Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 13.3

[English text for this chapter is available]

śreṇīmukhyamāptaṃ niṣpātayet || KAZ_13.3.01 ||

sa paramāśrtya pakṣāpadeśena svaviṣayātsācivyakarasahāyopādānaṃ kurvīta || KAZ_13.3.02 ||

kṛtāpasarpopacayo paramanumānya svāmino dūṣyagrāmaṃ vītahastyaśvaṃ dūṣyāmātyaṃ daṇḍamākrandaṃ hatvā parasya preṣayet || KAZ_13.3.03 ||

janapadaikadeśaṃ śreṇīmaṭavīṃ sahāyopādānārthaṃ saṃśrayeta || KAZ_13.3.04 ||

viśvāsamupagataḥ svāminaḥ preṣayet || KAZ_13.3.05 ||

tataḥ svāmī hastibandhanamaṭavīghātaṃ vāpadiśya gūḍhameva praharet || KAZ_13.3.06 ||

etenāmātyāṭavikā vyākhyātāḥ || KAZ_13.3.07 ||

śatruṇā maitrīṃ kṛtvāmātyānavakṣipet || KAZ_13.3.08 ||

te tacchatroḥ preṣayeyuḥ bhartāraṃ naḥ prasādaya iti || KAZ_13.3.09 ||

sa yaṃ dūtaṃ preṣayettamupālabheta bhartā te māmamātyairbhedayati na ca punarihāgantavyamiti || KAZ_13.3.10 ||

athaikamamātyaṃ niṣpātayet || KAZ_13.3.11 ||

sa paramāśritya yogāpasarpāparaktadūṣyānaśaktimataḥ stenāṭavikānubhayopaghātakānvā parasyopaharet || KAZ_13.3.12 ||

āptabhāvopagataḥ pravīrapuruṣopaghātamasyopaharedantapālamāṭavikaṃ daṇḍacāriṇaṃ dṛḍhamasau cāsau ca te śatruṇā saṃdhatte iti || KAZ_13.3.13 ||

atha paścādabhityaktaśāsanairenān ghātayet || KAZ_13.3.14 ||

daṇḍabalavyavahāreṇa śatrumudyojya ghātayet || KAZ_13.3.15 ||

kṛtyapakṣopagraheṇa parasyāmitraṃ rājānamātmanyapakārayitvābhiyuñjīta || KAZ_13.3.16 ||

tataḥ parasya preṣayet asau te vairī mamāpakaroti tamehi sambhūya haniṣyāvaḥ bhūmau hiraṇye te parigrahaḥ iti || KAZ_13.3.17 ||

pratipannamabhisatkṛtyāgatamavaskandena prakāśayuddhena śatruṇā ghātayet || KAZ_13.3.18 ||

abhiviśvāsanārthaṃ bhūmidānaputrābhiṣekarakṣāpadeśena grāhayet || KAZ_13.3.19 ||

aviṣahyamupāṃśudaṇḍena ghātayet || KAZ_13.3.20 ||

sa ceddaṇḍaṃ dadyānna svayamāgacchettamasya vairiṇā ghātayet || KAZ_13.3.21 ||

daṇḍena prayātumicchenna vijigīṣuṇā tathāpyenamubhayataḥsampīḍanena ghātayet || KAZ_13.3.22 ||

aviśvasto pratyekaśo yātumicched rājyaikadeśaṃ yātavyasyādātukāmaḥ tathāpyenaṃ vairiṇā sarvasaṃdohena ghātayet || KAZ_13.3.23 ||

vairiṇā saktasya daṇḍopanayena mūlamanyato hārayet || KAZ_13.3.24 ||

śatrubhūmyā mitraṃ paṇeta mitrabhūmyā śatrum || KAZ_13.3.25 ||

tataḥ śatrubhūmilipsāyāṃ mitreṇātmanyapakārayitvābhiyuñjīta iti samānāḥ pūrveṇa sarva eva yogāḥ || KAZ_13.3.26 ||

śatruṃ mitrabhūmilipsāyāṃ pratipannaṃ daṇḍenānugṛhṇīyāt || KAZ_13.3.27 ||

tato mitragatamatisaṃdadhyāt || KAZ_13.3.28 ||

kṛtapratividhāno vyasanamātmano darśayitvā mitreṇāmitramutsāhayitvātmānamabhiyojayet || KAZ_13.3.29 ||

tataḥ sampīḍanena ghātayetjīvagrāheṇa rājyavinimayaṃ kārayet || KAZ_13.3.30 ||

mitreṇāśritaścecchatruragrāhye sthātumicchetsāmantādibhirmūlamasya hārayet || KAZ_13.3.31 ||

daṇḍena trātumichettamasya ghātayet || KAZ_13.3.32 ||

tau cenna bhidyeyātāṃ prakāśamevānyonyabhūmyā paṇeta || KAZ_13.3.33 ||

tataḥ parasparaṃ mitravyañjanā ubhayavetanā dūtānpreṣayeyuḥ ayaṃ te rājā bhūmiṃ lipsate śatrusaṃhitaḥ iti || KAZ_13.3.34 ||

tayoranyataro jātāśaṅkāroṣaḥ pūrvavacceṣteta || KAZ_13.3.35 ||

durgarāṣṭradaṇḍamukhyānvā kṛtyapakṣahetubhirabhivikhyāpya pravrājayet || KAZ_13.3.36 ||

te yuddhāvaskandāvarodhavyasaneṣu śatrumatisaṃdadhyuḥ || KAZ_13.3.37 ||

bhedaṃ vāsya svavargebhyaḥ kuryuḥ || KAZ_13.3.38 ||

abhityaktaśāsanaiḥ pratisamānayeyuḥ || KAZ_13.3.39 ||

lubdhakavyañjanā māṃsavikrayeṇa dvāhsthā dauvārikāpāśrayāścorābhyāgamaṃ parasya dvistririti nivedya labdhapratyayā bharturanīkaṃ dvidhā niveśya grāmavadhe'vaskande ca dviṣato brūyuḥ āsannaścoragaṇaḥ mahāṃścākrandaḥ prabhūtaṃ sainyamāgacchatu iti || KAZ_13.3.40 ||

tadarpayitvā grāmaghātadaṇḍasya sainyamitaradādāya rātrau durgadvāreṣu brūyuḥ hataścoragaṇaḥ siddhayātramidaṃ sainyamāgatam dvāramapāvriyatāmiti || KAZ_13.3.41 ||

pūrvapraṇihitā dvārāṇi dadyuḥ || KAZ_13.3.42 ||

taiḥ saha prahareyuḥ || KAZ_13.3.43 ||

kāruśilpipāṣaṇḍakuśīlavavaidehakavyañjanānāyudhīyānvvā paradurge praṇidadhyāt || KAZ_13.3.44 ||

teṣāṃ gṛhapatikavyañjanāḥ kāṣṭhatṛṇadhānyapaṇyaśakaṭaiḥ praharaṇāvaraṇānyabhihareyuḥ devadhvajapratimābhirvā || KAZ_13.3.45 ||

tatastadvyañjanāḥ pramattavadhamavaskandapratigrahamabhipraharaṇaṃ pṛṣṭhataḥ śaṅkhadundubhiśabdena praviṣṭamityāvedayeyuḥ || KAZ_13.3.46 ||

prākāradvārāṭṭālakadānamanīkabhedaṃ ghātaṃ kuryuḥ || KAZ_13.3.47 ||

sārthagaṇavāsibhirātivāhikaiḥ kanyāvāhikairaśvapaṇyavyavahāribhirupakaraṇahārakairdhānyakretṛvikretṛbhirvā pravrajitaliṅgibhirdūtaiśca daṇaḍatinayanaṃ saṃdhikarmaviśvāsanārtham || KAZ_13.3.48 ||

iti rājāpasarpāḥ || KAZ_13.3.49 ||

eta evāṭavīnāmapasarpāḥ kaṇṭakaśodhanoktāśca || KAZ_13.3.50 ||

vrajamaṭavyāsannamapasarpāḥ sārthaṃ corairghātayeyuḥ || KAZ_13.3.51 ||

kṛtasaṃketamannapānaṃ cātra madanarasaviddhaṃ kṛtvāpagaccheyuḥ || KAZ_13.3.52 ||

gopālakavaidehakāśca tataścorān gṛhītaloptrabhārānmadanarasavikārakāle'vaskandayeyuḥ || KAZ_13.3.53 ||

saṃkarṣaṇadaivatīyo muṇḍajaṭilavyañjanaḥ prahavaṇakarmaṇā madanarasayogenātisaṃdadhyāt || KAZ_13.3.54 ||

athāvaskandaṃ dadyāt || KAZ_13.3.55 ||

śauṇḍikavyañjano daivatapretakāryotsavasamājeṣvāṭavikān surāvikrayopāyananimittaṃ madanarasayogenātisaṃdadhyāt || KAZ_13.3.56 ||

athāvaskandaṃ dadyāt || KAZ_13.3.57 ||

grāmaghātapraviṣṭāṃ vikṣipya bahudhāṭavīm || KAZ_13.3.58ab ||

ghātayediti corāṇāmapasarpāḥ prakīrtitāḥ || KAZ_13.3.58cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 13.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: