Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 13.4
[English text for this chapter is available]
karśanapūrvaṃ paryupāsanakarma || KAZ_13.4.01 ||
janapadaṃ yathāniviṣṭamabhaye sthāpayet || KAZ_13.4.02 ||
utthitamanugrahaparihārābhyāṃ niveṣayet anyatrāpasarataḥ || KAZ_13.4.03 ||
saṃgrāmādanyasyāṃ bhūmau niveśayet ekasyāṃ vā vāsayet || KAZ_13.4.04 ||
na hyajano janapado rājyamajanapadaṃ vā bhavatīti kauṭilyaḥ || KAZ_13.4.05 ||
viṣamasthasya muṣṭiṃ sasyaṃ vā hanyādvīvadhaprasārau ca || KAZ_13.4.06 ||
prasāravīvadhacchedānmuṣṭisasyavadhādapi || KAZ_13.4.07ab ||
vamanādgūḍhaghātācca jāyate prakṛtikṣayaḥ || KAZ_13.4.07cd ||
prabhūtaguṇabaddhānyakupyayantraśastrāvaraṇaviṣṭiraśmisamagraṃ me sainyamṛtuśca purastāt apartuḥ parasya vyādhidurbhikṣanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaśca iti paryupāsīta || KAZ_13.4.08 ||
kṛtvā skandhāvārasya rakṣāṃ vīvadhāsārayoḥ pathaśca parikṣipya durgaṃ khātasālābhyām dūṣayitvodakamavasrāvya parikhāḥ sampūrayitvā vā suruṅgābalakuṭikābhyāṃ vapraprākārau hārayetdāraṃ ca guḍena || KAZ_13.4.09 ||
nimnaṃ vā pāṃsumālayācchādayet || KAZ_13.4.10 ||
bahulārakṣaṃ yantrairghātayet || KAZ_13.4.11 ||
niṣkirādupaniṣkṛṣyāśvaiśca prahareyuḥ || KAZ_13.4.12 ||
vikramāntareṣu ca niyogavikalpasamuccayaiścopāyānāṃ siddhiṃ lipseta || KAZ_13.4.13 ||
durgavāsinaḥ śyenakākanaptṛbhāsaśukasārikolūkakapotān grāhayitvā puccheṣvagniyogayuktānparadurge visṛjet || KAZ_13.4.14 ||
apakṛṣṭaskandhāvārāducchritadhvajadhanvārakṣo vā mānuṣeṇāgninā paradurgamādīpayet || KAZ_13.4.15 ||
gūḍhapurṣāścāntardurgapālakā nakulavānarabiḍālaśunāṃ puccheṣvagniyogamādhāya kāṇḍanicayarakṣāvidhānaveśmasu visṛjeyuḥ || KAZ_13.4.16 ||
śuṣkamatsyānāmudareṣvagnimādhāya vallūre vā vāyasopahāreṇa vayobhirhārayeyuḥ || KAZ_13.4.17 ||
saraladevadārupūtitṛṇagugguluśrīveṣṭakasarjarasalākṣāgulikāḥ kharoṣṭrājāvīnāṃ leṇḍaṃ cāgnidhāraṇam || KAZ_13.4.18 ||
priyālacūrṇamavalgujamaṣīmadhūcchiṣṭamaśvakharoṣṭragoleṇḍamityeṣa kṣepyo'gniyogaḥ || KAZ_13.4.19 ||
sarvalohacūrṇamagnivarṇaṃ vā kumbhīsīsatrapucūrṇaṃ vā pāribhadrakapalāśapuṣpakeśamaṣītailamadhūcchiṣṭakaśrīveṣṭakayukto'gniyogo viśvāsaghātī vā || KAZ_13.4.20 ||
tenāvaliptaḥ śaṇatrapusavalkaveṣṭito bāṇa ityagniyogaḥ || KAZ_13.4.21 ||
na tveva vidyamāne parākrame'gnimavasṛjet || KAZ_13.4.22 ||
aviśvāsyo hyagnirdaivapīḍanaṃ ca apratisaṃkhyātaprāṇidhānyapaśuhiraṇyakupyadravyakṣayakaraḥ || KAZ_13.4.23 ||
kṣīṇanicayaṃ cāvāptamapi rājyaṃ kṣayāyaiva bhavati | iti paryupāsanakarma || KAZ_13.4.24 ||
sarvārambhopakaraṇaviṣṭisampanno'smi vyādhitaḥ para upadhāviruddhaprakṛtirakṛtadurgakarmanicayo vā nirāsāraḥ sāsāro vā purā mitraiḥ saṃdhatte ityavamardakālaḥ || KAZ_13.4.25 ||
svayamagnau jāte samutthāpite vā prahavaṇe prekṣānīkadarśanasaṅgasaurikakalaheṣu nityayuddhaśrāntabale bahulayuddhapratividdhapretapuruṣe jāgaraṇaklāntasuptajane durdine nadīvege vā nīhārasamplave vāvamṛdnīyāt || KAZ_13.4.26 ||
skandhāvāramutsṛjya vā vanagūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet || KAZ_13.4.27 ||
mitrāsāramukhyavyañjano vā samruddhena maitrīṃ kṛtvā dūtamabhityaktaṃ preṣayet idaṃ te chidramime dūṣyāḥ samroddhurvā chidramayaṃ te kṛtyapakṣaḥ iti || KAZ_13.4.28 ||
taṃ pratidūtamādāya nirgacchantaṃ vijigīṣurgṛhītvā doṣamabhivikhyāpya pravāsya apagacchet || KAZ_13.4.29 ||
tato mitrāsāravyañjano vā samruddhaṃ brūyātmāṃ trātumupanirgaccha mayā vā saha samroddhāraṃ jahi iti || KAZ_13.4.30 ||
pratipannamubhayataḥsampīḍanena ghātayetjīvagrāheṇa vā rājyavinimayaṃ kārayet || KAZ_13.4.31 ||
nagaraṃ vāsya pramṛdnīyāt || KAZ_13.4.32 ||
sārabalaṃ vāsya vamayitvābhihanyāt || KAZ_13.4.33 ||
tena daṇḍopanatāṭavikā vyākhyātāḥ || KAZ_13.4.34 ||
daṇḍopanatāṭavikayoranyataro vā samruddhasya preṣayet ayaṃ samroddhā vyādhitaḥ pārṣṇigrāheṇābhiyuktaḥ chidramanyadutthitamanyasyāṃ bhūmāvapayātukāmaḥ iti || KAZ_13.4.35 ||
pratipanne samroddhā skandhāvāramādīpyāpayāyāt || KAZ_13.4.36 ||
tataḥ pūrvavadācaret || KAZ_13.4.37 ||
paṇyasampātaṃ vā kṛtvā paṇyenainaṃ rasaviddhenātisaṃdadhyāt || KAZ_13.4.38 ||
āsāravyañjano vā samruddhasya dūtaṃ preṣayetmayā bāhyamabhihatamupanirgacchābhihantumiti || KAZ_13.4.39 ||
pratipannaṃ pūrvavadācaret || KAZ_13.4.40 ||
mitraṃ bandhuṃ vāpadiśya yogapuruṣāḥ śāsanamudrāhastāḥ praviśya durgaṃ grāhayeyuḥ || KAZ_13.4.41 ||
āsāravyañjñano vā samruddhasya preṣayet amuṣmindeśe kāle ca skandhāvāramabhihaniṣyāmi yuṣmābhirapi yoddhavyamiti || KAZ_13.4.42 ||
pratipannaṃ yathoktamabhyāghātasaṃkulaṃ darśayitvā rātrau durgānniṣkrāntaṃ ghātayet || KAZ_13.4.43 ||
yadvā mitramāvāhayedāṭavvikaṃ vā tamutsāhayet vikramya samruddhe bhūmimasya pratipadyasva iti || KAZ_13.4.44 ||
vikrāntaṃ prakṛtibhirdūṣyamukhyopagraheṇa vā ghātayetsvayaṃ vā rasena mitraghātako'yamityavāptārthaḥ || KAZ_13.4.45 ||
vikramitukāmaṃ vā mitravyañjanaḥ parasyābhiśaṃset || KAZ_13.4.46 ||
āptabhāvopagataḥ pravīrapuruṣānasyopaghātayet || KAZ_13.4.47 ||
saṃdhiṃ vā kṛtvā janapadamenaṃ niveśayet || KAZ_13.4.48 ||
niviṣṭamasya janapadamavijñāto hanyāt || KAZ_13.4.49 ||
apakārayitvā dūṣyāṭavikeṣu vā balaikadeśamatinīya durgamavaskandena hārayet || KAZ_13.4.50 ||
dūṣyāmitrāṭavikadveṣyapratyapasṛtāśca kṛtārthamānasaṃjñācihnāḥ paradurgamavaskandeyuḥ || KAZ_13.4.51 ||
paradurgamavaskandya skandhāvāraṃ vā patitaparānmukhābhipannamuktakeśaśastrabhayavirūpebhyaścābhayamayudhyamānebhyaśca dadyuḥ || KAZ_13.4.52 ||
paradurgamavāpya viśuddhaśatrupakṣaṃ kṛtopāṃśudaṇḍapratīkāramantarbahiśca praviśet || KAZ_13.4.53 ||
evaṃ vijigīṣuramitrabhūmiṃ labdhvā madhyamaṃ lipseta tatsiddhāv udāsīnam || KAZ_13.4.54 ||
eṣa prathamo mārgaḥ pṛthivīṃ jetum || KAZ_13.4.55 ||
madhyamodāsīnayorabhāve guṇātiśayenāriprakṛtīḥ sādhayettata uttarāḥ prakṛtīḥ || KAZ_13.4.56 ||
eṣa dvitīyo mārgaḥ || KAZ_13.4.57 ||
maṇḍalasyābhāve śatruṇā mitraṃ mitreṇa vā śatrumubhayataḥsampīḍanena sādhayet || KAZ_13.4.58 ||
eṣatṛtīyo mārgaḥ || KAZ_13.4.59 ||
śakyamekaṃ vā sāmantaṃ sādhayettena dviguṇo dvitīyam triguṇastṛtīyam || KAZ_13.4.60 ||
eṣa caturtho mārgaḥ pṛthivīṃ jetum || KAZ_13.4.61 ||
jitvā ca pṛthivīṃ vibhaktavarṇāśramāṃ svadharmeṇa bhuñjīta || KAZ_13.4.62 ||
upajāpo'pasarpaśca vāmanaṃ paryupāsanam || KAZ_13.4.63ab ||
avamardaśca pañcaite durgalambhasya hetavaḥ || KAZ_13.4.63cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 13.4
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!