī ca urvaśyatha tilottamā || 186 ||
[Analyze grammar]

menakā sahajanyā ca raṃbhā cāpsarasāṃ varā |
caturvidhapadaṃ tālaṃ triprakāraṃ layatrayam || 187 ||
[Analyze grammar]

yatitrayaṃ tathā'todyaṃ nāṭyaṃ caiva caturvidham |
nanṛturjagatāmīśe likhyamāne vibhāvasau || 188 ||
[Analyze grammar]

bhāvānbhāvaviśāradyaḥ kurvantyo vidhivadbahūn |
devadundubhayaḥ śaṃkhāḥ śataśo'tha sahasraśaḥ || 189 ||
[Analyze grammar]

anāhatā mahādevi nedire ghananisvanāḥ |
gāyadbhiścaiva gaṃdharvairnṛtyadbhiścāpsarogaṇaiḥ || 190 ||
[Analyze grammar]

avādyaṃta tatastatra veṇuvīṇādijharjharāḥ |
paṇavāḥ puṣkarāścaiva mṛdaṃgapaṭahānakāḥ || 191 ||
[Analyze grammar]

tūryavāditraghoṣaiśca sarvaṃ kolāhalīkṛtam |
tataḥ kṛtāṃjalipuṭā bhaktinamrātmamūrttayaḥ || 192 ||
[Analyze grammar]

tataḥ kalakale tasminsarvadevasamāgame |
saṃvatsaraṃ bhramasthasya viśvakarmā ravestataḥ || 193 ||
[Analyze grammar]

tejasaḥ śātanaṃ cakre stūyamānasya daivataiḥ |
devaṃ cakre samāropya bhrāmayāmāsa sūtrabhṛt || 194 ||
[Analyze grammar]

mṛtpiṃḍavatkulālasya saṃspṛśankṣuradhārayā |
pataṃgasya stavaṃ kurvanviśvakarmā divaspateḥ || 195 ||
[Analyze grammar]

tejasaḥ ṣoḍaśaṃ bhāgaṃ maṇḍalasthamadhārayat |
śātitaṃ tasya tattejo yāvatpādau varānane || 196 ||
[Analyze grammar]

yattasya ṛṅmayaṃ tejastatprabhāse'patatpriye |
yajurmayena deveśi bhāvitā dyaurmahāprabhoḥ || 197 ||
[Analyze grammar]

svargaṃ sāmamayenāpi bhūrbhuvaḥsvaritisthitam |
tatastaistejaso bhāgairdaśabhiḥ paṃcabhistathā || 198 ||
[Analyze grammar]

tena vai nirmitaṃ cakraṃ viṣṇoḥ śūlaṃ harasya ca |
mahāprabhaṃ mahākāyaṃ śibikā dhanadasya ca || 199 ||
[Analyze grammar]

daṇḍaḥ pretapateḥ śaktirdevasenāpatestathā |
anyeṣāṃ ca surāṇāṃ ca astrāṇyuktāni yāni vai || 200 ||
[Analyze grammar]

yakṣavidyādharāṇāṃ ca tāni cakre sa viśvakṛt |
tataḥ ṣoḍaśamaṃ bhāgaṃ bibhartti bhagavānraviḥ |
tattejo ravibhāgaśca khastho vicarati priye || 201 ||
[Analyze grammar]

iti śātitatejāḥ sa śvaśureṇātiśobhanam |
vapurdadhāra mārttaṃḍaḥ puṣpabāṇamanoramam || 202 ||
[Analyze grammar]

tataḥ surūpa dhṛgbhānuruttarānagamatkurūn |
dadṛśe tatra saṃjñāṃ tu vaḍavārūpadhāriṇīm || 1203 ||
[Analyze grammar]

apāpāṃ sarvabhūtānāṃ tapasā niyamena ca |
sā ca dṛṣṭvā tamāyāṃtaṃ parapuṃso viśaṃkayā |
jagāma saṃmukhaṃ tasya aśvarūpadharasya ca || 204 ||
[Analyze grammar]

tataśca nāsikāyoge tayostatra sametayoḥ |
nāsatyadasrau tanayāvaśvavaktrau vinirgatau || 205 ||
[Analyze grammar]

retasonte ca revantaḥ khaḍgī chatrī tanutrabhṛt |
piturgṛhyottamaṃ so'śvaṃ jātamātraḥ palāyata || 206 ||
[Analyze grammar]

sa tasminsakṛdārūḍhastamaśvaṃ naiva muṃcati |
tatorkeṇa samādiṣṭau daṃḍanāyakapiṃgalau || 207 ||
[Analyze grammar]

aśvaṃ pratyānayadhvaṃ me mā balācchidrato'syatu |
pārśvasthau tiṣṭhatastasya aśvacchidrābhikāṃkṣiṇau || 208 ||
[Analyze grammar]

na ca cchidraṃ labhete tau tasyādyāpi mahātmanaḥ |
agre gacchati revaṃte pṛṣṭhagau daṇḍapiṃgalau || 209 ||
[Analyze grammar]

uttarebhyaḥ kurubhyastu nirgatau vegavattarau |
dakṣiṇaṃ bhārataṃ prāptau yatra kṣetra prabhāsikam || 21 ||
[Analyze grammar]

atyarthaṃ vegakhinnau tau sa ca revaṃtako'pi hi |
prasvinnagātraḥ socchvāso revaṃtastatra saṃsthitaḥ || 211 ||
[Analyze grammar]

muhūrtena samākrāntaṃ lakṣayojanamaṃḍalam |
uttarāddakṣiṇaṃ devi revatena mahātmanā || 212 ||
[Analyze grammar]

svinnagātrastato devi prabhāse samavasthitaḥ |
daṇḍapiṃgalakasaṃyukto hyaśvārūḍhaḥ sa tiṣṭhati || 213 ||
[Analyze grammar]

sāvitryā nairṛte bhāge nātidūre vyavasthitaḥ |
rājñīputro yato devi rājā bhaṭṭārakastataḥ || 214 ||
[Analyze grammar]

loke khyātiṃ samāyāti rājabhaṭṭāriketi ca |
guhyabhaṭṭārakatve ca revaṃto viniyojitaḥ || 215 ||
[Analyze grammar]

evamabhyetyāha tato bhagavāṃllokatāpanaḥ |
tvamapyaśeṣalokasya pūjyo vatsa bhaviṣyasi || 216 ||
[Analyze grammar]

araṇye ca mahādāve vairidasyubhayeṣu ca |
tvāṃ smariṣyaṃti ye marttyā mokṣyante te mahāpadaḥ || 217 ||
[Analyze grammar]

kṣemamṛddhiṃ sukhaṃ rājyamārogyaṃ kīrtimunnatim |
narāṇāmatituṣṭastvaṃ pūjitaḥ saṃpradāsyasi || 218 ||
[Analyze grammar]

aśvinau devabhiṣajau kṛtau pitrā mahātmanā |
dharmadṛṣṭiryamaścāsau samo mitre tathā'hite || 219 ||
[Analyze grammar]

tato niyogaṃ taṃ cāsya cakāra timirāpahaḥ |
yamunāṃ ca nadīṃ cakre kalindāntaravāhinīm || 220 ||
[Analyze grammar]

chāyāsaṃjñāsutaścāpi sāvarṇistu mahāyaśāḥ |
bhāvyaḥ sonāgate kāle manuḥ sāvarṇikoṣṭamaḥ || 221 ||
[Analyze grammar]

merupṛṣṭhe tapo ghoramadyāpi carati prabhuḥ |
bhrātā śanaiścarastasya graho'bhūcca priye dhruvam || 222 ||
[Analyze grammar]

evaṃ tebhyo varāndattvā revaṃtasyāpi bhāskaraḥ |
punarnāma niruktaṃ sa revaṃtasyākarotpramuḥ || 223 ||
[Analyze grammar]

evaṃgacchatyasau yasmātsaṃjñāyāḥ śāṃtidaḥ sutaḥ |
aśvānāmādhipatye tu bhānunā ca niyojitaḥ || 224 ||
[Analyze grammar]

kṣemeṇa gacchate'dhvānaṃ yastu pūjayate pathi |
sukhaprasādyo marttyānāṃ sadā ca varavarṇini || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: