Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 8 - Prātararcāsamāpana-vilāsa

iti |
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse snāpaniko nāma ṣaṣṭho vilāsaḥ |
śrīcaitanyaprabhuṃ vande yatpādāśrayavīryataḥ |
saṃgṛhṇāty ākaravrātād raṅko ratnāvalīmayam || 1 ||
[Analyze grammar]

tataś ca dhūpam utsṛjya nīcais tanmudrayārpayet |
kṛṣṇaṃ saṅkīrtayan ghaṇṭam vāmahastena vādayan || 2 ||
[Analyze grammar]

tathā ca bahvṛcapariśiṣṭe |
dhūpasya vijane caiva dhūpenāṅgavidhūpane |
nīrājaneṣu sarveṣu viṣṇor nāmāni kīrtayet || 3 ||
[Analyze grammar]

jayaghoṣaṃ prakurvīta kāruṇyaṃ cābhikīrtayet |
tathā maṅgalaghoṣaṃ ca jagadbījasya ca stutim || 4 ||
[Analyze grammar]

anyatra ca |
tataḥ samarpayed dhūpaṃ ghaṇṭavādyajayasvanaiḥ |
dhūpasthānaṃ samabhyarcya tarjanyā vāmayā hareḥ || 5 ||
[Analyze grammar]

tatra mantraḥ |
vanaspatirasotpanno gandhāḍhyo gandha uttamaḥ |
aghreyaḥ sarvadevānāṃ dhūpo 'yaṃ pratigṛhyatam || 6 ||
[Analyze grammar]

vāmanapurāṇe |
ruhikākhyaṃ kaṇo dārusihlakaṃ cāguruḥ sitā |
śaṅkho jātiphalaṃ śrīśe dhūpāni syuḥ priyāṇi vai || 7 ||
[Analyze grammar]

mūlāgame saguggulvaguruśīrasitājyamadhucandanaiḥ |
sārāṅgāravinikṣiptaiḥ kalpayed dhūpam uttamam || 8 ||
[Analyze grammar]

viṣṇudharmottare ca |
tathaiva śubhagandhā ye dhūpas te jagataḥ pateḥ |
vāsudevasya dharmajñair nivedya dānaveśvara || 9 ||
[Analyze grammar]

na dhūparthe jīvajatam || 10 ||
[Analyze grammar]

tatraivāpavādaḥ vinā mṛgamadaṃ dhūpe jīvajātaṃ vivarjayet || 11 ||
[Analyze grammar]

kālikāpurāṇe na yakṣadhūpaṃ vitaren madhavaya kadacana || 12 ||
[Analyze grammar]

agnipurāṇe |
na sallakijaṃ na tṛṇam na śalkarasasambhrtaṃ dhūpam |
pratyaṅganirmuktam dadyāt kṛṣṇāya buddhimān || 13 ||
[Analyze grammar]

nārasiṃhe śrīmarkandeyasatanikasamvade mahiṣākhyaṃ gugguluṃ ca ājyayuktaṃ saśarkaram |
dhūpaṃ dadāti rajSTARTra narasiṃhasya bhaktimān || 14 ||
[Analyze grammar]

sa dhūpitaḥ sarvadikṣu sarvapāpavivarjitaḥ |
apsarogaṇayuktena vimānena virājatā |
vāyulokaṃ samāsādya viṣṇuloke mahīyate || 15 ||
[Analyze grammar]

skānde |
ye kṛṣṇaguruṇā kṛṣṇaṃ dhūpayanti kalau narāḥ |
sakarpūreṇa rājSTARTra kṛṣṇatulyā bhavanti te || 16 ||
[Analyze grammar]

sājyena vai guggulunā sudhūpena janārdanam |
dhūpayitvā naro yāti padaṃ tasya sadāśivaṃ || 17 ||
[Analyze grammar]

aguruṃ tu sakarpūradivyacandanasaurabham |
dattvā nityaṃ harer bhaktyā kulānāṃ tārayec chatam || 18 ||
[Analyze grammar]

viṣṇudharmottaratrtiyakhaṇḍe |
dhūpanam uttamaṃ tadvat sarvakamaphalapradam |
dhūpaṃ turuṣkakaṃ dattvā vahnistomaphalaṃ labhet || 19 ||
[Analyze grammar]

dattvā tu kṛtrimaṃ mukhyaṃ sarvakāmān avāpnuyāt |
gandhayuktakṛtaṃ dattvā yajñagosavaṃ āpnuyāt || 20 ||
[Analyze grammar]

dattvā karpūraniryāsaṃ vājimedhaphalaṃ labhet |
vasante guggulaṃ dattvā vahnistomaṃ avāpnuyāt || 21 ||
[Analyze grammar]

grīṣme candanasāreṇa rājasūyaphalaṃ labhet |
turuṣkasya pradānena pravṛṣy uttamatāṃ labhet || 22 ||
[Analyze grammar]

karpūradānāc charadi rājasūyaṃ avāpnuyāt || 23 ||
[Analyze grammar]

hemante mrgadarpeṇa vājimedhaphalaṃ labhet |
śiśire 'gurusarena sarvamedhaphalaṃ labhet || 24 ||
[Analyze grammar]

padam uttamaṃ āpnoti dhūpadaḥ puṣṭim aśnute |
dhūpalekha yathāivordhvam nityaṃ eva prasarpati |
tathāivordhvagato nityaṃ dhūpadānād bhaven naraḥ || 25 ||
[Analyze grammar]

prahlādasaṃhitāyāṃ ca yo dadāti harer dhūpam tulasīkāṣṭhavahninā |
śatakratusamaṃ puṇyaṃ go 'yutaṃ labhate phalaṃ || 26 ||
[Analyze grammar]

iti |
dhūpayec ca tathā samyak śrīmadbhagavadālayaṃ |
dhūpaśeṣaṃ tato bhaktyā svayaṃ seveta vaiṣṇavaḥ || 27 ||
[Analyze grammar]

tathā ca brāhme ambarisaṃ prati gautamapraśne |
dhūpaśeṣaṃ tu kṛṣṇasya bhaktyā bhajasi bhūpate |
kṛtvā cārātrikaṃ viṣṇoḥ svamūrdhnā vandase nṛpa || 28 ||
[Analyze grammar]

kṛṣṇāgurusamutthena dhūpena śrīdharālayam |
dhūpayed vaiṣṇavo yas tu sa mukto narakārṇavat || 29 ||
[Analyze grammar]

pādme śrīgautamāmbarīṣasaṃvāde |
tīrthakoṭiśatair dhauto yathā bhavati nirmalaḥ |
karoti nirmalaṃ dehaṃ dhūpaśeṣas tathā hareḥ || 30 ||
[Analyze grammar]

na bhayaṃ vidyate tasya bhaumaṃ divyaṃ rāsātalam |
kṛṣṇadhūpāvaśeṣena yasyāṅgaṃ parivāsitam || 31 ||
[Analyze grammar]

nāpado vipadas tasya bhavanti khalu dehinaḥ |
harer dattāvaśeṣena dhūpayed yas tanuṃ sadā || 32 ||
[Analyze grammar]

nāsaukhyaṃ na bhayaṃ duḥkhaṃ nādhijaṃ naiva rogajam |
yaḥ sevayed dhūpaśeṣaṃ viṣṇor adbhutakarmaṇaḥ || 33 ||
[Analyze grammar]

krūrasattvabhayaṃ naiva na ca caurabhayaṃ kvacit |
sevayitvā harer dhūpaṃ nirmālyaṃ padayor jalam || 34 ||
[Analyze grammar]

haribhaktisudhodaye ca |
āghrāṇaṃ yad dharer dattaṃ dhūpocchiṣṭasya sarvataḥ |
tadbhavavyāladaṣṭānāṃ bhavet karmaviṣāpahaṃ || 35 ||
[Analyze grammar]

iti |
darśanād api dhūpasya dhūpadānādijaṃ phalam |
sarvaṃ anye'pi vindanti tac cāgre vyatiṃ eṣyati || 36 ||
[Analyze grammar]

tathaiṭa dīpam utsṛjya prāgvad ghaṇṭaṃ ca vādayan |
padābjād adṛgabjāntaṃ mudrayoccaiḥ pradīpayet || 37 ||
[Analyze grammar]

gautamīye |
suprakāśo mahātejah sarvatas timirāpahaḥ |
sabāhyābhyantarajyotir dīpo 'yaṃ pratigṛhyatām || 38 ||
[Analyze grammar]

dīpaṃ prajvalayet śaktau karpūrena ghṛtena vā |
gavyena tatrāsāmārthye tailenāpi sugandhinā || 39 ||
[Analyze grammar]

tathā ca nāradīyakalpe |
saghṛtaṃ guggulaṃ dhūpaṃ dīpaṃ goghṛtadīpitam |
samastaparivārāya haraye śraddhayārpayet || 40 ||
[Analyze grammar]

bhaviṣyottare ghṛtena dīpo dātavyo rājan tailena vā punaḥ || 41 ||
[Analyze grammar]

mahābhārate ca haviṣā prathamaḥ kalpo dvitīyaś cauṣadhorasaiḥ || 42 ||
[Analyze grammar]

bhaviṣyottare vasāmajjādibhir dīpo na tu deyaḥ kadācana || 43 ||
[Analyze grammar]

mahābhārate vasāmajjāsthiniryāsair na kāryaḥ puṣṭiṃ icchata || 44 ||
[Analyze grammar]

viṣṇudharmottare tṛtīyakhaṇḍe nīlaraktadaśaṃ dīpaṃ prayatnena vivarjayet || 45 ||
[Analyze grammar]

kālikāpurāṇe |
dīpavṛkṣaś ca kartavyas taijāsādyaiś ca bhairava |
vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana || 46 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
prajvālya devadevasya karpūrena ca dīpakam |
aśvamedhaṃ avāpnoti kulaṃ caiva samuddharet || 47 ||
[Analyze grammar]

atraivānyatra ca |
yo dadāti mahīpāla kṛṣṇasyāgre tu dīpakam |
pātakaṃ tu samutsṛjya jyotīrūpaṃ labhet phalam || 48 ||
[Analyze grammar]

vārāhe |
dīpaṃ dadāti yo devi madbhaktyā tu vyavasthitaḥ |
nātrāndhatvaṃ bhavet tasya saptajanmani sundari || 49 ||
[Analyze grammar]

yas tu dadyāt pradīpaṃ me sarvataḥ sraddhayānvitaḥ |
svayamprabheṣu deśeṣu tasyotpattir vidhīyate || 50 ||
[Analyze grammar]

haribhaktisudhodaye |
dattaṃ svajyotiṣe jyotir yad vistārayati prabhām |
tadvad dharyati sajjyotir dātuḥ pāpatamo 'pahaṃ || 51 ||
[Analyze grammar]

nārasiṃhe |
ghṛtena vātha tailena dīpaṃ prajvalayen naraḥ |
viṣṇave vidhivad bhaktyā tasya puṇyaphalaṃ śṛṇu || 52 ||
[Analyze grammar]

vihāya pāpaṃ sakalaṃ sahasrādityasaprabhaḥ |
jyotiṣmatā vimānena viṣṇuloke mahīyate || 53 ||
[Analyze grammar]

prahlādasaṃhitāyāṃ ca tulasīpavakenaiva dīpaṃ yaḥ kurute hareḥ |
dīpalakṣasahasrāṇāṃ puṇyaṃ bhavati daityaja || 54 ||
[Analyze grammar]

iti |
paścād dīpaṃ ca taṃ bhaktyā mūrdhnā vandeta vaiṣṇavaḥ |
dhūpasyevekṣaṇāt tasya labhante'nye'pi tat phalam || 55 ||
[Analyze grammar]

kecic cānena dīpena śrīmūrter mūrdhni vaiṣṇavaḥ |
nīrājanaṃ ihecchanti mahānīrājane yathā || 56 ||
[Analyze grammar]

tathā ca rāmārcanacandrikāyāṃ dhūpānantaraṃ dīpaprasaṅge |
ārātrikaṃ tu viṣamabahuvartisamanvitam |
abhyarcya rāmacandrāya vāmamadhyam athārpayet || 57 ||
[Analyze grammar]

namo dīpeśvarāyeti dadyāt puṣpāñjaliṃ tataḥ |
avadhūpyābhyarcya vādyair mūrdhni nīrājayet prabhum || 58 ||
[Analyze grammar]

iti |
ata eveṣyate tasya karābhyāṃ vandanaṃ ca taiḥ |
nāma cārātrikety ādi vartyo 'pi bahulāḥ samāḥ || 59 ||
[Analyze grammar]

prasaṅgāl likhyate'traiva śrīmadbhagavadālaye |
dīpadānasya māhātmyaṃ kārttikīyaṃ ca tad vinā || 60 ||
[Analyze grammar]

viṣṇudharmottare prathamakāṇḍe |
dīpadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati |
keśavāyatane kṛtvā dīpavṛkṣāmanoharam |
atīva bhrājate lakṣmyā divam āsādya sarvataḥ || 61 ||
[Analyze grammar]

dīpamālāṃ prayacchanti ye narāḥ śārṅgiṇo gṛhe |
bhavanti te candrasamāḥ svargam āsādya mānavāḥ || 62 ||
[Analyze grammar]

dīpāgāraṃ naraḥ kṛtvā kūtāgāranibhaṃ śubham |
keśavālayam āsādya loke bhāti sa śakravat || 63 ||
[Analyze grammar]

yathojjvalo bhaved dīpaḥ sampradātāpi yādava |
tathā nityojjvalo loke nākapṛṣṭhe virājate || 64 ||
[Analyze grammar]

sadīpe ca yathā dese cakṣūṃsi phalavanti ca |
tathā dīpasya dataro bhavanti saphalekṣanaḥ || 65 ||
[Analyze grammar]

ekādaśyāṃ ca dvādaśyāṃ pratipakṣaṃ tu yo naraḥ |
dīpaṃ dadāti kṛṣṇāya tasya puṇyaphalaṃ śṛṇu || 66 ||
[Analyze grammar]

suvarṇamaṇimuktāḍhyam manojñam atisundaram |
dīpamālākulaṃ divyaṃ vimānam adhirohati || 67 ||
[Analyze grammar]

padmasutrodbhavaṃ vartti gandhatailena dīpakān |
virogaḥ subhagaś caiva dattvā bhavati mānavaḥ || 68 ||
[Analyze grammar]

dīpadanaṃ mahāpuṇyam anyadeveṣv api dhruvam |
kiṃ punar vāsudevasyānantasya tu mahātmanaḥ || 69 ||
[Analyze grammar]

tatraiva tṛtīyakhaṇḍe |
dīpaṃ cakṣuḥpradaṃ dadyāt tathaivordhvagatipradam |
ūrdhvaṃ yathā dīpaśikhā dātā cordhvagatis tathā || 70 ||
[Analyze grammar]

yāvad akṣinimeṣāṇi dīpo devālaye jvalet |
tāvad varṣasahasrāṇi nākapṛṣṭhe mahīyate || 71 ||
[Analyze grammar]

brhannāradīye vitihotraṃ prati yajñadhvajasya pūrvajanmavṛttakathane |
pradīpaḥ sthāpitas tatra suratārthaṃ dvijottama |
tenāpi mama duṣkarma nihśeṣaṃ kṣayam agatam || 72 ||
[Analyze grammar]

viṣṇudharme ca |
vilīyate svahaste tu svatantre sati dīpakaḥ |
mahāphalo viṣṇugṛhe na datto narakāya saḥ || 73 ||
[Analyze grammar]

nāradīye mohinīṃ prati śrīrukmāṅgadoktau |
tiṣṭhantu bahuvittāni dānārthaṃ varavarṇini |
hṛdayāyāsakartṛṇi dīpadānād divaṃ vrajet || 74 ||
[Analyze grammar]

tasyāpy abhāve subhage paradīpaprabodhanam |
kartavyaṃ bhaktibhāvena sarvadānādhikaś ca yat || 75 ||
[Analyze grammar]

iti |
sada kalaviśeṣe'pi bhaktyā bhagavadālaye |
mahādīpapradānasya mahimāpy atra likhyāte || 76 ||
[Analyze grammar]

viṣṇudharmottare prathamakhaṇḍe |
mahāvarttiḥ sadā deyā bhūmipāla mahāphalā |
kṛṣṇapakṣe viśeṣeṇa tatrāpi sa viśeṣataḥ || 77 ||
[Analyze grammar]

amāvasyā ca nirdiṣṭā dvādaśī ca mahāphalā |
aśvayujyām atītāyāṃ kṛṣṇapakṣaś ca yo bhavet || 78 ||
[Analyze grammar]

amāvasyā tadā puṇyā dvādaśī ca viśeṣataḥ |
devasya dakṣiṇe pārśve deyā tailatulā nṛpa || 79 ||
[Analyze grammar]

palāṣṭakayutāṃ rājan vartti tatra ca dāpayet |
vāsasā tu samagreṇa sopavāso jitSTARTriyaḥ || 80 ||
[Analyze grammar]

mahāvarttidvayam idaṃ sakṛd dattvā mahāmate |
svarlokaṃ suciraṃ bhuktvā jāyate bhūtale yadā || 81 ||
[Analyze grammar]

tadā bhavati lakṣmīvān jayadraviṇasamyutaḥ |
rāṣṭre ca jāyate svasmin deśe ca nagare tathā || 82 ||
[Analyze grammar]

kule ca rājaśārdūla tatra syād dīpavatprabhaḥ |
pratyujjvalaś ca bhavati yuddheṣu kalaheṣu ca || 83 ||
[Analyze grammar]

khyātiṃ yāti tathā loke sadguṇānāṃ ca sadguṇaiḥ |
ekam apy atha yo dadyād abhīṣṭatamayor dvayoḥ || 84 ||
[Analyze grammar]

manuṣye sarvam āpnoti yad uktaṃ te mahānagha |
svarge tathātvam āpnoti bhogakāle tu yādava || 85 ||
[Analyze grammar]

samānyasya tu dīpasya rājan dānaṃ mahāphalam |
kiṃ punar mahato dīpasyātreyatta na vidyate || 86 ||
[Analyze grammar]

śoṇaṃ vādarakaṃ vastraṃ jīrṇaṃ malinam eva ca |
upabhuktaṃ na vā dadyāt varttikārthaṃ kadācana || 87 ||
[Analyze grammar]

iti |
svayam anyena vā dattaṃ dīpān na śrīharer haret |
nirvāpayen na hiṃsāc ca śubhaṃ icchan kadācana || 88 ||
[Analyze grammar]

viṣṇudharmottare prathamakhaṇḍe |
dattvā dīpo na hartavyas tena karma vijānatā |
nirvāpanaṃ ca dīpasya hiṃsanaṃ ca vigarhitam || 89 ||
[Analyze grammar]

yaḥ kuryād dhiṃsanaṃ tena karmaṇā puṣpitekṣaṇaḥ |
dīpahartā bhaved andhaḥ kaṇo nirvāṇakṛd bhavet || 90 ||
[Analyze grammar]

viṣṇudharme ca nārakān prati śrīdharmarājoktau |
yuṣmābhir yauvanonmādam uditair avivekibhiḥ |
dyutodyotaya govindagehād dīpaḥ purā hṛtaḥ || 91 ||
[Analyze grammar]

tenādya narake ghore kṣuttṛṣṇāparipīḍitāḥ |
bhavanti patitās tīvre śītavātavidāritāḥ || 92 ||
[Analyze grammar]

tatraiva śrīpulastyoktau ca |
tasmād āyātane viṣṇor dadyād dīpān dvijottama |
tāmś ca dattvā na hiṃseta na ca tailaviyojitān || 93 ||
[Analyze grammar]

kurvīta dīpahantā ca mūko 'ndho jāyate mṛtaḥ |
andhe tamasi duṣpare narake pacyate kila || 94 ||
[Analyze grammar]

kālikāpurāṇe |
dīpavṛkṣaś ca kartavyas taijāsādyaiś ca bhairava |
vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana || 95 ||
[Analyze grammar]

dattvā puṣpāñjaliṃ pīṭhaṃ padyam ācamanaṃ tathā |
kṛtvā pātreṣu kṛṣṇāyārpayed bhojyaṃ yathāvidhi || 96 ||
[Analyze grammar]

astraṃ japtvāmbunā prokṣya naivedyaṃ cakramudrayā |
saṃrakṣya prokṣayed vāyubījajaptajalena ca || 97 ||
[Analyze grammar]

tena saṃśoṣya taddoṣam agnibījaṃ ca dakṣiṇe |
dhyātvā karatale'nyat tat pṛṣṭhe saṃyojya darśyate || 98 ||
[Analyze grammar]

tadutthavahninā tasya śuṣkadoṣaṃ hṛdā dahet |
tataḥ karatale savye'mṛtabījaṃ vicintayet || 99 ||
[Analyze grammar]

tatpṛṣṭhe dakṣiṇaṃ panitalaṃ saṃyojya darśayet |
tadutthayā nivedyaṃ tat siced amṛtadhārayā || 100 ||
[Analyze grammar]

jalena mūlajaptena prokṣya tac cāmṛtātmakam |
sarvaṃ vicintya saṃspṛśya mūlaṃ vārāṣṭakaṃ japet || 101 ||
[Analyze grammar]

amṛtīkṛtya tad dhenumudrayā salilādibhiḥ |
tac ca kṛṣṇaṃ ca sampūjya gṛhitvā kusumāñjalim || 102 ||
[Analyze grammar]

śrīkṛṣṇaṃ prārthya tadvaktrāt tejo dhyātvā vinirgatam |
saṃyojya ca nivedyaitat patraṃ vāmena saṃspṛśan || 103 ||
[Analyze grammar]

dakṣeṇa pāṇinādāya gandhapuṣpānvitaṃ jalam |
svāhāntaṃ mūlam uccārya tajjalaṃ visṛjed bhuvi || 104 ||
[Analyze grammar]

tat pāṇibhyāṃ samutthāya nivedyaṃ tulasīyutam |
patrāḍhyaṃ tasya mantreṇa bhaktyā bhāgavate'rpayet || 105 ||
[Analyze grammar]

nivedanamantraś cayaṃ nivedayami bhavate jusanedaṃ havir hare || 106 ||
[Analyze grammar]

iti |
amṛtopastaranam asi svāhety uccārayan hareḥ |
dattvātha vidhivad vārigaṇḍūṣaṃ vāmapāṇinā |
darśayed grāsamudrāṃ tu praphullotpalasannibham || 107 ||
[Analyze grammar]

prāṇādimudrāhastena dakṣiṇena tu darśayet |
mantraiś caturthīsvāhāntais tārādyais tattadāhvayaiḥ || 108 ||
[Analyze grammar]

tataḥ spṛśamś ca karayor aṅguṣṭhābhyām anāmike |
pradarśayen nivedyasya mudrāṃ tasya manuṃ japan || 109 ||
[Analyze grammar]

mantraś cāyaṃ kramadīpikāyām |
nandajo 'mbumanubinduyuṅ natiḥ pārśvarāmarudavātmane ni ca |
ruddhaṅeyutanivedyam ātmabhūr māsapārśvam anilas tathā'miyuk || 110 ||
[Analyze grammar]

nivedyasya manutvena svābhīṣṭaṃ manum eva te |
ekāntino japantas tu grāsamudrāṃ vitanvate || 111 ||
[Analyze grammar]

na ca dhyāyante te kṛṣṇavaktrāt tejovinirgamam |
mañjulavyavahāreṇa bhojayanti hariṃ mudā || 112 ||
[Analyze grammar]

anyatra ca |
śālībhaktaṃ subhaktaṃ śiśirakarasitaṃ pāyasaṃ pūpasūpam lehyaṃ peyaṃ sucūṣyaṃ sitam amṛtaphalaṃ ghārikādyaṃ sukhādyam |
ājyaṃ prājyaṃ samijyaṃ nayanarucikaraṃ vājikailamarīca |
svādiyaḥ śākarājiparikaram amṛtāhārajoṣaṃ juṣasva || 113 ||
[Analyze grammar]

kiṃ cagaruḍapurāṇe |
naivedyaṃ parayā bhaktyā ghaṇṭādyair jayanisvanaiḥ |
nīrājanaiś ca haraye dadyād dīpāsanaṃ budhaḥ || 114 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
naivedyapātraṃ vakṣyāmi keśavasya mahātmanaḥ |
hairaṇyaṃ rajataṃ tāmraṃ kaṃsyaṃ mṛnmayam eva ca |
palāśaṃ padmapatraṃ ca pātraṃ viṣṇor atipriyam || 115 ||
[Analyze grammar]

viṣṇudharmottare patrāṇāṃ tu pradānena narakaṃ ca na gacchati || 116 ||
[Analyze grammar]

devīpurāṇe |
ṣaṭtriṃśadaṅgulaṃ pātram uttamaṃ parikīrtitam |
madhyamaṃ ca tribhāgonaṃ kanyasaṃ dvādaśāṅgulam |
vasvaṅgulavihīnaṃ tu na pātraṃ kārayet kvacit || 117 ||
[Analyze grammar]

ekādaśaskande |
guḍapāyasasarpīṃṣi saṣkulyāpūpamodakān |
saṃyāvadadhisūpāmś ca naivedyaṃ sati kalpayet || 118 ||
[Analyze grammar]

kiṃ ca |
yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate || 119 ||
[Analyze grammar]

aṣṭamaskāndenaivedyaṃ cādhiguṇavad dadyāt puruṣatuṣṭidam || 120 ||
[Analyze grammar]

baudhāyanasmṛtau ca |
nānāvidhānnapānaiś ca bhakṣanādyair manoharaiḥ |
naivedyaṃ kalpayed viṣṇos tadabhāve ca pāyasaṃ kevalaṃ ghṛtasaṃyuktaṃ || 121 ||
[Analyze grammar]

vāmanapurāṇe |
haviṣā saṃskṛtā ye ca yavagodhūmaśalayaḥ |
tilamudgādayo māṣā vrīhayaś ca priyā hareḥ || 122 ||
[Analyze grammar]

gāruḍe |
annaṃ caturvidhaṃ puṇyam guṇāḍhyaṃ cāmṛtopamam |
niṣpaṇṇaṃ svagṛhe yad vā śraddhayā kalpayed dhareḥ || 123 ||
[Analyze grammar]

bhaviṣye |
puṣpaṃ dhūpaṃ tathā dīpaṃ naivedyaṃ sumanoharam |
khaṇḍalaḍḍukaśrīvestakāsārāśokavartikāḥ || 124 ||
[Analyze grammar]

svastikollasikadugdhatilaveṣṭakilāṭikāḥ |
phalāni caiva pakvāni nāgaraṅgādikāni ca || 125 ||
[Analyze grammar]

anyāni vidhinā dattvā bhakṣyāṇi vividhāni ca |
evam ādini dāpayed bhaktito nrpa || 126 ||
[Analyze grammar]

vārāhe |
yas tu bhāgavato devi annād yena tu prīṇayet |
prīṇitas tiṣṭhate'sau vā bahujanmāni mādhavi || 127 ||
[Analyze grammar]

sarvavrīhimayaṃ gṛhyam śubhaṃ sarvarasānvitam |
mantreṇa me pradīyeta na kiṃcid api saṃspṛśet || 128 ||
[Analyze grammar]

iṅgudiphalabilvāni badarāmalakāni ca |
kharjurāmś cāsanāmś caiva mānavāmś ca parūṣakān || 129 ||
[Analyze grammar]

śāloḍḍambarikāmś caiva tathā plakṣaphalāni ca |
paippalaṃ kaṇṭakīyaṃ ca tumburuṃ ca priyaṅgukam || 130 ||
[Analyze grammar]

marīcaṃ śiṃśapākaṃ ca bhallātakaramardakam |
drākṣāṃ ca dāḍimaṃ caiva piṇḍakharjūram eva ca || 131 ||
[Analyze grammar]

sauvīraṃ kelikaṃ caiva tathā śubhaphalāni ca |
piṇḍārakaphalaṃ caiva punnāgaphalam eva ca || 132 ||
[Analyze grammar]

śamīṃ caiva kavīraṃ ca kharjūrakamahāphalam |
kumudasya phalaṃ caiva vaheḍakaphalaṃ tathā || 133 ||
[Analyze grammar]

ajaṃ karkoṭakaṃ caiva tathā talaphalāni ca |
kadambaḥ kaumudaṃ caiva dvividhaṃ sthalakañjayoḥ || 134 ||
[Analyze grammar]

piṇḍikaṇḍeti vikhyātaṃ vaṃśanīpaṃ tataḥ param |
madhukaṇḍeti vikhyātaṃ māhiṣaṃ kaṇḍam eva ca || 135 ||
[Analyze grammar]

karamardakakandaṃ ca tathā nilotpalasya ca |
mṛṇālaṃ pauṣkaraṃ caiva śālūkasya phalaṃ tathā || 136 ||
[Analyze grammar]

ete cānye ca bahavaḥ kāṇḍamūlaphalāni ca |
etāni copayojyāni ye mayā parikalpitāḥ || 137 ||
[Analyze grammar]

mūlakasya tataḥ śākam ciñcaśākaṃ tathaiva ca |
śākaṃ caiva kalāyasya sarṣapasya tathaiva ca || 138 ||
[Analyze grammar]

vaṃsakasya tu śākaṃ ca śākam eva kalambikam |
ārdrakasya ca śākaṃ vai pālaṅkaṃ śākam eva ca || 139 ||
[Analyze grammar]

ambiloḍakaśākaṃ ca kāśaṃ kaumārakaṃ tathā |
śukamaṇḍalapatraṃ ca dvāv eva taruvānakau || 140 ||
[Analyze grammar]

carasya caiva śākaṃ ca madhukoḍḍumbaraṃ tathā |
ete cānye ca bahavah śataśo 'tha sahasraśaḥ |
karmaṇyāś caiva sarve vai ye mayā parikīrtitāḥ || 141 ||
[Analyze grammar]

vrīhīṇāṃ ca pravakṣyāmi upayogāmś ca mādhavi |
ekacittaṃ samādhāya tat sarvaṃ śṛṇu sundari || 142 ||
[Analyze grammar]

dharmādhārmikaraktaṃ ca sugandhaṃ raktaśālikam |
dīrghaśūkaṃ mahāśāliṃ varakuṅkumapatrakam || 143 ||
[Analyze grammar]

grāmaśāliṃ samadrāśām saśrīśāṃ kuśaśālikām |
yavāś ca dvividhā jñeyāḥ karmaṇyā mama sundari || 144 ||
[Analyze grammar]

karmaṇyāś caiva mudgāś ca tilāḥ kṛṣṇāḥ kulatthakāḥ |
godhūmakaṃ mahāmudgamudgāṣṭakam avāṭajit || 145 ||
[Analyze grammar]

karmaṇy etāni coktāni vyajanāni priyānvitān |
pratigṛhṇāmy ahaṃ hy etān sarvān bhāgavatān priyān || 146 ||
[Analyze grammar]

kiṃ ca ye mayaivopayojyāni gavyaṃ dadhi payo ghṛtam || 147 ||
[Analyze grammar]

skānde ca brahmanāradasaṃvāde |
haviḥ śalyodanaṃ divyam ājyayuktaṃ saśarkaram |
naivedyaṃ devadevāya yāvakaṃ pāyasaṃ tathā || 148 ||
[Analyze grammar]

naivedyānām abhāve tu phalāni vinivedayet |
phalānām apy abhāve tu tṛṇagulmauṣadhīr api || 149 ||
[Analyze grammar]

auṣadhīnām alābhe tu toyaṃ ca vinivedayet |
tadalābhe tu sarvatra mānasaṃ pravaraṃ smṛtam || 150 ||
[Analyze grammar]

skānde mahSTARTraṃ prati śrīnāradavacanaṃ |
yacchanti tulasīśākaṃ śrutaṃ ye mādhavāgrataḥ |
kalpāntaṃ viṣṇuloke tu vasanti pitṛbhiḥ saha || 151 ||
[Analyze grammar]

hāritasmṛtau nābhakṣyaṃ naivedyārthe bhakṣyesv apy ajāmahiṣīkṣīraṃ pañcanakhā matsyāś ca || 152 ||
[Analyze grammar]

dvārakāmāhātmye |
nīlīkṣetraṃ vāpayanti mūlakaṃ bhakṣayanti ye |
naivāsti narakottārah kalpakoṭiśatair api || 153 ||
[Analyze grammar]

vārāhe māhiṣaṃ cāvikaṃ cājam ayajñīyam udāhṛtam || 154 ||
[Analyze grammar]

kiṃ ca māhiṣaṃ varjayen mahyaṃ kṣīraṃ dadhi ghṛtaṃ yadi || 155 ||
[Analyze grammar]

viṣṇudharmottare tṛtīyakhaṇḍe |
abhakṣyaṃ capy ahṛdyaṃ ca naivedyaṃ na nivedayet |
keśakīṭāvapannaṃ ca tathā cāvihitaṃ ca yat || 156 ||
[Analyze grammar]

mūṣikālāṅgulopetam avadhūtam avakṣutam |
uḍḍumbaraṃ kapitthaṃ ca tathā dantaśaṭhaṃ ca yat |
evam ādīni devāya na deyāni kadācana || 157 ||
[Analyze grammar]

kaurme |
vṛntākaṃ jālikāśākaṃ kusumbhāśmantakaṃ tathā |
palāṇḍuṃ laśunaṃ śuklam niryāsaṃ caiva varjayet || 158 ||
[Analyze grammar]

gṛñjanaṃ kiṃśukaṃ caiva kukuṇḍaṃ ca tathaiva ca |
uḍumbaram alābuṃ ca jagdhvā patati vai dvijaḥ || 159 ||
[Analyze grammar]

vaiṣṇave bhuñjītoddhṛtasārāṇi na kadācin nareśvara || 160 ||
[Analyze grammar]

skānde na bhakṣayati vṛntākaṃ tasya dūrataro hariḥ || 161 ||
[Analyze grammar]

kiṃ cānyatra |
dorbhyāṃ pādbhyāṃ ca jānubhyām urasā śirasā dṛśā |
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ || 162 ||
[Analyze grammar]

jānubhyām caiva bāhubhyāṃ śirasā vacasā dhiyā |
pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāv imau || 163 ||
[Analyze grammar]

ata evoktaṃ yāmale |
yatra madyaṃ tathā māṃsam tathā vṛntākamūlake |
nivedayen naiva tatra harer aikāntikī ratiḥ || 164 ||
[Analyze grammar]

skānde |
naivedyāni manojñāni kṛṣṇasyāgre nivedayet |
kalpāntaṃ tatpitṝṇaṃ tu tṛptir bhavati śāśvatī || 165 ||
[Analyze grammar]

phalāni yacchate yo vai suhṛdyāni nareśvara |
kalpāntaṃ jāyate tasya saphalaṃ ca manorathaḥ || 166 ||
[Analyze grammar]

nārasiṃhe |
haviḥ śālyodanaṃ diyyam ājyayuktaṃ saśarkaram |
nivedya narasiṃhāya yāvakaṃ pāyasaṃ tathā || 167 ||
[Analyze grammar]

samās taṇḍulaśaṅkhyāyā yāvatyas tāvatīr nṛpa |
viṣṇuloke mahābhogan bhuñjānas te savaiṣṇavāḥ || 168 ||
[Analyze grammar]

viṣṇudharmottare |
annadas tṛptim āpnoti svargalokaṃ ca gacchati |
dattvā ca saṃvibhāgāya tathaivānnam atandritaḥ |
trailokyatarpite puṇyaṃ tatkṣanāt samavāpnuyāt || 169 ||
[Analyze grammar]

akṣayyam annapānaṃ ca pitṛbhyaś copatiṣṭhate |
odanaṃ vyajanopetam dattvā svargam avāpnuyāt || 170 ||
[Analyze grammar]

paramānnaṃ tathā dattvā tṛptim āpnoti śaśvatim |
viṣṇulokam avāpnoti kulam uddharate tathā || 171 ||
[Analyze grammar]

ghṛtaudanapradānena dīrgham āyur avāpnuyāt |
dadhyodanapradānena śriyam āpnoty anuttamām || 172 ||
[Analyze grammar]

kṣīrodanapradānena dīrghajīvitam āpnuyāt |
ikṣūṇāṃ ca pradānena paraṃ saubhāgyam aśnute || 173 ||
[Analyze grammar]

ratnānāṃ caiva bhāgī syāt svargalokaṃ ca gacchati |
phāṇitasya pradānena agnyādhānaphalaṃ labhet || 174 ||
[Analyze grammar]

tathā guḍapradānena kāmitābhīṣṭam āpnuyāt || 175 ||
[Analyze grammar]

nivedyekṣurasaṃ bhaktyā paraṃ saubhāgyam āpnuyāt |
sarvān kāmān avāpnoti kṣaudraṃ yaś ca prayacchati || 176 ||
[Analyze grammar]

tad eva tuhitopetam rājasūyam avāpnuyāt |
vahniṣṭomam avāpnoti yavākasya nivedakaḥ |
atirātram avāpnoti tathā pūpanivedakaḥ || 177 ||
[Analyze grammar]

vaidalānāṃ ca bhakṣyāṇāṃ dānāt kāmān avāpnuyāt |
dīrghajīvitam āpnoti ghṛtapūranivedakaḥ || 178 ||
[Analyze grammar]

modakānāṃ pradānena kāmān āpnoty abhīpsitān || 179 ||
[Analyze grammar]

nānāvidhānāṃ bhakṣyāṇāṃ dānāt svargam avāpnuyāt |
bhojanīyapradānena tṛptim āpnoty anuttamām || 180 ||
[Analyze grammar]

tathā lehyapradānena saubhāgyam adhigacchati |
balavarṇam avāpnoti cūṣyāṇāṃ ca nivedane || 181 ||
[Analyze grammar]

kulmāṣollāsikadātā vahnyādheyaṃ phalaṃ labhet |
tathā kṛṣāradānena vahniṣṭomam avāpnuyāt || 182 ||
[Analyze grammar]

dhanānāṃ kṣaudrayuktānāṃ lājānāṃ ca nivedakaḥ |
mukhyaṃ caiva śaktūnāṃ vahniṣṭomam avāpnuyāt || 183 ||
[Analyze grammar]

vānaprasthāśritaṃ puṇyam labhec chākanivedakaḥ |
dattvā haritakaṃ caiva tad eva phalam āpnuyāt || 184 ||
[Analyze grammar]

dattvā śākāni ramyāṇi viśokas tv abhijāyate |
dattvā ca vyajanārthāya tathopakaraṇāni ca || 185 ||
[Analyze grammar]

sukule labhate janma kandamūlanivedakaḥ |
nīlotpalavidarīṇāṃ taruṭasya tathā dvijaḥ || 186 ||
[Analyze grammar]

kandadānād avāpnoti vānaprasthaphalaṃ śubham |
trapuṣer vārukaṃ dattvā puṇḍarīkaphalaṃ labhet || 187 ||
[Analyze grammar]

karkandhuvadare dattvā tathā pāraivataṃ kalam |
parūṣakaṃ tathābhraṃ ca panasaṃ nārikelakam || 188 ||
[Analyze grammar]

bhavyaṃ mocaṃ tathā cocam kharjūram atha dāḍimam |
āmrātakasruvāmloṭaphalamānapriyālakam || 189 ||
[Analyze grammar]

jambūbilvāmalaṃ caiva jātyaṃ vīṇātakaṃ tathā |
nāraṅgabījapūre ca bījaphalguphalany api || 190 ||
[Analyze grammar]

evam ādīni divyani yaḥ phalāni prayacchati |
tathā kandāni mukhyāni devadevāya bhaktitaḥ || 191 ||
[Analyze grammar]

kriyāsāphalyam āpnoti svargalokaṃ tathaiva ca |
prāpnoti phalam ārogyam mṛdvīkānāṃ nivedakaḥ || 192 ||
[Analyze grammar]

rasān mukhyān avāpnoti saubhāgyam api cottamam |
āmrair abhyarcya deveśam aśvamedhaphalaṃ labhet || 193 ||
[Analyze grammar]

kiṃ ca |
mocakaṃ panasaṃ jambū tathānyat kumbhāliphalam |
prācīnāmalakaṃ śreṣṭhaṃ madhukoḍḍumbarasya ca |
yatnapakvam api grāhyaṃ kadalīphalam uttamam || 194 ||
[Analyze grammar]

haribhaktisudhodaye ca |
yat kiñcid alpaṃ naivedyam bhaktabhaktirasaplutam |
pratibhojayati śrīśas taddātṝn svasukhaṃ drutam iti || 195 ||
[Analyze grammar]

tataḥ prāgvad vicitrāṇi panakāny uttamāni ca |
sugandhi śītalaṃ svacchaṃ jalam apy arpayet tataḥ || 196 ||
[Analyze grammar]

viṣṇudharmottare |
pānakāni sugandhīni śītalāni viśeṣataḥ |
nivedya devadevāya vājimedham avāpnuyāt || 197 ||
[Analyze grammar]

tvagelānāgakusumakarpūrasitasaṃyutaiḥ |
sitākṣaudraguḍopetair gandhavarṇaguṇānvitaiḥ || 198 ||
[Analyze grammar]

bījapūrakanāraṅgasahakārasamanvitaiḥ |
rājasūyam avāpnoti panakair viniveditaiḥ || 199 ||
[Analyze grammar]

nivedya nārikelāmbuvahniṣṭomaphalaṃ labhet |
sarvakāmavahā nadyo nityaṃ yatra manoramāḥ |
tatra pānapradā yānti yatra rāmā guṇānvitāḥ || 200 ||
[Analyze grammar]

iti |
itthaṃ samarpya naivedyam dattvā javanikaṃ tataḥ |
bahirbhūya yathāsakti japaṃ sandhyānam ācaret || 201 ||
[Analyze grammar]

brahmeśādyaiḥ parita ṛṣibhiḥ sūpaviṣṭaiḥ sameto lakṣmyā śiñjadvalayakarayā sādaraṃ vījyamana |
marmakrīḍaprahasitamukho hāsayan paṅktibhoktṝn bhuṅkte pātre kanakaghaṭite ṣaḍrasaṃ śrīrameśaḥ || 202 ||
[Analyze grammar]

iti |
ekantibhiś cātmakṛtaṃ savayasyasya gokule |
yaśodālālyamānasya dhyeyaṃ kṛṣṇasya bhojanam || 203 ||
[Analyze grammar]

nityaṃ cāvaśyakaṃ homaṃ kuryāt śaktyanusārataḥ |
homāśaktau tu kurvīta japaṃ tasya caturguṇam || 204 ||
[Analyze grammar]

ke'py evaṃ manvate'vaśyam nityahomaṃ sadācaret |
puraścaranahomasyāśaktau hi sa vidhir mataḥ || 205 ||
[Analyze grammar]

pūrvaṃ dīkṣāvidhau homavidhiś ca likhitaḥ kiyān |
tadvistāraś ca vijñeyas tattacchāstrāt tadicchubhiḥ || 206 ||
[Analyze grammar]

samāptiṃ bhojane dhyātvā dattvā gaṇḍūṣikaṃ jalam |
amṛtāpidhānam asi svāhety uccārayet sudhīḥ || 207 ||
[Analyze grammar]

visṛjed devavaktre tat tejaḥ saṃhāramudrayā |
naikantī tejasaḥ kuryān niṣkrāntiṃ iva saṅkramam || 208 ||
[Analyze grammar]

tato javanikā vidvān apasārya yathāvidhi |
viṣvaksenāya bhagavannaivedyāṃśaṃ nivedayet || 209 ||
[Analyze grammar]

tathā ca pañcarātre śrīnāradavacanam |
viśvaksenāya dātavyaṃ naivedyaṃ tacchatāṃśakam |
pādodakaṃ prasādaṃ ca liṅge caṇḍeśvarāya ca || 210 ||
[Analyze grammar]

mukhyād īsānataḥ pātrān naivedyāṃśaṃ samuddharet |
sarvadevasvarupāya parāya parameṣṭhine || 211 ||
[Analyze grammar]

śrīkṛṣṇasevayuktāya viṣvaksenāya te namaḥ |
ity uktvā śrīharer vāme tīrthaklinnaṃ samarpayet || 212 ||
[Analyze grammar]

sataṃsaṃ vā sahasrāṃśam anyathā niṣphalaṃ bhavet || 213 ||
[Analyze grammar]

paścāc ca balir ity ādi ślokāv uccārya vaiṣṇavaḥ |
sarvebhyo vaiṣṇavebhyas tacchatāṃsaṃ vinivedayet || 214 ||
[Analyze grammar]

tau ca ślokau |
balir vibhīṣaṇo bhīṣmaḥ kapilo nārado 'rjunaḥ |
prahlādaś cāmbarīṣaś ca vasur vāyusutaḥ sivaḥ || 215 ||
[Analyze grammar]

viṣvaksenoddhavākrūraḥ sanakādyāḥ śukādayaḥ |
śrīkṛṣṇasya prasādo 'yaṃ sarve gṛhṇantu vaiṣṇavāḥ || 216 ||
[Analyze grammar]

idaṃ yadyapi yujyeta darpaṇārpaṇataḥ param |
tathāpi bhaktavātsalyāt kṛṣṇasyātrāpi sambhavet || 217 ||
[Analyze grammar]

nārasiṃhe |
tatas tadannaśeṣeṇa pārṣadebhyaḥ samantataḥ |
puṣpākṣatair vimiśreṇa baliṃ yas tu prayacchati || 218 ||
[Analyze grammar]

balinā vaiṣṇavenātha tṛptaḥ santo divaukasaḥ |
śāntiṃ tasya prayacchanti śriyam ārogyam eva ca || 219 ||
[Analyze grammar]

upalipya tato bhūmiṃ punar gāṇḍūṣikaṃ jalam |
dadyāt trir agre kṛṣṇasya tato 'smai dantasodhanam || 220 ||
[Analyze grammar]

punar ācamanaṃ dattvā śrīpāṇyoḥ śrīmukhasya ca |
mārjanāyāṃśukaṃ dattvā sarvāṇy aṅgāni mārjayet || 221 ||
[Analyze grammar]

paridhāpy apare vastre punar dattvāsanāntaram |
padyam ācamanīyaṃ ca pūrvavat punar arpayet || 222 ||
[Analyze grammar]

candanāgurucūrṇādi pradadyāt karamārjanam |
karpūradyāsyavāsaṃ ca tāmbūlaṃ tulasīm api || 223 ||
[Analyze grammar]

viṣṇudharmottare trtīyakhaṇḍe |
pūgajātiphalaṃ dattvā jātipatraṃ tathaiva ca |
lavaṅgaphalakakkolamelakataphalaṃ tathā || 224 ||
[Analyze grammar]

tāmbūlīnāṃ kiśalayaṃ svargalokam avāpnuyāt |
saubhāgyam atulaṃ loke tathā rūpam anuttamam || 225 ||
[Analyze grammar]

skānde |
tāmbūlaṃ ca sakarpūram sapūgaṃ naranāyaka |
kṛṣṇāya yacchati prītyā tasya tuṣṭo hariḥ sadā || 226 ||
[Analyze grammar]

divyaṃ gandhaṃ punar dattvā yatheṣṭam anulepanaiḥ |
divyair vicitraiḥ śrīkṛṣṇam bhakticchedena lepayet || 227 ||
[Analyze grammar]

ramyāṇi cordhvapuṇḍrāṇi sadvarṇena yathāspadam |
sugandhinānulepena kṛṣṇasya racayettarām || 228 ||
[Analyze grammar]

tathā cāgame dhyānaprasaṅge |
lalāṭe hṛdaye kukṣau kaṇṭhe bahvoś ca pārśvayoḥ |
virājatordhvapuṇḍreṇa sauvarṇena vibhūṣitam || 229 ||
[Analyze grammar]

iti |
divyāni kañcukoṣṇīṣakāñcyādīni parāṇy api |
vastrāṇi suvicitrāṇi śrīkṛṣṇaṃ paridhāpayet || 230 ||
[Analyze grammar]

tato divyakirīṭādibhūṣaṇani yathāruci |
vicitradivyamālyāni paridhāpya vibhūṣayet || 231 ||
[Analyze grammar]

tataś ca cāmaracchatrapādukādīn parān api |
mahārājopacārāmś ca dattvādarśaṃ pradarśayet || 232 ||
[Analyze grammar]

viṣṇudharmottare |
yathādeśaṃ yathākalaṃ rājaliṅgaṃ surālaye |
dattvā bhavati rājaiva nātra kāryā vicāraṇā || 233 ||
[Analyze grammar]

tathā cāmaradānena śrīmān bhavati bhūtale |
mucyate ca tathā pāpaiḥ svargalokaṃ ca gacchati || 234 ||
[Analyze grammar]

tatraiva |
chatraṃ bahuśalākaṃ ca jhallarīvastrasaṃyutam |
divyavastraiś ca saṃyuktaṃ hemadaṇḍasamanvitam || 235 ||
[Analyze grammar]

yaḥ prayacchati kṛṣṇasya chatralakṣayutair vṛtaḥ |
prārthyate so 'maraiḥ sarvaiḥ krīḍate pitṛbhiḥ saha || 236 ||
[Analyze grammar]

tatraiva vānyatra |
rājā bhavati loke'smin chatraṃ dattvā dvijottamaḥ |
nāpnoti ripujaṃ duḥkhaṃ saṅgrāme ripujid bhayet || 237 ||
[Analyze grammar]

upānatsampradānena vimānam adhirohati |
yatheṣṭaṃ tena lokeṣu vicaraty amaraprabhaḥ || 238 ||
[Analyze grammar]

tatraiva |
lokeṣu dhvajabhūtaḥ syād dattvā viṣṇor varaṃ dhvajam |
śakralokam avāpnoti bahūn abdagaṇān naraḥ || 239 ||
[Analyze grammar]

kiṃ ca |
yuktaṃ pītapatākābhir nivedya garuḍadhvajam |
keśavāya dvijaśreṣṭhaḥ sarvaloke mahīyate iti || 240 ||
[Analyze grammar]

yatprasāde dhvajāropamāhātmyaṃ likhitaṃ purā |
tad atrāpy akhilaṃ jñeyaṃ tatrātratyaṃ idaṃ tathā || 241 ||
[Analyze grammar]

kiṃ ca bhaviṣye |
viṣṇor dhvaje tu sauvarṇam daṇḍaṃ kuryād vicakṣaṇaḥ |
patākā cāpi pītā syād garuḍasya samīpagā || 242 ||
[Analyze grammar]

viṣṇudharmottare talavrṇtapradānena nirvṛtiṃ prāpnuyāt param || 243 ||
[Analyze grammar]

tatraiva |
vitānakapradānena sarvapāpaiḥ pramucyate |
paraṃ nirvṛtim āpnoti yatra tatrābhijāyate || 244 ||
[Analyze grammar]

dattvā nistriṃśakān mukhyān śatrubhir nābhibhūyate |
dattvā tadbandhanaṃ mukhyam agnyādheyaphalaṃ labhet || 245 ||
[Analyze grammar]

kiṃ ca |
patadgrahaṃ tathā dattvā śubhadas tv abhijāyate |
pādapīṭhapradānena sthānaṃ sarvatra vindati || 246 ||
[Analyze grammar]

darpaṇasya pradānena rūpavān darpavān bhavet |
mārjayitvā tathā taṃ ca śubhagas tv abhijāyate || 247 ||
[Analyze grammar]

yat kiñcid devadevāya dadyād bhaktisamanvitaḥ |
tad evākṣayam āpnoti svargalokaṃ sa gacchati || 248 ||
[Analyze grammar]

kiṃ ca vāmanapurāṇe śrībaliṃ prati śrīprahlādoktau |
śraddadhānair bhaktiparair yāny uddiśya janārdanam |
balidānāni dīyante akṣayāni vidur budhaḥ || 249 ||
[Analyze grammar]

atrāpi kecid icchanti dattvā puṣpāñjalitrayam |
pūrvokta daśa śaṅkhādyā mudrāḥ sandarśayet || 250 ||
[Analyze grammar]

iti |
tato vicitrair lalitaiḥ kāritair vā svayaṃ kṛtaiḥ |
gītair vādyaiś ca nṛtyaiś ca śrīkṛṣṇaṃ paritoṣayet || 251 ||
[Analyze grammar]

nṛtyādi kurvato bhaktān nopaviṣṭo 'valokayet |
na ca tiryag vrajet tatra taiḥ sahāntarayan prabhum || 252 ||
[Analyze grammar]

tathā coktaṃ |
nṛtyantaṃ vaiṣṇavaṃ harsād āsīno yas tu paśyati |
khañjo bhavati rājSTARTra so 'yaṃ janmani janmani || 253 ||
[Analyze grammar]

kiṃ ca |
nṛtyatāṃ gāyatāṃ madhye bhaktānāṃ keśavasya ca |
tān ṛte yas tiro yāti tiryagyoniṃ sa gacchati || 254 ||
[Analyze grammar]

nārasiṃhe |
gītavādyādikaṃ nāṭyam śaṅkhaturyādinisvanam |
yaḥ kārayati viṣṇos tu sandhyāyāṃ mandire naraḥ |
sarvakāle viśeṣeṇa kāmagaḥ kāmarūpavān || 255 ||
[Analyze grammar]

susaṅgītavidagdhaiś ca sevyamāno 'psarogaṇaiḥ |
mahārheṇa vimānena vicitreṇa virājatā |
svargāt svargam anuprāpya viṣṇuloke mahīyate || 256 ||
[Analyze grammar]

skānde viṣṇunāradasaṃvāde |
gītaṃ vādyaṃ ca nṛtyaṃ ca nāṭyaṃ viṣṇukathāṃ mune |
yaḥ karoti sa puṇyātmā trailokyopari saṃsthitaḥ || 257 ||
[Analyze grammar]

bṛhannāradīye śrīyamabhagīrathasaṃvāde |
devatāyatane yas tu bhaktiyuktaḥ pranṛtyati |
gītāni gāyaty athavā tatphalaṃ śṛṇu bhūpate || 258 ||
[Analyze grammar]

gandharvarājatāṃ gaṇair nṛtyād rudragaṇeśatām |
prāpnoty aṣṭakulair yuktas tataḥ syān mokṣabhāṅ naraḥ || 259 ||
[Analyze grammar]

laiṅge śrīmārkaṇḍeyāmbarīṣasaṃvāde |
viṣṇukṣetre tu yo vidvān kārayed bhaktisaṃyutaḥ |
gananṛtyādikaṃ caiva viṣṇvākhyaṃ ca kathāṃ tathā || 260 ||
[Analyze grammar]

jātiṃ smṛtiṃ ca medhāṃ ca tathaiva paramāṃ sthitim |
prāpnoti viṣṇusālokyaṃ satyam etan nārādhipa || 261 ||
[Analyze grammar]

anyatra ca śrībhagavaduktau |
visṛjya lajjāṃ yo 'dhīte gāyate nṛtyate'pi ca |
kulakoṭisamāyukto labhate māmakaṃ padam || 262 ||
[Analyze grammar]

ata evoktaṃ |
bhārate nṛtyagīte tu kuryāt svābhāvike'pi vā |
svābhāvikena bhagavān prīṇātīty āha śaunakaḥ || 263 ||
[Analyze grammar]

ata eva nāradīye |
viṣṇor gītaṃ ca nṛtyaṃ ca naṭānāṃ ca viśeṣataḥ |
brahman brāhmaṇajātīnāṃ kartavyaṃ nityakarmavat || 264 ||
[Analyze grammar]

kintu smṛtau |
gītanṛtyāni kurvīta devadvijādituṣṭaye |
na jīvanāya yuñjīta vipro pāpabhiyā kvacit || 265 ||
[Analyze grammar]

evaṃ kṛṣṇaprīṇanatvād gītāder nityatā parā |
saṃsiddhair aviśeṣena jñeyā sā harivasare || 266 ||
[Analyze grammar]

tathā coktaṃ |
keśavāgre nṛtyagītaṃ na karoti harer dine |
vahninā kiṃ na dagdho 'sau gataḥ kiṃ na rasātalaṃ || 267 ||
[Analyze grammar]

dvārakāmāhātmye śrīmarkandeySTARTradyumnasaṃvāde |
kṛṣṇaṃ santoṣayed yas tu sugītair madhurasvanaiḥ |
sarvavedaphalaṃ tasya jāyate nātra saṃśayaḥ || 268 ||
[Analyze grammar]

skānde śrīmahādevoktau |
śrutikoṭisamaṃ japyaṃ japakoṭisamaṃ haviḥ |
havihkoṭisamaṃ geyaṃ geyaṃ geyasamaṃ viduḥ || 269 ||
[Analyze grammar]

kasikhaṇḍe viṣṇudūtaśivaśarmasaṃvāde |
yadi gītaṃ kvacid gītaṃ śrīmaddhariharāṅkitam |
mokṣaṃ tu tat phalaṃ prāhuh sānnidhyam athavā tayoḥ || 270 ||
[Analyze grammar]

viṣṇuśarme śrībhagavaduktau |
rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi |
mayi buddhiṃ samāsthāya gāyetha mama satkathāḥ || 271 ||
[Analyze grammar]

yo gāyati sam aniśaṃ bhuvi bhaktā uccaiḥ sa drāṇ samastajanapāpabhide'lam ekaḥ |
dīpesv asatsv api nanu pratigeham antar dhvāntaṃ kim atra vilasaty amale dyunāthe || 272 ||
[Analyze grammar]

yad ānandakalaṃ gāyan bhaktaḥ puṇyāśru varṣati |
tat sarvatīrthasalilasnānaṃ svamalaśodhanaṃ || 273 ||
[Analyze grammar]

vārāhe |
brāhmaṇo vāsudevārthaṃ gāyamano 'niśaṃ param |
samyak tālaprayogeṇa sannipātena vā punaḥ || 274 ||
[Analyze grammar]

nava varṣasahasrāṇi nava varṣaśatāni ca |
kuverabhavanaṃ gatvā modate vai yadṛcchayā || 275 ||
[Analyze grammar]

kuverabhavanād bhraṣṭaḥ svacchandagamanālayaḥ |
phalam āpnoti suśroṇi mama karmaparāyaṇaḥ || 276 ||
[Analyze grammar]

nārāyaṇānāṃ vidhinā gānaṃ śreṣṭhatamaṃ smṛtam |
gānenārādhito viṣṇuh svakīrtijanavarcasā dadāti |
tuṣṭaḥ sthānaṃ svaṃ yathāsmai kauśikayā vai || 277 ||
[Analyze grammar]

kiṃ ca |
eṣa vo muniśārdūlaḥ prokto gītakramo muneḥ |
brāhmaṇo vāsudevākhyaṃ gāyamāno 'niśaṃ param || 278 ||
[Analyze grammar]

hareḥ sālokyam āpnoti rudragānādhiko bhavet |
karmaṇā manasā vācā vāsudevaparāyaṇaḥ |
gāyan nṛtyaṃs tam āpnoti tasmād geyaṃ paraṃ viduḥ || 279 ||
[Analyze grammar]

prathamaskandhe śrīnāradoktau |
pragāyataḥ svavīryāṇi tīrthapadaḥ priyaśravaḥ |
ahuta iva me sighram darśanaṃ yāti cetasi || 280 ||
[Analyze grammar]

dvādaśaskandhe śrīsūtoktau |
mṛṣā giras tā hy asatīr asatkathā na kathyate yad bhagavān adhokṣajaḥ |
tad eva satyaṃ tad uhaiva maṅgalaṃ tad eva puṇyaṃ bhagavadgunodayam || 281 ||
[Analyze grammar]

tad eva ramyaṃ ruciraṃ navaṃ navaṃ tad eva śaśvan manaso mahotsavam |
tad eva śokārṇavaśoṣaṇaṃ nṝṇāṃ yad uttamaślokayaśo 'nugīyate || 282 ||
[Analyze grammar]

viṣṇudharmottare |
dattvā ca gītaṃ dharmajñā gandharvaiḥ saha modate |
svayaṃ gītena sampūjya tasyaivānucaro bhavet || 283 ||
[Analyze grammar]

pādme śrīkṛṣṇasatyabhāmāsaṃvādīyakārttikamāhātmye śrīpṛthunāradasaṃvāde śrībhagavaduktau |
nāhaṃ vasāmi vaikuṇṭhe na yogihṛdayeṣu vā |
madbhaktā yatra gāyanti tatra tiṣṭhāmi nārada || 284 ||
[Analyze grammar]

teṣāṃ pūjādikaṃ gandhapadyādyaiḥ kriyate naraiḥ |
tena prītiṃ parāṃ yāmi na tathā matpūjanāt || 285 ||
[Analyze grammar]

ata evoktaṃ |
karmāṇy aupāyikatvena brāhmaṇo 'nya iti smṛtaḥ |
kārikāyām ataḥ proktaṃ vipro gītai ramed iti || 286 ||
[Analyze grammar]

dvārakāmāhātmye tatraiva |
yo nṛtyati prahṛṣṭātmā bhāvair bahusubhaktitaḥ |
sa nirdahati pāpāni janmāntaraśateṣv api || 287 ||
[Analyze grammar]

haribhaktisudhodaya |
bahudhotsāryate harṣād viṣṇubhaktasya nṛtyataḥ |
padbhyāṃ bhūmer diśo 'kṣibhyāṃ dorbhyāṃ vāmaṅgalaṃ divaḥ || 288 ||
[Analyze grammar]

vārāhe |
yaś ca nṛtyati suśroṇi purāṇoktaṃ samāsataḥ |
triṃśadvarṣasahasrāṇi triṃśadvarṣaśatāni ca |
puṣkaradvīpam āsādya modate vai yadṛcchayā || 289 ||
[Analyze grammar]

puṣkarāc ca paribhraṣṭaḥ svacchandagamanālayaḥ |
phalam āpnoti suśroṇi mama karmaparāyaṇaḥ || 290 ||
[Analyze grammar]

viṣṇudharmottare |
nṛtyaṃ dattvā tathāpnoti rudralokam asaṃśayam |
svayaṃ nṛtyena sampūjya tasyaivānucaro bhavet || 291 ||
[Analyze grammar]

anyatra śrīnāradoktau |
nṛtyatāṃ śrīpater agre tālikāvādanair bhṛśam |
uḍḍīyante śarīrasthāḥ sarve pātakapakṣiṇaḥ || 292 ||
[Analyze grammar]

saṅgītaśāstre |
vīṇāvādanatattvajñah śrutijātiviśāradaḥ |
tālajñaś cāprayāsena mokṣamārgaṃ niyacchati || 293 ||
[Analyze grammar]

viṣṇudharmottare |
vādyaṃ dattvā tathā viprah śakralokam avāpnuyāt |
svayaṃ vadyena sampūjya tasyaivanucaro bhavet || 294 ||
[Analyze grammar]

vādyānām api devasya tantrīvādyaṃ sadā priyam |
tena sampūjya varadaṃ gāṇapatyam avāpnuyāt || 295 ||
[Analyze grammar]

śaktaś cet saparivāraṃ kṛṣṇaṃ gandhādibhiḥ punaḥ |
pañcopacārair mūlena sampūjyārghyaṃ samarpayet || 296 ||
[Analyze grammar]

tataś ca mūlamantrena dattvā puṣpāñjalitrayam |
mahānīrājanaṃ kuryān mahāvādyajayasvanaiḥ || 297 ||
[Analyze grammar]

prajvalayet tadarthaṃ ca karpūreṇa ghṛtena vā |
ārātrikaṃ śubhe pātre viṣamānekavartikaṃ || 298 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
bahuvarttisamāyuktaṃ jvalantaṃ keśavopari |
kuryād ārātrikaṃ yas tu kalpakoṭiṃ vased divi || 299 ||
[Analyze grammar]

karpūrena tu yaḥ kuryād bhaktyā keśavamurdhani |
ārātrikaṃ muniśreṣṭha praviśed viṣṇum avyayaṃ || 300 ||
[Analyze grammar]

tatraivanyatra |
dīptimantaṃ sakarpūram karoty ārātrikaṃ nṛpa |
kṛṣṇasya vasate loke sapta kalpāni mānavāḥ || 301 ||
[Analyze grammar]

tatraiva śrīsivomasaṃvāde |
mantrahīnaṃ kriyāhīnam yat kṛtaṃ pūjanaṃ hareḥ |
sarvaṃ sampūrṇatām eti kṛte nīrājane śive || 302 ||
[Analyze grammar]

haribhaktisudhodaye |
kṛtvā nīrājanaṃ viṣṇor dīpāvalyā sudṛśyayā |
tamovikāraṃ jayati jite tasmimś ca ko bhavaḥ || 303 ||
[Analyze grammar]

anyatra ca |
koṭayo brahmahatyānām agamyāgamakotayaḥ |
dahaty ālokamātreṇa viṣṇoḥ sārātrikaṃ mukhaṃ || 304 ||
[Analyze grammar]

iti |
yac ca dīpasya māhātmyaṃ pūrvaṃ likhitam asti tat |
drastavyaṃ sarvatrāpi prāyenābhedato 'nayoḥ || 305 ||
[Analyze grammar]

ataḥ sādaram utthāya mahānīrājanaṃ tv idam |
draṣṭavyaṃ dīpavat sarvair vandyam ārātrikaṃ ca yat || 306 ||
[Analyze grammar]

tad uktaṃ śrīpulastyena viṣṇudharme |
dhūpaṃ cārātrikaṃ paśyet karābhyāṃ ca pravandate |
kulakoṭiṃ samuddhṛtya yāti viṣṇoḥ paraṃ padaṃ || 307 ||
[Analyze grammar]

mūlāgame ca |
nīrājanaṃ ca yaḥ paśyed devadevasya cakriṇaḥ |
sapta janmāni vipraḥ syād ante ca paramaṃ padam || 308 ||
[Analyze grammar]

bṛhannāradīye śrīyamabhagīrathasaṃvāde |
keśavāyatane rājan kurvan śaṅkharavaṃ naraḥ |
sarvapāpavinirmukto brahmaṇā saha modate || 309 ||
[Analyze grammar]

karaśabdaṃ prakurvanti keśavāyataneṣu ye |
te sarve pāpanirmuktā vimāneśā yugadvayam || 310 ||
[Analyze grammar]

tālādikāṃsyaninadaṃ kurvan viṣṇugṛhe naraḥ |
yat phalaṃ labhate rājan śṛṇuṣva gadato mama || 311 ||
[Analyze grammar]

sarvapāpavinirmukto vimānaśatasaṅkulaḥ |
gīyamānaś ca gandharvair viṣṇunā saha modate || 312 ||
[Analyze grammar]

bherīmṛdaṅgapaṭahamurajaiś ca saḍiṇḍimaiḥ |
saṃprīṇayanti deveśaṃ teṣāṃ puṇyaphalaṃ śṛṇu || 313 ||
[Analyze grammar]

devastrīgaṇasaṃyuktāḥ sarvakāmaiḥ samarcitāḥ |
svargalokam anuprāpya modante kalpapañcakam || 314 ||
[Analyze grammar]

iti |
tataś ca sajalaṃ śaṅkhaṃ bhagavanmastakopari |
tri bhrāmayitvā kurvīta punar nīrājanaṃ prabhoḥ || 315 ||
[Analyze grammar]

dvārakāmāhātmye tatraiva |
śaṅkhe kṛtvā tu pānīyaṃ bhrāmitaṃ keśavopari |
sannidhau vasate viṣṇoḥ kalpāntaṃ kṣīrasāgare || 316 ||
[Analyze grammar]

iti |
nīrājanadvayaṃ caitat tāmbūlasyārpaṇaṃ param |
kecid icchanti kecic ca darpaṇārpaṇataḥ param || 317 ||
[Analyze grammar]

tathā ca pañcarātre |
punar ācamanaṃ dadyāt karodvartanam eva ca |
sakarpūraṃ ca tāmbūlam kuryān nīrājanaṃ tathā || 318 ||
[Analyze grammar]

samarpya mukuṭādīni bhūṣaṇāni vicakṣaṇaḥ |
ādarśayet tathādarśaṃ prakalpya chatracāmare || 319 ||
[Analyze grammar]

gāruḍe ca |
atha bhuktavate dattvā jalaiḥ karpūravāsitaiḥ |
ācamanaṃ ca tāmbūlam candanaiḥ karamārjanam || 320 ||
[Analyze grammar]

puṣpāñjaliṃ tataḥ kṛtvā bhaktyādarśaṃ pradarśayet |
nīrājanaṃ punaḥ kāryaṃ karpūraṃ vibhave sati || 321 ||
[Analyze grammar]

ata eva vāyupurāṇe |
ārātrikaṃ tu niḥsnehaṃ niḥsnehayati devatām |
ataḥ saṃśamayitvaiva punaḥ pūjanam ācaret || 322 ||
[Analyze grammar]

ata eva dvārakāmāhātmye |
tatraiva kṛtvā pūjādikaṃ sarvaṃ jvalantaṃ kṛṣṇamūrdhani |
ārātrikaṃ prakurvāṇo modate kṛṣṇasannidhau || 323 ||
[Analyze grammar]

iti |
kecin nīrājanat paścād icchanti praṇatiṃ tataḥ |
pradakṣiṇaṃ tataḥ stotraṃ gītanṛtyādikaṃ tataḥ || 324 ||
[Analyze grammar]

evaṃ bhagavataḥ svasvasampradāyānusārataḥ |
pravartante prabhor bhaktau bhaktyā sarvaṃ hi śobhanam || 325 ||
[Analyze grammar]

tato nikṣipya devasyopari puspāñjalitrayam |
vicitrair madhuraiḥ stotraih stutiṃ kurvīta bhaktimān || 326 ||
[Analyze grammar]

mahābhārate |
ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigadiṣāmi yam |
tayā vyāsasamāsinyā prīyatāṃ madhusūdanaḥ || 327 ||
[Analyze grammar]

iti |
ārambhe ca stuter etam ślokaṃ stutiparaḥ paṭhet |
satyāṃ tasyāṃ samāptau ca ślokaṃ saṅkīrtayed imam || 328 ||
[Analyze grammar]

iti vidyātapoyonir ayonir viṣṇur īritaḥ |
vagyajñenārcito devaḥ prīyatāṃ me janārdanaḥ || 329 ||
[Analyze grammar]

pūrvatāpanīśrutiṣu |
oṃ namo viśvarūpāya viśvasthityantahetave |
viśveśvarāya viśvāya govindāya namo namaḥ || 330 ||
[Analyze grammar]

namo vijñānarūpāya paramānandarūpiṇe |
kṛṣṇāya gopīnāthāya govindāya namo namaṃ || 331 ||
[Analyze grammar]

namaḥ kamalanetrāya namaḥ kamalamāline |
namaḥ kamalanābhāya kamalāpataye namaḥ || 332 ||
[Analyze grammar]

barhāpīḍābhirāmāya rāmayākuṇṭhamedhase |
ramāmānasahaṃsāya govindāya namo namaṃ || 333 ||
[Analyze grammar]

kaṃsavaṃśavināśāya keśicāṇūraghātine |
vṛṣabhadhvajavandyāya pārthasārathaye namaḥ || 334 ||
[Analyze grammar]

veṇuvādanaśīlāya gopālāyāhimardine |
kālindīkūlalolāya lolakuṇḍaladhāriṇe || 335 ||
[Analyze grammar]

vallavīvadanāmbhojamāline nṛtyaśāline |
namaḥ praṇatapālāya śrīkṛṣṇāya namo namaḥ || 336 ||
[Analyze grammar]

namaḥ pāpapraṇāśāya govardhanadharāya ca |
pūtanājīvitāntāya tṛṇāvārtāsuhāriṇe || 337 ||
[Analyze grammar]

niṣkalāya vimohāya śuddhāyāśuddhavairiṇe |
advitīyāya mahate śrīkṛṣṇāya namo namaḥ || 338 ||
[Analyze grammar]

prasīda paramānanda prasīda parameśvara |
ādhivyādhibhujaṅgena daṣṭaṃ mām uddhara prabho || 339 ||
[Analyze grammar]

śrīkṛṣṇa rukmiṇīkānta gopījanamanohara |
saṃsārasāgare magnaṃ mām uddhara jagad guro || 340 ||
[Analyze grammar]

keśava kleśaharaṇa nārāyaṇa janārdana |
govinda paramānanda māṃ samuddhara mādhava || 341 ||
[Analyze grammar]

tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyaṃ bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam || 342 ||
[Analyze grammar]

tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam |
māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam || 343 ||
[Analyze grammar]

vaidikānīdṛśāny eva kṛṣṇe paurāṇikāny api |
tāntrikāṇi ca śāstrāṇi stotrāṇy abhinavāny api || 344 ||
[Analyze grammar]

viṣṇudharmottare haṃsagītayaṃ |
abhraṣṭalakṣaṇaiḥ kṛtvā svayaṃ viracitākṣaraiḥ |
stavaṃ brāhmaṇaśārdūlas tasmāt kāmān avāpnuyāt || 345 ||
[Analyze grammar]

viṣṇudharme |
sarvadeveṣu yat puṇyaṃ sarvadeveṣu yat phalam |
naras tat phalam āpnoti stutvā devaṃ janārdanam || 346 ||
[Analyze grammar]

viṣṇudharmottare |
na vittadānanicayair bahubhir madhusūudanaḥ |
tathā toṣam avāpnoti yathā stotrair dvijottamaḥ || 347 ||
[Analyze grammar]

nārasiṃhe |
stotrair japaiś ca devāgre yaḥ stauti madhusūdanam |
sarvapāpavinirmukto viṣṇulokam avāpnuyāt || 348 ||
[Analyze grammar]

haribhaktisudhodaye |
stuvann ameyamāhātmyaṃ bhaktigrathitaramyavāk |
bhaved brahmādidurlabhyaprabhukāruṇyabhājanam || 349 ||
[Analyze grammar]

yathā narasya stuvato bālakasyeva tuṣyati |
mugdhavākyair na hi tathā vibudhānāṃ jagatpitā || 350 ||
[Analyze grammar]

abalaṃ prabhur īpsitonnatiṃ kṛtayatnaṃ svayaśahstave ghrṇī |
svayam uddharati stanārthinaṃ padalagnaṃ jananīva bālakam || 351 ||
[Analyze grammar]

skānde amṛtasaroddhare |
śrīkṛṣṇastavaratnaughair yeṣāṃ jihvā tv alaṅkṛtā |
namasyā munisiddhānāṃ vandanīyā divaukasām || 352 ||
[Analyze grammar]

tatraiva karttikamāhātmye śrībrahmanāradasaṃvāde |
stotrāṇāṃ paramaṃ stotraṃ viṣṇor nāmasahasrakam |
hitvā stotrasahasrāṇi paṭhanīyaṃ mahāmune || 353 ||
[Analyze grammar]

tenaikena muniśreṣṭha pathitena sadā hariḥ |
prītim āyāti deveśo yugakoṭiśatāni ca || 354 ||
[Analyze grammar]

iti |
snāne yat stotramāhātmyaṃ likhitaṃ lekhyam agrataḥ |
yac ca kīrtanamāhātmyaṃ sarvaṃ jñeyaṃ ihāpi tat || 355 ||
[Analyze grammar]

viṣṇudharme |
nūnaṃ tat kaṇṭhaśālūkam athavā pratijihvikā |
rogo vānyo na sā jihvā yā na stauti harer guṇān || 356 ||
[Analyze grammar]

praṇamed atha sāṣṭāṅgaṃ tanmudrāṃ ca pradarśayet |
paṭhet pratipraṇāmaṃ ca prasīda bhagavann iti || 357 ||
[Analyze grammar]

tad uktam ekādaśe śrībhagavatā |
stavair uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtair api |
stutvā prasīda bhagavann iti vandeta daṇḍavat || 358 ||
[Analyze grammar]

tatraiva |
śiro matpādayoḥ kṛtvā bāhubhyāṃ ca parasparam |
prapannaṃ pāhi mām īśa bhītaṃ mṛtyugrahārṇavāt || 359 ||
[Analyze grammar]

kiṃ cāgame |
dorbhyāṃ padbhyāṃ ca jānubhyām urasā śirasā dṛśā |
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ || 360 ||
[Analyze grammar]

jānubhyāṃ caiva bāhubhyāṃ śirasā vacasā dhiyā |
pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāv imau || 361 ||
[Analyze grammar]

iti |
garudaṃ dakṣine kṛtvā kuryāt tatpṛṣṭhato budhaḥ |
avaśyaṃ ca praṇāmāṃs trīn śaktaś ced adhikādhikān || 362 ||
[Analyze grammar]

tathā ca nāradapañcarātre |
sandhiṃ vīkṣya hariṃ cādyaṃ gurūn svagurum eva ca |
dvicaturviṃśad athavā caturviṃśat tadardhakam |
namet tadardham athavā tadardhaṃ sarvathā namet || 363 ||
[Analyze grammar]

viṣṇudharmottare |
devārcādarśanād eva praṇamen madhusūdanam |
snānāpekṣā na kartavyā dṛṣṭvārcāṃ dvijasattamaḥ |
devārcādṛṣṭapūtaṃ hi śuci sarvaṃ prakīrtitam || 364 ||
[Analyze grammar]

nārasiṃhe |
namaskāraḥ smṛto yajñaḥ sarvayajñeṣu cottamaḥ |
namaskāreṇa cakena sāṣṭāṅgena hariṃ vrajet || 365 ||
[Analyze grammar]

skānde |
daṇḍapraṇāmaṃ kurute viṣṇave bhaktibhāvitaḥ |
reṇusaṅkhyaṃ vaset svarge manvantaraśataṃ naraḥ || 366 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
praṇamya daṇḍavad bhūmau namaskāreṇa yo 'rcayet |
sa yāṃ gatim avāpnoti na tāṃ kratuśatair api |
namaskāreṇa caikena naraḥ puto hariṃ vrajet || 367 ||
[Analyze grammar]

tatraiva śrīsivomasaṃvāde |
bhūmim āpīḍya jānubhyāṃ śira āropya vai bhuvi |
praṇamed yo hi deveśam so 'śvamedhaphalaṃ labhet || 368 ||
[Analyze grammar]

tatraivanyatra |
tīrthakoṭisahasrāṇi tīrthakoṭiśatāni ca |
nārāyaṇapraṇāmasya kālaṃ nārhanti ṣoḍaśīm || 369 ||
[Analyze grammar]

śāṭhyenāpi namaskāram kurvataḥ śārṅgadhanvane |
śataśan mārjitaṃ pāpaṃ tatkṣanād eva naśyati || 370 ||
[Analyze grammar]

reṇumaṇḍitagātrasya kaṇā dehe bhavanti yat |
tāvad varṣasahasrāṇi viṣṇuloke mahīyate || 371 ||
[Analyze grammar]

viṣṇudharmottare |
abhivādyaṃ jagannāthaṃ kṛtārthaś ca tathā bhavet |
namaskārakriyā tasya sarvapāpapraṇāśinī || 372 ||
[Analyze grammar]

jānubhyāṃ caiva pāṇibhyāṃ śirasā ca vicakṣaṇaḥ |
kṛtvā praṇāmaṃ devasya sarvān kāmān avāpnuyāt || 373 ||
[Analyze grammar]

viṣṇupurāṇe |
anādinidhanaṃ devaṃ daityadānavadāraṇam |
ye namanti narā nityaṃ na hi paśyanti te yamam || 374 ||
[Analyze grammar]

ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ |
namanti na hi te viṣṇoḥ snānād anyatra gāminaḥ || 375 ||
[Analyze grammar]

nāradīye |
eko 'pi kṛṣṇāya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthair na tulyaḥ |
daśāśvamedhī punar eti janma kṛṣṇapraṇāmī na punarbhavāya || 376 ||
[Analyze grammar]

haribhaktisudhodaye |
viṣṇor daṇḍapraṇāmārthaṃ bhaktena patito bhuvi |
patitaṃ pātakaṃ kṛtsnaṃ nottiṣṭhati punaḥ saha || 377 ||
[Analyze grammar]

pādme devadūtavikuṇḍalasaṃvāde |
tapas taptvā naro ghoram araṇye niyatSTARTriyaḥ |
yat phalaṃ samavāpnoti tan natvā garuḍadhvajam || 378 ||
[Analyze grammar]

kṛtvāpi bahuśaḥ pāpaṃ naro mohasamanvitaḥ |
na yāti narakaṃ natvā sarvapāpaharaṃ harim || 379 ||
[Analyze grammar]

api pāpaṃ durācāraṃ naraṃ tat praṇato hareḥ |
nekṣante kiṅkarā yāmyā ulūkās tapanaṃ yathā || 380 ||
[Analyze grammar]

viṣṇupurāṇe śrīyamasya nijabhaṭānuśāsane |
harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ |
tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam || 381 ||
[Analyze grammar]

brahmavaivarte |
śaraṇāgatarakṣaṇodyataṃ harim īśaṃ praṇamanti ye narāḥ |
na patanti bhavāmbudhau sphuṭaṃ patitānuddharati sma tān asau || 382 ||
[Analyze grammar]

aṣṭamaskandhe ca balivākye |
aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ |
yal lokapālais tvadanugraho 'marair alabdhapūrvo 'pasade 'sure 'rpitaḥ || 383 ||
[Analyze grammar]

ataiva nārāyaṇavyūhastave |
aho bhāgyam aho bhāgyam aho bhāgyaṃ nṝṇām idam |
yeṣāṃ haripadābjāgre śiro nyastaṃ yathā tathā || 384 ||
[Analyze grammar]

kiṃ ca nārasiṃhe śrīyamoktau |
tasya vai narasiṃhasya viṣṇor amitatejasaḥ |
praṇāmaṃ ye prakurvanti teṣām api namo namaḥ || 385 ||
[Analyze grammar]

bhaviṣyottare ca |
viṣṇor devajagaddhātur janārdanajagatpateḥ |
praṇāmaṃ ye prakurvanti teṣām api namo namaḥ || 386 ||
[Analyze grammar]

bṛhannāradīye lubdhakopākhyānārambhe |
sakṛd vā na named yas tu viṣṇave sarmakāriṇe |
śavoparaṃ vijānīyāt kadācid api nālapet || 387 ||
[Analyze grammar]

kiṃ ca pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
paśyanto bhagavaddvāraṃ nāma śāstraparicchadam |
akṛtvā tatpraṇāmādi yānti te narakaukasaḥ || 388 ||
[Analyze grammar]

viṣṇusmṛtau |
janmaprabhṛti yat kiñcit pumān vai dharmam ācaret |
sarvaṃ tan niṣphalaṃ yāty ekahastābhivādanāt || 389 ||
[Analyze grammar]

vārāhe |
vastraprāvṛtadehas tu yo naraḥ praṇameta mām |
śvitrī sa jāyate mūrkhah sapta janmāni bhāminī || 390 ||
[Analyze grammar]

kiṃ cānyatra |
agre pṛṣṭhe vāmabhāge samīpe garbhamandire |
japahomanamaskārān na kuryāt keśavālaye || 391 ||
[Analyze grammar]

api ca |
sakṛd bhūmau nipatito na śaktaḥ praṇamen muhuḥ |
utthāyotthāya kartavyaṃ daṇḍavat praṇipātanam || 392 ||
[Analyze grammar]

iti |
tataḥ pradakṣināṃ kuryād bhaktyā bhagavato hareḥ |
nāmāni kīrtayan śaktau tāṃ ca sāṣṭāṅgavandanām || 393 ||
[Analyze grammar]

nārasiṃhe |
ekāṃ cāṇḍyāṃ ravau sapta tisro dadyād vināyake |
catasraḥ keśave dadyāt śive tv ardhapradakṣinām || 394 ||
[Analyze grammar]

vārāhe |
pradakṣiṇāṃ ye kurvanti bhaktiyuktena cetasā |
na te yamapuraṃ yānti yānti puṇyakṛtāṃ gatim || 395 ||
[Analyze grammar]

yas triḥ pradakṣiṇāṃ kuryāt sāṣṭāṅgakapraṇāmakam |
daśāśvamedhasya phalaṃ prāpnuyān nātra saṃśayaḥ || 396 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇām |
aśvamedhasahasrasya phalam āpnoti mānavaḥ || 397 ||
[Analyze grammar]

caturvāraṃ bhramībhis tu jagat sarvaṃ carācaram |
krāntaṃ bhavati viprāgrya tat tīrthagamanādhikam || 398 ||
[Analyze grammar]

tatraivānyatra |
pradakṣiṇāṃ tu yaḥ kuryāt hariṃ bhaktyā samanvitaḥ |
haṃsayuktavimānena viṣṇulokaṃ sa gacchati || 399 ||
[Analyze grammar]

nārasiṃhe pradakṣiṇena caikena devadevasya mandire |
kṛtena yat phalaṃ nṛṇāṃ tac chṛṇuṣva nṛpātmaja |
pṛthvīpradakṣiṇaphalaṃ yat tat prāpya hariṃ vrajet || 400 ||
[Analyze grammar]

anyatra ca |
evaṃ kṛtvā tu kṛṣṇasya yaḥ kuryād dviḥ pradakṣiṇām |
saptadvīpavatīpuṇyaṃ labhate tu pade pade |
paṭhan nāmasahasraṃ tu nāmāny evātha kevalam || 401 ||
[Analyze grammar]

haribhaktisudhodaye |
viṣṇuṃ pradakṣiṇīkurvāṇ yas tatrāvartate punaḥ |
tad evāvartanaṃ tasya punar nāvartate bhave || 402 ||
[Analyze grammar]

bṛhannāradīye yamabhagīrathasaṃvāde |
pradakṣiṇātrayaṃ kuryād yo viṣṇor manujeśvara |
sarvapāpavinirmukto devSTARTratvaṃ samaśnute || 403 ||
[Analyze grammar]

tatraiva pradakṣiṇāmāhātmye sudharmopākhyānārambhe |
bhaktyā kurvanti ye viṣṇoh pradakṣiṇācatuṣṭayam |
te'pi yanti paraṃ sthānam sarvalokottamottamam || 404 ||
[Analyze grammar]

iti |
tat khyātaṃ yat sudharmasya pūrvasmin gṛdhrajanmani |
kṛṣṇapradakṣiṇābhyāsān mahāsiddhir abhūd iti || 405 ||
[Analyze grammar]

viṣṇusmṛtau |
ekahastapraṇāmaś ca ekā caiva pradakṣiṇā |
akāle darśanaṃ viṣṇor hanti puṇyaṃ purākṛtam || 406 ||
[Analyze grammar]

kiṃ ca |
kṛṣṇasya purato naiva sūryasyaiva pradakṣiṇām |
kuryād bhramarikārūpāṃ vaimukhyapadanīṃ prabhoḥ || 407 ||
[Analyze grammar]

tathā coktaṃ pradakṣiṇāṃ na kartavyaṃ vimukhatvāc ca kāraṇāt || 408 ||
[Analyze grammar]

tataḥ śrīkṛṣṇapādābje dāsyenaiva samarpayet |
tribhir mantraiḥ svakarmāṇi sarvāṇy ātmānam apy atha || 409 ||
[Analyze grammar]

mantraś ca itaḥ pūrvaṃ prāṇabuddhidharmādhikārato jāgratsvapnasuṣuptyavasthāsu manasā vācā karmaṇā hastābhyāṃ padbhyām udareṇa śiśnā yat smṛtaṃ yad uktaṃ yat kṛtaṃ tat sarvaṃ śrīkṛṣṇārpaṇaṃ bhavatu svāhā māṃ madīyaṃ ca sakalaṃ haraye samarpayāmīti |
oṃ tat sat || 410 ||
[Analyze grammar]

bṛhannāradīye |
virāgī cet karmaphale na kiñcid api kārayet |
arpayet svakṛtaṃ karma prīyatām iti me hariḥ || 411 ||
[Analyze grammar]

ata eva kūrmapurāṇe |
prīṇātu bhagavān īśaḥ karmaṇānena śāśvataḥ |
karoti satataṃ buddhyā brahmārpaṇam idaṃ param || 412 ||
[Analyze grammar]

yad vā phalānāṃ sannyāsaṃ prakuryāt parameśvare |
karmaṇām etad apy āhur brahmārpaṇam anuttamam || 413 ||
[Analyze grammar]

dakṣeṇa pāṇinārghyasthaṃ gṛhītvā culukodakam |
nidhāya kṛṣṇapādābjasamīpe prārthayed idam || 414 ||
[Analyze grammar]

pādatrayakramākrānta trailokeśvara keśava |
tvatprasādād idaṃ toyaṃ pādyaṃ te'stu janārdana || 415 ||
[Analyze grammar]

bṛhannāradīye |
paralokaphalaprepsuḥ kuryāt karmāṇy atandritaḥ |
harer nivedayet tāni tat sarvaṃ tv akṣayaṃ bhavet || 416 ||
[Analyze grammar]

ata eva nārāyaṇavyūhastave |
kṛṣṇārpitaphalāḥ kṛṣṇaṃ svadharmeṇa yajanti ye |
viṣṇubhaktyarthino dhanyās tebhyo 'pīha namo namaḥ || 417 ||
[Analyze grammar]

ahaṃ bhagavato 'ṃśo 'smi sadā dāso 'smi sarvathā |
tatkṛpāpekṣako nityam i ty ātmānaṃ samarpayet || 418 ||
[Analyze grammar]

tathā coktaṃ śrīśaṅkarācāryapādaiḥ |
saty api bhedāpagame nātha tavāhaṃ na māmakīnas tvam |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || 419 ||
[Analyze grammar]

saptamaskandhe śrīprahlādoktau |
dharmārthakāma iti yo 'bhihitas trivarga īkṣā trayī nayadamau vividhā ca vārtā |
manye tad etad akhilaṃ nigamasya satyaṃ svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ || 420 ||
[Analyze grammar]

ekādaśe śrībhagavaduddhavasaṃvāde |
martyo yadā tyaktasamastakarmā niveditātmā vicikīrṣito me |
tadāmṛtatvaṃ pratipadyamāno mayātmabhūyāya ca kalpate vai || 421 ||
[Analyze grammar]

japasya purataḥ kṛtvā prāṇāyāmatrayaṃ budhaḥ |
mantrārthasmṛtipūrvaṃ ca japed aṣṭottaraṃ śatam |
mūlaṃ lekhyena vidhinā sadaiva japamālayā || 422 ||
[Analyze grammar]

śaktau'ṣṭādhikasāhasram japet taṃ cārpayan japam |
prāṇāyāmāṃś ca kṛtvā trīn dadyāt kṛṣṇakare jalam || 423 ||
[Analyze grammar]

guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhir bhavatu me deva tvatprasādāt tvayi sthite || 424 ||
[Analyze grammar]

iti |
japaprakāro yo 'pekṣyo mālādiniyamātmakaḥ |
puraścaryāprasaṅge tu sa vilikhyate'grataḥ || 425 ||
[Analyze grammar]

arpitaṃ taṃ ca sañcintya svīkṛtaṃ prabhuṇākhilam |
punaḥ stutvā yathāśakti praṇamya prārthayed idam || 426 ||
[Analyze grammar]

āgame |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana |
yat pūjitaṃ mayā deva paripūrṇaṃ tad astu me || 427 ||
[Analyze grammar]

kiṃ ca |
yad dattaṃ bhaktimātreṇa patraṃ puṣpaṃ phalaṃ jalam |
āveditaṃ nivedyaṃ tu tad gṛhāṇānukampayā || 428 ||
[Analyze grammar]

vidhihīnaṃ mantrahīnaṃ yat kiñcid upapāditam |
kriyāmantravihīnaṃ vā tat sarvaṃ kṣantum arhasi || 429 ||
[Analyze grammar]

kiṃ ca |
ajñānād athavā jñānād aśubhaṃ yan mayā kṛtam |
kṣantum arhasi tat sarvaṃ dāsyenaiva gṛhāṇa mām || 430 ||
[Analyze grammar]

sthitiḥ sevā gatir yātrā smṛtiś cintā stutir vacaḥ |
bhūyāt sarvātmanā viṣṇo madīyaṃ tvayi ceṣṭitam || 431 ||
[Analyze grammar]

api ca |
kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro |
matsya kacchapa nārasiṃha varāha rāghava pāhi mām || 432 ||
[Analyze grammar]

devadānavanāradādivandya dayānidhe |
devakīsuta dehi me tava pādabhaktim acalām || 433 ||
[Analyze grammar]

śrīviṣṇupurāṇe |
nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham |
teṣu teṣv acyutā bhaktir acyute'stu sadā tvayi || 434 ||
[Analyze grammar]

yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu || 435 ||
[Analyze grammar]

pāṇḍavagītāyāṃ |
kīṭeṣu pakṣiṣu mṛgeṣu sarīsṛpeṣu rakṣaḥpiśācamanujeṣv api yatra tatra |
jātasya me bhavatu keśava te prasādāt tvayy eva bhaktir atulāvyabhicāriṇī ca || 436 ||
[Analyze grammar]

pādme |
yuvatīnāṃ yathā yūni yūnāṃ ca yuvatau yathā |
mano 'bhiramate tadvan mano 'bhiramatāṃ tvayi || 437 ||
[Analyze grammar]

tato 'parādhān śrīkṛṣṇaṃ kṣamāśīlaṃ kṣamāpayet |
sakāku kīrtayan ślokān uttamān sāmpradāyikān || 438 ||
[Analyze grammar]

tathā hi |
aparādhasahasrāṇi kriyante'harniśaṃ mayā |
dāso 'ham iti māṃ matvā kṣamasva madhusūdana || 439 ||
[Analyze grammar]

kiṃ ca |
pratijñā tava govinda na me bhaktaḥ praṇaśyati |
iti saṃsmṛtya saṃsmṛtya prāṇān saṃdhārayāmy aham || 440 ||
[Analyze grammar]

āgame |
yānair vā pādukair vāpi gamanaṃ bhagavadgṛhe |
devotsavādyasevā ca apraṇāmas tadagrataḥ || 441 ||
[Analyze grammar]

ucchiṣṭe vāpy aśauce vā bhagavadvandanādikam |
ekahastapraṇāmaś ca tatpurastāt pradakṣiṇam || 442 ||
[Analyze grammar]

pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam |
śayanaṃ bhakṣaṇaṃ cāpi mithyābhāṣaṇam eva ca || 443 ||
[Analyze grammar]

uccair bhāṣā mitho jalpo rodanāni ca vigrahaḥ |
nigrahānugrahau caiva nṛṣu ca krūrabhāṣaṇam || 444 ||
[Analyze grammar]

kambalāvaraṇaṃ caiva paranindā parastutiḥ |
aślīlabhāṣaṇaṃ caiva adhovāyuvimokṣaṇam || 445 ||
[Analyze grammar]

śaktau gauṇopacāraś ca aniveditabhakṣaṇam |
tattatkālodbhavānāṃ ca phalādīnām anarpaṇam || 446 ||
[Analyze grammar]

viniyuktāvaiśiṣṭhasya pradānaṃ vyañjanādike |
pṛṣṭhīkṛtyāsanaṃ caiva pareṣām abhivādanam || 447 ||
[Analyze grammar]

gurau maunaṃ nijastotraṃ devatānindanaṃ tathā |
aparādhās tathā viṣṇor dvātriṃśat parikīrtitāḥ || 448 ||
[Analyze grammar]

vārāhe |
dvātriṃśadaparādhā ye kīrtyante vasudhe mayā |
vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ || 449 ||
[Analyze grammar]

ye vai na varjayanty etān aparādhān mayoditān |
sarvadharmaparibhraṣṭāḥ pacyante narake ciram || 450 ||
[Analyze grammar]

rājānnabhakṣaṇaṃ caivam āpady api bhayāvaham |
dhvāntāgāre hareḥ sparśaḥ paraṃ sukṛtanāśanaḥ || 451 ||
[Analyze grammar]

tathaiva vidhim ullaṅghya sahasā sparśanaṃ hareḥ |
dvārodghāṭo vinā vādyaṃ kroḍamāṃsanivedanam || 452 ||
[Analyze grammar]

pādukābhyāṃ tathā viṣṇor mandirāyopasarpaṇam |
kukkurocchiṣṭakalanaṃ maunabhaṅgo 'cyutārcane || 453 ||
[Analyze grammar]

tathā pūjanakāle viḍutsargāya sarpaṇam |
śrāddhādikam akṛtvā ca navānnasya ca bhakṣaṇam || 454 ||
[Analyze grammar]

adattvā gandhamālyādi dhūpanaṃ madhughātinaḥ |
akarmaṇy aprasūnena pūjanaṃ ca hares tathā || 455 ||
[Analyze grammar]

akṛtvā dantakāṣṭhaṃ ca kṛtvā nidhūvanaṃ tathā |
spṛṣṭvā rajasvalāṃ dīpaṃ tathā mṛtakam eva ca || 456 ||
[Analyze grammar]

raktaṃ nīlam adhautaṃ ca pārakyaṃ malinaṃ paṭam |
paridhāya mṛtaṃ dṛṣṭvā vimucyāpānamārutam || 457 ||
[Analyze grammar]

krodhaṃ kṛtvā śmaśānaṃ ca gatvā bhuktāpy ajīrṇayuk |
bhakṣayitvā kroḍamāṃsaṃ pinyākaṃ jālapādakam || 458 ||
[Analyze grammar]

tathā kusumbhaśākaṃ ca tailābhyaṅgaṃ vidhāya ca |
hareḥ sparśo hareḥ karmakaraṇaṃ pātakāvaham || 459 ||
[Analyze grammar]

kiṃ tatraiva |
mama śāstraṃ bahiṣkṛtya asmākaṃ yaḥ prapadyate |
muktvā ca mama śāstrāṇi śāstram anyat prabhāṣase || 460 ||
[Analyze grammar]

madyapas tu samāsādya praviśed bhavanaṃ mama || 461 ||
[Analyze grammar]

yo me kusumbhaśākena prāpaṇaṃ kurute naraḥ || 462 ||
[Analyze grammar]

api ca |
mama dṛṣṭer abhimukhaṃ tāmbūlaṃ carvayet tu yaḥ |
kurūvakaḥ palāśasthaiḥ puṣpaiḥ kuryān mamārcanam || 463 ||
[Analyze grammar]

mamārcām āsure kāle yaḥ karoti vimūḍhadhīḥ |
pīṭhāsanopaviṣṭo yaḥ pūjayed vā nirāsanaḥ || 464 ||
[Analyze grammar]

vāmahastena māṃ dhṛtvā snāpayed vā vimūḍhadhīḥ |
pūjā paryuṣitaiḥ puṣpaiḥ ṣṭhīvanaṃ garvakalpanam || 465 ||
[Analyze grammar]

tiryakpuṇḍradharo bhūtvā yaḥ karoti mamārcanam |
yācitaiḥ patrapuṣpādyair yaḥ karoti mamārcanam || 466 ||
[Analyze grammar]

aprakṣālitapādo yaḥ praviśen mama mandiram |
avaiṣṇavasya pakvānnaṃ yo mahyaṃ vinivedayet || 467 ||
[Analyze grammar]

avaiṣṇaveṣu paśyatsu mama pūjāṃ karoti yaḥ |
apūjayitvā vighneśaṃ sambhāṣya ca kapālinam || 468 ||
[Analyze grammar]

naraḥ pūjāṃ tu yaḥ kuryāt snapanaṃ ca nakhāmbhasā |
amaunī dharmaliptāṅgo mama pūjāṃ karoti yaḥ || 469 ||
[Analyze grammar]

jñeyāḥ pare'pi bahavo 'parādhāḥ sadasammataiḥ |
ācāraiḥ śāstravihitaniṣiddhātikramādibhiḥ |
tatrāpi sarvathā kṛṣṇanirmālyaṃ tu na laṅghayet || 470 ||
[Analyze grammar]

tathā ca nārasiṃhe śantanuṃ prati nāradavākyam |
ataḥ paraṃ tu nirmālyaṃ na laṅghaya mahīpate |
narasiṃhasya devasya tathānyeṣāṃ divaukasām || 471 ||
[Analyze grammar]

kṛṣṇasya paritoṣepsur na tacchapatham ācaret |
nānādevasya nirmālyam upayuñjīta na kvacit || 472 ||
[Analyze grammar]

tathā viṣṇudharmottare |
āpādy api ca kaṣṭāyāṃ deveśaśapathaṃ naraḥ |
na karoti hi yo brahmaṃs tasya tuṣyati keśavaḥ || 473 ||
[Analyze grammar]

na dhārayati nirmālyam anyadevadhṛtaṃ tu yaḥ |
bhuṅkte na cānyanaivedyaṃ tasya tuṣyati keśavaḥ || 474 ||
[Analyze grammar]

iti |
saṃvatsarasya madhye tu tīrthe śaukarake mama |
kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhim āpnuyāt || 475 ||
[Analyze grammar]

mathurāyāṃ tathāpy evaṃ sāparādhaḥ śuci bhavet || 476 ||
[Analyze grammar]

anayos tīrthayor ekaṃ yaḥ seveta sukṛtī naraḥ |
sahasrajanmajanitān aparādhān jahāti saḥ || 477 ||
[Analyze grammar]

skānde |
ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai |
dvātriṃśadaparādhāṃs tu kṣamate tasya keśavaḥ || 478 ||
[Analyze grammar]

tatra kārttikamāhātmye |
tulasyā ropaṇaṃ kāryaṃ śrāvaṇeṣu viśeṣataḥ |
aparādhasahasrāṇi kṣamate puruṣottamaḥ || 479 ||
[Analyze grammar]

tatraivānyatra |
dvādaśyāṃ jāgare viṣṇor yaḥ paṭhet tulasīstavam |
dvātriṃśadaparādhāni kṣamate tasya keśavaḥ || 480 ||
[Analyze grammar]

yaḥ karoti hareḥ pūjāṃ kṛṣṇaśatrāṅkito naraḥ |
aparādhasahasrāṇi nityaṃ harati keśavaḥ || 481 ||
[Analyze grammar]

atha śeṣagrahaṇam tato bhagavatā dattaṃ manyamāno dayālunā |
mahāprasāda ity uktvā śeṣaṃ śirasi dhārayet || 482 ||
[Analyze grammar]

pādme śrīgautamāmbarīṣasaṃvāde |
ambarīṣa harer lagnaṃ nīraṃ puṣpaṃ vilepanam |
bhaktyā na dhatte śirasā śvapacād adhiko hi saḥ || 483 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
kṛṣṇottīrṇaṃ tu nirmālyaṃ yasyāṅgaṃ spṛśate mune |
sarvarogair tathā pāpair mukto bhavati nārada || 484 ||
[Analyze grammar]

viṣṇor nirmālyaśeṣeṇa yo gātraṃ parimārjayet |
duritāni vinaśyanti vyādhayo yānti khaṇḍaśaḥ || 485 ||
[Analyze grammar]

mukhe śirasi dehe tu viṣṇūttirnaṃ tu yo vahet |
tulasīṃ muniśārdūla na tasya spṛśate kaliḥ || 486 ||
[Analyze grammar]

kiṃ ca |
viṣṇumūrtisthitaṃ puṣpaṃ śirasā yo vahen naraḥ |
aparyūṣitapāpas tu yāvad yugacatuṣṭayam || 487 ||
[Analyze grammar]

kiṃ kariṣyati susnāto gaṅgāyāṃ bhūsurottama |
yo vahet śirasā nityaṃ tulasīṃ viṣṇusevitāṃ || 488 ||
[Analyze grammar]

viṣṇupādābjasaṃlagnām ahorātroṣitāṃ śubhām |
tulasīṃ dhārayed yo vai tasya puṇyam anantakam || 489 ||
[Analyze grammar]

ahoratraṃ śire yasya tulasī viṣṇusevitā |
na sa lipyati pāpena padmapatram ivāmbhasā || 490 ||
[Analyze grammar]

kiṃ ca |
viṣṇoḥ śiraḥparibhraṣṭam bhaktyā yas tulasīṃ vahet |
sidhyānti sarvakāryāṇi manasā cintitāni ca || 491 ||
[Analyze grammar]

api ca |
pramārjayati yo deham tulasyā vaiṣṇavo naraḥ |
sarvatīrthamayaṃ dehaṃ tatkṣanāt dvija jāyate || 492 ||
[Analyze grammar]

gāruḍe |
harer mūrtyavaśeṣaṃ tu tulasīkāṣṭhacandanam |
nirmālyaṃ tu vahed yas tu koṭitīrthaphalaṃ labhet || 493 ||
[Analyze grammar]

nāradapañcarātre |
bhojananāntaraṃ viṣṇor arpitaṃ tulasīdalam |
tatkṣanāt pāpanirmoktas cāndrāyaṇaśatādhikaḥ || 494 ||
[Analyze grammar]

kiṃ cānyatra |
kautukaṃ śṛṇu me devi viṣṇor nirmālyavahninā |
tāpitaṃ nāśam āyāti brahmahatyādipātakam || 495 ||
[Analyze grammar]

ekādaśaskandhe śrībhagavantaṃ praty uddhavoktau |
tvayopayuktasraggandhavāso 'laṅkāracarcitaḥ |
ucchistabhojino dāsās tava māyāṃ jayema hi || 496 ||
[Analyze grammar]

ata eva skānde śrīyamasya dūtānuśāsane |
pādodakaratā ye ca harer nirmālyadhārakāḥ |
viṣṇubhaktiratā ye vai te tu tyājyaḥ sudurataḥ || 497 ||
[Analyze grammar]

iti |
visarjanaṃ tu cet kāryaṃ visṛjyavaraṇāni tat |
deve tanmudrayā prārthya devaṃ hṛdi visarjayet || 498 ||
[Analyze grammar]

tathā coktaṃ |
pūjito 'si mayā bhaktyā bhagavan kamalapate |
sa lakṣmīko mama svāntaṃ viśa viśrāntihetave || 499 ||
[Analyze grammar]

prārthyaivaṃ pāduke dattvā saṅgam udvāsayed dharim |
prāṇāyāmaṃ ṣaḍaṅgaṃ ca kṛtvā mudrāṃ visarjanīm || 500 ||
[Analyze grammar]

ayaṃ pūjavidhir mantrasiddhyarthasya japasya hi |
aṅgaṃ bhaktes tu tanniṣṭhair nyāsādīn antareṣyate || 501 ||
[Analyze grammar]

tatra devalaye pūja nityatvena mahāprabhoḥ |
kāmyatvenāpi gehe tu prāyo nityatayā matā || 502 ||
[Analyze grammar]

sevādiniyamo devālaye devasya ceṣyate |
prāyaḥ svagehe svacchandasevā svavratarakṣayā || 503 ||
[Analyze grammar]

kiṃ ca viṣṇudharmottare |
ghṛtena snapitaṃ devaṃ candanenānulepayet |
sitajātyāś ca kusumaih pūjayet tadanantaram || 504 ||
[Analyze grammar]

śvetena vastrayugmena tathā muktāphalaiḥ śubhaiḥ |
mukhyakarpūradhūpena payasā pāyasena ca || 505 ||
[Analyze grammar]

padmasūtrasya varttyā ca ghṛtadhūpena cāpy atha |
pūjayet sarvathā yatnāt sarvakāmapradārcanam || 506 ||
[Analyze grammar]

kṛtvemaṃ mucyate rogī rogāt śīghram asaṃśayam |
duḥkhārto mucyate duḥkhād baddho mucyeta bandhanāt || 507 ||
[Analyze grammar]

rājagrastaś ca mucyeta tathā rājabhayān naraḥ |
kṣemeṇa gacched adhvānam sarvānarthavivarjitaḥ || 508 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Prātararcāsamāpana-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: