Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
anyacca kathayiṣyāmi rahasyaṃ tava bhāmini |
yatra kasya cidākhyātaṃ tatte vacmi varānane || 1 ||
[Analyze grammar]

pṛthvībhāge sthito brahmā apāṃ bhāge janārddanaḥ |
tejobhāgasthito rudro vāyubhāge tatheśvaraḥ || 2 ||
[Analyze grammar]

ākāśabhāgasaṃsthāne sthitaḥ sākṣātsadāśivaḥ || 3 ||
[Analyze grammar]

yasyayasyaiva yo bhāgastasmiṃstīrthāni yāni vai |
tasyatasya na saṃdehaḥ sa sa eveśvaraḥ smṛtaḥ || 4 ||
[Analyze grammar]

chāgalaṃḍaṃ dugaṇḍaṃ ca mākoṭaṃ maṇḍaleśvaram |
kāliṃjaraṃ vanaṃ caiva śaṃkukarṇaṃ sthaleśvaram || 5 || || mahābhūtopari ṭippaṇī |
śūleśvaraṃ ca vikhyātaṃ pṛthvītattve ca saṃsthitam |
hariścandraṃ ca śrīśailaṃ jalpeśonnāṃtikeśvaram || 6 ||
[Analyze grammar]

mahākālaṃ madhyamaṃ ca kedāraṃ bhairavaṃ tathā |
pavitrāṣṭakametaddhi jalasaṃsthaṃ varānane || 7 ||
[Analyze grammar]

amareśaṃ prabhāsaṃ ca naimiṣaṃ puṣkaraṃ tathā |
āṣāḍhiṃ caiva daṇḍiṃ ca bhārabhūtiṃ ca lāṃgalam || 8 ||
[Analyze grammar]

ādi guhyāṣṭakaṃ hyetattejastattve pratiṣṭhitam |
gayā caiva kurukṣetraṃ tīrthaṃ kanakhalaṃ tathā || 9 ||
[Analyze grammar]

vimalaṃ cāṭṭahāsaṃ ca māhendraṃ bhīmasaṃjñakam |
guhyādguhyataraṃ hyetatproktaṃ vāyvaṣṭakaṃ tava || 10 ||
[Analyze grammar]

vastrāpathaṃ rudrakoṭirjyeṣṭheśvaraṃ mahālayam |
gokarṇaṃ rudrakarṇaṃ ca varṇākhyaṃ sthāpasaṃjñakam || 11 ||
[Analyze grammar]

pavitrāṣṭakametaddhi ākāśasthaṃ varānane |
etāni tattvatīrthāni sarvāṇi kathitāni vai || 12 ||
[Analyze grammar]

yo yasmindevatā tattve sā tanmāhātmyasūcikā |
audakaṃ ca mahātattvaṃ viṣṇoścātipriyaṃ priye || 13 ||
[Analyze grammar]

jalaśāyī smṛtastena nārāyaṇa iti śrutiḥ |
āpyatattvaṃ tu tīrthāni yāni proktāni te mayā || 14 ||
[Analyze grammar]

tāni priyāṇi deveśi dhruvaṃ nārāyaṇasya vai |
audakaṃ caiva yattattvaṃ tasminprābhāsikaṃ smṛtam || 15 ||
[Analyze grammar]

tatra devo layaṃ yāti harirjanmanijanmani |
sa vāsudevaḥ sūkṣmātmā parātparatare sthitaḥ || 16 ||
[Analyze grammar]

sa śivaḥ paramaṃ vyoma anādinidhano vibhuḥ |
tasmātparataraṃ nāsti sarvaśāstrāgameṣu ca || 17 ||
[Analyze grammar]

siddhāṃtāgamavedāṃtadarśaneṣu viśeṣataḥ |
teṣu caiva na bhinnastu mayā sārddhaṃ yaśasvini || 18 ||
[Analyze grammar]

tasminsthāne hariḥ sākṣātpratyakṣeṇa tu saṃsthitaḥ |
liṃgaiścaturbhiḥ saṃyukto jñāyate na ca kenacit || 19 ||
[Analyze grammar]

mokṣārthaṃ naiṣṭhikairvarṇairvrataiścaiva tu yatphalam |
tatphalaṃ samavāpnoti bhallukātīrthadarśanāt || 20 ||
[Analyze grammar]

gocarmamātraṃ tatsthānaṃ samaṃtātparimaṇḍalam |
na hi kaścidvijānāti vinā śāstreṇa bhāmini || 21 ||
[Analyze grammar]

viṣuvaṃ vahate tatra nṛṇāmadyāpi pārvati |
paṃcaliṃgāni tatraiva paṃcavaktrāṇi kāni cit || 22 ||
[Analyze grammar]

kukkuṭāṃḍakamānāni mahāsthūlāni kānicit |
sarpeṇa veṣṭitānyeva cihnitāni triśūlibhiḥ || 23 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa koṭiliṃgārcanaphalam |
tasmādidaṃ mahākṣetraṃ brahmādyaiḥ sevyate sadā || 24 ||
[Analyze grammar]

śrutimadbhiśca vipreṃdraiḥ saṃsiddhaiśca tapasvibhiḥ |
pratimāsaṃ tathāṣṭamyāṃ pratimāsaṃ caturdaśīm || 25 ||
[Analyze grammar]

śaśibhānūparāge vā kārttikyāṃ tu viśeṣataḥ |
prabhāsasthāni liṃgāni prapūjyante varānane || 26 ||
[Analyze grammar]

saṃnihatyāṃ kurukṣetre sarvastīrthāyutaiḥ saha |
puṣkaraṃ naimiṣaṃ caivaṃ prayāgaṃ saṃpṛthūdakam || 27 ||
[Analyze grammar]

ṣaṣṭi tīrthasahasrāṇi ṣaṣṭikoṭiśatāni ca |
māghyāṃmāghyāṃ sameṣyaṃti sarasvatyabdhisaṃgame || 28 ||
[Analyze grammar]

smaraṇāttasya tīrthasya nāmasaṃkīrtanādapi |
mṛtyukālabhavādvāpi pāpaṃ tyakṣyati suvrate || 29 ||
[Analyze grammar]

ānarttasāraṃ saumyaṃ ca tathā bhuvanabhūṣaṇam |
divyaṃ pāṃcanadaṃ puṇyamādiguhyaṃ mahodayam || 30 ||
[Analyze grammar]

siddha ratnākaraṃ nāma samudrāvaraṇaṃ tathā |
dharmākāraṃ kalādhāraṃ śivagarbhagṛhaṃ tathā || 31 ||
[Analyze grammar]

sarvadevaniveśaṃ ca sarvapātakanāśanam |
asya kṣetrasya nāmāni kalpe kalpe pṛthakpriye || 32 ||
[Analyze grammar]

āyāmādīni jānīhi guhyāni surasundari |
ādye kalpe purā devi pramodanamiti smṛtam || 33 ||
[Analyze grammar]

nandanaṃ paritastasya tasyāpi parataḥ śivam |
śivātparataraṃ cograṃ bhadrikaṃ parataḥ punaḥ || 34 ||
[Analyze grammar]

samiṃdhanaṃ paraṃ tasmātkāmadaṃ ca tataḥ param |
siddhidaṃ cāpi dharmajñaṃ vaiśvarūpaṃ ca muktidam || 35 ||
[Analyze grammar]

tathā śrīpadmanābhaṃ tu śrīvatsaṃ tu mahāprabham |
tathā ca pāpasaṃhāraṃ sarvakāmapradaṃ tathā || 36 ||
[Analyze grammar]

mokṣamārgaṃ varā rohe tathā devi sudarśanam |
dharmagarbhaṃ tu dharmāṇāṃ prabhāsaṃ pāpanāśanam |
ataḥ paraṃ bhavantīha utpalāvarttikāni ca || 37 ||
[Analyze grammar]

kṣetrasya madhye yaddevi mama garbhagṛhaṃ smṛtam |
tasya nāmāni te devi kathitānyanupūrvaśaḥ || 38 ||
[Analyze grammar]

śrutvā nāmānyaśeṣāṇi kṣetramāhātmyameva ca |
teṣāṃ tu vāṃchitā siddhi rbhaviṣyati na saṃśayaḥ || 39 ||
[Analyze grammar]

etatkīrttayamānasya trikālaṃ tu mahodayam |
saṃdhyākālāṃtaraṃ pāpamahorātraṃ vinaśyati || 40 ||
[Analyze grammar]

api vai dāṃbhikāścaiva ye vasaṃtyalpabuddhayaḥ |
mūḍhā jīvanikā viprāste'pi yāṃti mṛtā divam || 41 ||
[Analyze grammar]

asya kṣetrasya madhye tu raviyojanamadhyataḥ |
upakṣetrāṇi deveśi saṃtyanyāni sahasraśaḥ || 42 ||
[Analyze grammar]

kānicitpadmarūpāṇi yavākārāṇi kānicit |
ṣaṭkoṇāni trikoṇāni daṇḍākārāṇi kānicit || 43 ||
[Analyze grammar]

caṃdrabiṃbārddhabhedāni caturasraprabhedataḥ |
brahmādidaivatānīśe kṣetramadhye sthitāni tu || 44 ||
[Analyze grammar]

kānicidyojanārddhāni tadardhārdhāni kānicit |
nivarttanapramāṇena daṇḍamānena kānicit || 45 ||
[Analyze grammar]

gocarmamānamadhyāni kāniciddhanuṣāṃtaram |
yajñopavītamātrāṇi prabhāse saṃti koṭiśaḥ || 46 ||
[Analyze grammar]

aṃgulyaṣṭama bhāgo'pi nabhosti kamalekṣaṇe |
na saṃti yasmiṃstīrthāni divyāni ca nabhastale || 47 ||
[Analyze grammar]

prabhāsakṣetramāsādya tiṣṭhaṃti pralayādanu |
kedāre caiva yalliṃgaṃ yacca devi mahālaye || 48 ||
[Analyze grammar]

madhyameśvarasaṃsthaṃ ca tathā pāśupateśvaram |
śaṃkukarṇeśvaraṃ caiva bhadreśvaramathāpi ca || 49 ||
[Analyze grammar]

some śvaramathaikāgraṃ kāleśvaramajeśvaram |
bhairaveśvaramīśānaṃ tathā kāyāvarohaṇam || 50 ||
[Analyze grammar]

cāpaṭeśvarakaṃ puṇyaṃ tathā badarikāśramam |
rudrakoṭirmahākoṭi stathā śrīparvataṃ śubham || 51 ||
[Analyze grammar]

kapālī caiva deveśaḥ karavīraṃ tathā punaḥ |
oṃkāraṃ paramaṃ puṇyaṃ vaśiṣṭhāśramameva ca |
yatra koṭiḥ smṛtā devi rudrāṇāṃ kāmarūpiṇām || 52 ||
[Analyze grammar]

yāni cānyāni sthānāni puṇyāni mama bhūtale |
prayāgaṃ purataḥ kṛtvā prabhāse nivasaṃti ca || 53 ||
[Analyze grammar]

uttare raviputrī tu dakṣiṇe sāgaraṃ smṛtam |
dakṣiṇottaramāno'yaṃ kṣetrasyāsya prakīrttitaḥ || 54 ||
[Analyze grammar]

rukmiṇyāḥ pūrvataścaiva taptatoyācca paścime |
pūrvapaścimamāno'yaṃ prabhāsasya prakīrttitaḥ || 55 ||
[Analyze grammar]

etadantaramāsādya tīrthāni surasundari |
pātālādikaṭāhāṃtaṃ tāni tatra vasaṃti vai || 56 ||
[Analyze grammar]

evaṃ jñātvā mahādevi sarvadevamayo hariḥ |
prabhāsakṣetramāsādya tatyāja svaṃ kalevaram || 57 ||
[Analyze grammar]

divyaṃ mamedaṃ caritaṃ hi raudraṃ śroṣyaṃti ye parvasu vā sadā vā |
te cāpi yāsyaṃti mama prasādāttriviṣṭapaṃ puṇyajanādhivāsam || 58 ||
[Analyze grammar]

iti kathitamaśeṣameva citraṃ caritamidaṃ tava devi puṇyayuktam |
itaramapi tavātivallabhaṃ yadvada kathayāmi mahodayaṃ munīnām || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye prabhāsa kṣetrastha tīrthakṣetramāhātmyadvārā prabhāsakṣetrasya sarvakṣetrottamatvavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: