Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 13.2

[English text for this chapter is available]

muṇḍo jaṭilo parvataguhāvāsī caturvarṣaśatāyurbruvāṇaḥ prabhūtajaṭilāntevāsī nagarābhyāśe tiṣṭhet || KAZ_13.2.01 ||

śiṣyāścāsya mūlaphalopagamanairamātyān rājānaṃ ca bhagavaddarśanāya yojayeyuḥ || KAZ_13.2.02 ||

samāgatāśca rājñā pūrvarājadeśābhijñānāni kathayet śate śate ca varṣāṇāṃ pūrṇe'hamagniṃ praviśya punarbālo bhavāmi tadiha bhavatsamīpe caturthamagniṃ pravekṣyāmi avaśyaṃ me bhavānmānayitavyaḥ trīnvarānvṛṇīṣṇa (vṛṣīṣva) iti || KAZ_13.2.03 ||

pratipannaṃ brūyātsaptarātramiha saputradāreṇa prekṣāprahavaṇapūrvaṃ vastavyamiti || KAZ_13.2.04 ||

vasantamavaskandeta || KAZ_13.2.05 ||

muṇḍo jaṭilo sthānikavyañjanaḥ prabhūtajaṭilāntevāsī vastaśoṇitadigdhāṃ veṇuśalākāṃ suvarṇacūrṇenāvalipya valmīke nidadhyādupajihvikānusaraṇārthaṃ svarṇanālikāṃ || KAZ_13.2.06 ||

tataḥ sattrī rājñaḥ kathayet asau siddhaḥ puṣpitaṃ nidhiṃ jānāti iti || KAZ_13.2.07 ||

sa rājñā pṛṣṭhaḥ tathā iti brūyāttaccābhijñānaṃ darśayetbhūyo hiraṇyamantarādhāya || KAZ_13.2.08 ||

brūyāccainaṃ nāgarakṣito'yaṃ nidhiḥ praṇipātasādhyaḥ iti || KAZ_13.2.09 ||

pratipannaṃ brūyātsaptarātramiti samānam || KAZ_13.2.10 ||

sthānikavyañjanaṃ rātrau tejanāgniyuktamekānte tiṣṭhantaṃ sattriṇaḥ kramābhīnītaṃ rājñaḥ kathayeyuḥ asau siddhaḥ sāmedhikaḥ iti || KAZ_13.2.11 ||

taṃ rājā yamarthaṃ yāceta tamasya kariṣyamāṇaḥ saptarātramiti samānam || KAZ_13.2.12 ||

siddhavyañjano rājānaṃ jambhakavidyābhiḥ pralobhayet || KAZ_13.2.13 ||

taṃ rājeti samānam || KAZ_13.2.14 ||

siddhavyañjano deśadevatāmabhyarhitāmāśritya prahavaṇairabhīkṣṇaṃ prakṛtimukhyānabhisaṃvāsya krameṇa rājānamatisaṃdadhyāt || KAZ_13.2.15 ||

jaṭilavyañjanamantarudakavāsinaṃ sarvaśvetaṃ taṭasuruṅgābhūmigṛhāpasaraṇaṃ varuṇaṃ nāgarājaṃ sattriṇaḥ kramābhinītaṃ rājñaḥ kathayeyuḥ || KAZ_13.2.16 ||

taṃ rājeti samānam || KAZ_13.2.17 ||

janapadāntevāsī siddhavyañjano rājānaṃ śatrudarśanāya yojayet || KAZ_13.2.18 ||

pratipannaṃ bimbaṃ kṛtvā śatrumāvāhayitvā niruddhe deśe ghātayet || KAZ_13.2.19 ||

aśvapaṇyopayātā vaidehakavyañjanāḥ paṇyopāyananimittamāhūya rājānaṃ paṇyaparīkṣāyāmāsaktamaśvavyatikīrṇaṃ hanyuḥ aśvaiśca prahareyuḥ || KAZ_13.2.20 ||

nagarābhyāśe caityamāruhya rātrau tīkṣṇāḥ kumbheṣu nālīnvā vidulāni dhamantaḥ svāmino mukhyānāṃ māṃsāni bhakṣayiṣyāmaḥ pūjā no vartatāmityavyaktaṃ brūyuḥ || KAZ_13.2.21 ||

tadeṣāṃ naimittikamauhūrtikavyañjanāḥ khyāpayeyuḥ || KAZ_13.2.22 ||

maṅgalye hrade taṭākamadhye rātrau tejanatailābhyaktā nāgarūpiṇaḥ śaktimusalānyayomayāni niṣpeṣayantastathaiva brūyuḥ || KAZ_13.2.23 ||

ṛkṣacarmakañcukino vāgnidhūmotsargayuktā rakṣorūpaṃ vahantastrirapasavyaṃ nagaraṃ kurvāṇāḥ śvasṛgālavāśitāntareṣu tathaiva brūyuḥ || KAZ_13.2.24 ||

caityadaivatapratimāṃ tejanatailenābhrapaṭalacchannenāgninā rātrau prajvālya tathaiva brūyuḥ || KAZ_13.2.25 ||

tadanye khyāpayeyuḥ || KAZ_13.2.26 ||

daivatapratimānāmabhyarhitānāṃ śoṇitena prasrāvamatimātraṃ kuryuḥ || KAZ_13.2.27 ||

tadanye devarudhirasaṃsrāve saṃgrāme parājayaṃ brūyuḥ || KAZ_13.2.28 ||

saṃdhirātriṣu śmaśānapramukhe caityamūrdhvabhakṣitairmanuṣyaiḥ prarūpayeyuḥ || KAZ_13.2.29 ||

tato rakṣorūpī manuṣyakaṃ yāceta || KAZ_13.2.30 ||

yaścātra śūravādiko'nyatamo draṣṭumāgacchettamanye lohamusalairhanyuḥ yathā rakṣobhirhata iti jñāyeta || KAZ_13.2.31 ||

tadadbhutaṃ rājñastaddarśinaḥ sattriṇaśca kathayeyuḥ || KAZ_13.2.32 ||

tato naimititkamauhūrtikavyañjanāḥ śāntiṃ prāyaścittaṃ brūyuḥ anyathā mahadakuśalaṃ rājño deśasya ca iti || KAZ_13.2.33 ||

pratipannaṃ eteṣu saptarātramekaikamantrabalihomaṃ svayaṃ rājñā kartavyamiti brūyuḥ || KAZ_13.2.34 ||

tataḥ samānam || KAZ_13.2.35 ||

etānvā yogānātmani darśayitvā pratikurvīta pareṣāmupadeśārtham || KAZ_13.2.36 ||

tataḥ prayojayed yogān || KAZ_13.2.37 ||

yogadarśanapratīkāreṇa kośābhisaṃharaṇaṃ kuryāt || KAZ_13.2.38 ||

hastikāmaṃ nāgavanapālā hastinā lakṣaṇyena pralobhayeyuḥ || KAZ_13.2.39 ||

pratipannaṃ gahanamekāyanaṃ vātinīya ghātayeyuḥ baddhvā vāpahareyuḥ || KAZ_13.2.40 ||

tena mṛgayākāmo vyākhyātaḥ || KAZ_13.2.41 ||

dravyastrīlolupamāḍhyavidhavābhirvā paramarūpayauvanābhiḥ strībhirdāyanikṣepārthamupanītābhiḥ sattriṇaḥ pralobhayeyuḥ || KAZ_13.2.42 ||

pratipannaṃ rātrau sattracchannāḥ samāgame śastrarasābhyāṃ ghātayeyuḥ || KAZ_13.2.43 ||

siddhapravrajitacaityastūpadaivatapratimānāmabhīkṣṇābhigamaneṣu bhūmigṛhasuruṅgārūḍhabhittipraviṣṭāstīkṣṇāḥ paramabhihanyuḥ || KAZ_13.2.44 ||

yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayam || KAZ_13.2.45cd ||

yātrāvihāre ramate yatra krīḍati vāmbhasi || KAZ_13.2.45ab ||

dhiguktyādiṣu sarveṣu yajñaprahavaṇeṣu || KAZ_13.2.46ab ||

sūtikāpretarogeṣu prītiśokabhayeṣu || KAZ_13.2.46cd ||

pramādaṃ yāti yasminvā viśvāsātsvajanotsave || KAZ_13.2.47ab ||

yatrāsyārakṣisaṃcāro durdine saṃkuleṣu || KAZ_13.2.47cd ||

viprasthāne pradīpte praviṣṭe nirjane'pi || KAZ_13.2.48ab ||

vastrābharaṇamālyānāṃ phelābhiḥ śayanāsanaiḥ || KAZ_13.2.48cd ||

madyabhojanaphelābhistūryairvābhigatāḥ saha || KAZ_13.2.49ab ||

prahareyurariṃ tīkṣṇāḥ pūrvapraṇihitaiḥ saha || KAZ_13.2.49cd ||

yathaiva praviśeyuśca dviṣataḥ sattrahetubhiḥ || KAZ_13.2.50ab ||

tathaiva cāpagaccheyurityuktaṃ yogavāmanam || KAZ_13.2.50cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 13.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: