Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 9 - Mahāprasāda-vilāsa

iti |
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse prātararcāsamāpano nāmāṣṭamo vilāsaḥ |
sa prasīdatu caitanyadevo yasya prasādataḥ |
mahāprasādajātārhaḥ sadyaḥ syād adhamo 'py aham || 1 ||
[Analyze grammar]

atha śaṅkhodakaṃ tac ca kṛṣñadṛṣṭisudhokṣitam |
vaiṣñavebhyaḥ pradāyābhivandya mūrdhani dhārayet || 2 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
śaṅkhodakaṃ harer bhaktir nirmālyaṃ pādayor jalaṃ |
candanaṃ dhūpaśeṣaṃ tu brahmahatyāpahārakam || 3 ||
[Analyze grammar]

tatraiva śaṅkhamāhātmye |
śaṅkhasthitaṃ tu yat toyaṃ bhrāmitaṃ keśavopari |
vandate śirasā nityaṃ gaṅgāsnānena tasya kim || 4 ||
[Analyze grammar]

na dāho na klamo nārtir narakāgnibhayaṃ na hi |
yasya śaṅkhodakaṃ mūrdhni kṛṣñadṛṣṭyavalokitam || 5 ||
[Analyze grammar]

na grahā na ca kuṣmāñḍāḥ piśācoragarakṣasāḥ |
dṛṣṭvā śaṅkhodakaṃ mūrdhni vidravanti diśo daśa || 6 ||
[Analyze grammar]

kṛṣñamūrdhni bhrāmitaṃ tu jalaṃ tacchaṅkhasaṃsthitam |
kṛtvā mūrdhany avāpnoti muktiṃ viṣñoḥ prasādataḥ || 7 ||
[Analyze grammar]

bhrāmayitvā harer mūrdhni mandiraṃ śaṅkhavāriñā |
prokṣayed vaiṣñavo yas tu nāśubhaṃ tadgṛhe bhavet || 8 ||
[Analyze grammar]

nīrājanajalaṃ yatra yatra pādodakaṃ hareḥ |
tiṣṭhate muniśārdūla vardhante tatra sampadaḥ || 9 ||
[Analyze grammar]

tatraivāgre |
nīrājanajalaṃ viṣñor yasya gātrāñi saṃspṛśet |
yajñāvabhṛtalakṣañaṃ snānajaṃ labhate phalam || 10 ||
[Analyze grammar]

tatraiva śrīśivoktau |
pādodakena devasya hatyāyutasamanvitaḥ |
śudhyate nātra sandehas tathā śaṅkhodakena hi || 11 ||
[Analyze grammar]

bṛhadviṣñupurāñe ca |
tīrthādhikaṃ yajñaśatāc ca pāvanaṃ jalaṃ sadā keśavadṛṣṭisaṃsthitam |
chinatti pāpaṃ tulasīvimiśritaṃ viśeṣataś cakraśilāvinirmitam || 12 ||
[Analyze grammar]

kṛṣñapadabjatīrthaṃ ca vaiṣñavebhyaḥ pradāya hi |
svayaṃ bhaktyabhivandyādau pītvā śirasi dhārayet || 13 ||
[Analyze grammar]

tasya mantravidhiś ca prāk prātaḥsnānaprasaṅgataḥ |
likhito hy adhunā pāne viśeṣo likhyate kiyān || 14 ||
[Analyze grammar]

sa coktaḥ |
oṃ carañaṃ pavitraṃ vitataṃ purāñaṃ yena pūtas tarati duṣkṛtāni |
tena pavitreña śuddhena pūtā api pāpmānam arātiṃ tarema || 15 ||
[Analyze grammar]

lokasya dvāram ārcayat pavitraṃ jyotiṣmat vibhrājamānaṃ mahas tad amṛtasya dhārā bahudhā dohamānaṃ carañaṃ loke sudhitaṃ dadhatu || 16 ||
[Analyze grammar]

iti |
imaṃ mantraṃ samuccārya sarvaduṣṭagrahāpaham |
prāśnīyāt prokṣayed dehaṃ putramitraparigraham || 17 ||
[Analyze grammar]

kiṃ ca |
viṣñoḥ pādodakaṃ pītaṃ koṭihatyāghanāśanam |
tad evaṣṭagunaṃ pāpaṃ bhumau bindunipatanat || 18 ||
[Analyze grammar]

pādme gautamāmbarīṣasaṃvāde |
hareḥ snānāvaśeṣas tu jalaṃ yasyodare sthitam |
ambarīṣa prañamyoccaiḥ pādapāṃśuḥ pragṛhyatām || 19 ||
[Analyze grammar]

tatraiva devadūtavikuñḍalasaṃvāde |
ye pibanti narā nityaṃ śālagrāmaśilājalam |
pañcagavyasahasrais tu sevitaiḥ kiṃ prayojanam || 20 ||
[Analyze grammar]

koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam |
nityaṃ yadi pibet puñyaṃ śālagrāmaśilājalam || 21 ||
[Analyze grammar]

śālagrāmaśilātoyaṃ yaḥ pibed bindunā samam |
mātuḥ stanyaṃ punar naiva na pibed bhaktibhāṃ naraḥ || 22 ||
[Analyze grammar]

kiṃ ca |
dahanti narakān sarvān garbhavāsaṃ ca dāruñam |
pītaṃ yais tu sadā nityaṃ śālagrāmaśilājalam || 23 ||
[Analyze grammar]

tatraiva śrīyamadhumraketusaṃvāde |
śālagrāmaśilātoyaṃ bindumātraṃ tu yaḥ pibet |
sarvapāpaiḥ pramucyeta bhaktimārge kṛtodyamaḥ || 24 ||
[Analyze grammar]

tatraiva pulastyabhagīrathasaṃvāde |
pādodakasya māhātmyaṃ bhagīratha vadāmi te |
pāvanaṃ sarvatīrthebhyo hatyākoṭivināśakam || 25 ||
[Analyze grammar]

dhṛte śirasi pīte ca sarvās tusyanti devatāḥ |
prāyaścittaṃ tu pāpānāṃ kalau pādodakaṃ hareḥ || 26 ||
[Analyze grammar]

kiṃ ca |
tribhiḥ sārasvataṃ toyaṃ saptāhena tu nārmadam |
sadyaḥ punāti gāṅgeyaṃ darśanād eva yāmunam || 27 ||
[Analyze grammar]

punanty etāni toyāni snānadarśanakīrtanaiḥ |
punāti smarañād eva kalau pādodakaṃ hareḥ || 28 ||
[Analyze grammar]

kiṃ ca |
arcitaiḥ koṭibhir liṅgair nityaṃ yat kriyate phalam |
tat phalaṃ śatasahasraṃ pite pādodake hareḥ || 29 ||
[Analyze grammar]

aśucir vā durācāro mahāpātakasaṃyutaḥ |
spṛṣṭvā pādodakaṃ viṣñoḥ sadā śudhyati mānavaḥ || 30 ||
[Analyze grammar]

pāpakoṭiyuto yas tu mṛtyukāle śiromukhe |
dehe pādodakaṃ tasya na prayāti yamālayam || 31 ||
[Analyze grammar]

na dānaṃ na havir yeṣāṃ svādhyāyo na surārcanam |
te 'pi pādodakaṃ pītvā prayanti paramāṃ gatim || 32 ||
[Analyze grammar]

kārttike kārttikīyoge kiṃ kariṣyati puṣkare |
nityaṃ ca puṣkaraṃ tasya yasya pādodakaṃ hareḥ || 33 ||
[Analyze grammar]

viśākhāṛkṣasaṃyukta vaiśākhī hi kariṣyati |
piñḍārake mahātīrthe ujjāyinyāṃ bhagīratha || 34 ||
[Analyze grammar]

māghamāse prayāge tu snānaṃ kiṃ kariṣyati |
prayāgaṃ satataṃ tasya yasya pādodakaṃ hareḥ || 35 ||
[Analyze grammar]

prabodhavāsare prāpte mathurāyāṃ ca tasya kim |
nityaṃ ca yāmunaṃ snānaṃ yasya pādodakaṃ hareḥ || 36 ||
[Analyze grammar]

kasyām uttaravāhinyāṃ gaṅgāyāṃ tu mṛtasya kim |
yasya pādodakaṃ viṣñor mukhe caivāvatiṣṭhate || 37 ||
[Analyze grammar]

kiṃ ca |
hitvā pādodakaṃ viṣñor yo 'nyatīrthāni gacchati |
anarghaṃ ratnam utsṛjya loṣṭraṃ vāñchati durmatiḥ || 38 ||
[Analyze grammar]

kurukṣetrasamo deśo binduḥ pādodakaṃ mataḥ || 39 ||
[Analyze grammar]

pated yatrākṣayaṃ puñyaṃ nityaṃ bhavati tadgṛhe |
gayāpiñḍasamaṃ puñyaṃ putrāñām api jāyate || 40 ||
[Analyze grammar]

pādodakena devasya ye kuryuḥ pitṛtarpañam |
nāsurāñāṃ bhayaṃ tasya pretajanyaṃ ca rākṣasam || 41 ||
[Analyze grammar]

na rogasya bhayaṃ caiva nāsti vighnakṛtaṃ bhayam |
na duṣṭā naiva ghorākṣāḥ svāpadotthabhayaṃ na hi || 42 ||
[Analyze grammar]

grahāḥ pīdāṃ na kurvanti caurā naśyanti dāruñāḥ |
kiṃ tasya tīrthagamane devarṣīñāṃ ca darśane || 43 ||
[Analyze grammar]

yasya pādodakaṃ mūrdhni śālagrāmaśilodbhavam |
prīto bhavati mārtañḍaḥ prīto bhavati keśavaḥ |
brahmā bhavati suprītaḥ prīto bhavati saṅkaraḥ || 44 ||
[Analyze grammar]

pādodakasya māhātmyaṃ yaḥ paṭhet keśavagrataḥ |
sa yāti paramaṃ sthānaṃ yatra devo janardanaḥ || 45 ||
[Analyze grammar]

brahmāñḍapurāñe śrībrahmanāradasaṃvāde |
prāyaścittaṃ yadi prāptaṃ kṛcchraṃ vā tv aghamarṣañam |
so 'pi pādodakaṃ pītvā śuddhiṃ prāpnoti tatkṣañāt || 46 ||
[Analyze grammar]

aśaucaṃ naiva vidyeta sūtake mṛtake 'pi ca |
yeṣāṃ pādodakaṃ mūrdhni prāśanaṃ ye ca kurvate || 47 ||
[Analyze grammar]

antakāle 'pi yasyeha dīyate pādayor jalam |
so 'pi sadgatim āpnoti sadācārair bahiṣkṛtaḥ || 48 ||
[Analyze grammar]

apeyaṃ pibate yas tu bhuṅkte yaś cāpy abhojanam |
agamyāgamanā ye vai pāpācārāś ca ye narāḥ |
te 'pi pūjyā bhavanty āśu sadyaḥ pādāmbusevanāt || 49 ||
[Analyze grammar]

kiṃ ca |
apavitraṃ yadannaṃ syāt pānīyaṃ cāpi pāpinām |
bhuktvā pītvā viśuddhaḥ syāt pītvā pādodakaṃ hareḥ || 50 ||
[Analyze grammar]

taptakṛcchrāt pañcagavyān mahākṛcchrād viśiṣyate |
cāndrāyañāt pārakṛcchrāt parākād api suvrata |
kāyaśuddhir bhavaty āśu pītvā pādodakaṃ hareḥ || 51 ||
[Analyze grammar]

aguruṃ kuṅkumaṃ cāpi karpūraṃ cānulepanam |
viṣñupādāmbusaṃlagnaṃ tad vai pāvanapāvanam || 52 ||
[Analyze grammar]

dṛṣṭipūtaṃ tu yat toyaṃ viṣñunā prabhaviṣñunā |
tad vai pāpaharaṃ putra kiṃ punaḥ pādayor jalam || 53 ||
[Analyze grammar]

etadartham ahaṃ putra śirasā viṣñutatparaḥ |
dhārāyāmi pibāmy adya māhātmyaṃ viditaṃ mama || 54 ||
[Analyze grammar]

priyas tvam agrajaḥ putras tadarthaṃ gaditaṃ mayā |
rahasyaṃ me tv anarhasya na vaktavyaṃ kadācana || 55 ||
[Analyze grammar]

dhārayasva sadā mūrdhni prāśanaṃ kuru nityaśaḥ |
janmamṛtyujarāduḥkhair mokṣaṃ yāsyasi putraka || 56 ||
[Analyze grammar]

viṣñudharmottare |
sadyaḥ phalapradaṃ puñyaṃ sarvapāpavināśanam |
sarvamaṅgalamaṅgalyaṃ sarvaduḥkhavināśanam || 57 ||
[Analyze grammar]

duḥsvapnanāśanaṃ puñyaṃ viṣñupādodakaṃ śubham |
sarvopadravahantāraṃ sarvavyādhivināśanam || 58 ||
[Analyze grammar]

sarvotpātapraśamanaṃ sarvapāpanivārañam |
sarvakalyāñasukhadaṃ sarvakāmaphalapradam || 59 ||
[Analyze grammar]

sarvasiddhipradaṃ dhanyaṃ sarvadharmavivardhanam |
sarvaśatrupraśamanaṃ sarvabhogapradāyakam || 60 ||
[Analyze grammar]

sarvatīrthasya phaladam mūrdhni pādāmbudhārañam |
prayāgasya prabhāsasya puṣkarasya ca sevane |
pṛthūdakasya tīrthasya ācānto labhate phalam || 61 ||
[Analyze grammar]

cakratīrthaṃ phalaṃ yādṛk tādṛñ pādāmbudhārañāt |
sarasvatyāṃ gayāyāṃ ca gatvā yat prāpnuyāt phalam |
tat phalaṃ labhate śreṣṭhaṃ mūrdhni pādāmbudhārañāt || 62 ||
[Analyze grammar]

skānde |
pādodakasya māhātmyaṃ devo jānāti śaṅkaraḥ |
viṣñupādacyutā gaṅgā śirasā yena dhāritā |
sthānaṃ naivāsti pāpasya dehināṃ dehamadhyataḥ || 63 ||
[Analyze grammar]

sabāhyābhyantaraṃ yasya vyāptaṃ pādodakena vai |
pādodaṃ viṣñunaivedyam udare yasya tiṣṭhati || 64 ||
[Analyze grammar]

nāśrayaṃ labhate pāpaṃ svayam eva vinaśyati |
mahāpāpagrahagrasto vyāpto rogaśatair yadi || 65 ||
[Analyze grammar]

hareḥ pādodakaṃ pītvā mucyate nātra saṃsayaḥ |
śirasā tiṣṭhate yeṣāṃ nityaṃ pādodakaṃ hareḥ || 66 ||
[Analyze grammar]

kiṃ kariṣyati te loke tīrthakoṭimanorathaiḥ |
ayam eva paro dharma idam eva paraṃ tapaḥ |
idam eva paraṃ tīrthaṃ viṣñupādāmbu yat pibet || 67 ||
[Analyze grammar]

tatraiva śrīśivomāsaṃvāde |
vilayaṃ yānti pāpāni pīte pādodake hareḥ |
kiṃ punar viṣñupādodaṃ śālagrāmaśilācyutam || 68 ||
[Analyze grammar]

viśeṣena haret pāpaṃ brahmahatyādikaṃ priye |
pīte pādodake viṣñor yadi prāñair vimucyate |
hatvā yamabhaṭān sarvān vaiṣñavaṃ lokam āpnuyāt || 69 ||
[Analyze grammar]

tatraiva śrīśivakārttikeyasaṃvāde śrīśālagrāmaśilāmāhātmye |
chinnas tena mahāsena garbhāvāsaḥ sudāruñaḥ |
pītaṃ yena sadā viṣñoḥ śālagrāmaśilājalam || 70 ||
[Analyze grammar]

ye pibanti narā nityaṃ śālagrāmaśilājalam |
pañcagavyasahasrais tu prāśitaiḥ kiṃ prayojanam || 71 ||
[Analyze grammar]

prāyaścitte samutpanne kiṃ dānaiḥ kim upoṣañaiḥ |
cāndrāyañaiś ca tīrthaiś ca pītvā pādodakaṃ śuci || 72 ||
[Analyze grammar]

bṛhannāradiye lubdhakopākhyānārambhe |
haripādodakaṃ yas tu kṣañamātraṃ ca dhārayet |
sa snātaḥ sarvatīrthesu viṣñoḥ priyataras tathā || 73 ||
[Analyze grammar]

akālamṛtyuśamanaṃ sarvavyādhivināśanam |
sarvaduḥkhopaśamanaṃ haripādodakaṃ śubham || 74 ||
[Analyze grammar]

tatraiva tadupākhyānānte |
haripādodakasparśāl lubdhako vītakalmaṣaḥ |
divyaṃ vimānam āruhya munim enam athābravīt || 75 ||
[Analyze grammar]

haripādodakaṃ yasmān mayi tvaṃ kṣiptavān mune |
prāpito 'smi tvayā tasmāt tad viṣñoḥ paramaṃ padam || 76 ||
[Analyze grammar]

haribhaktisudhodaye |
pādaṃ pūrvaṃ kila spṛṣṭvā gaṅgābhūt smartṛmokṣadā |
viṣñoḥ sadyas tu satsaṅgi pādāmbu katham īḍyate || 77 ||
[Analyze grammar]

tāpatrayānalo yo 'sau na śāmyet sakalābdhibhiḥ |
drutaṃ śāmyati so 'lpena śrīmadviṣñupadāmbunā || 78 ||
[Analyze grammar]

yuddhāstrābhedyakavacaṃ bhavāgnistambhanauṣadham |
sarvāṅgaiḥ sarvathā dhāryaṃ pādyaṃ śucipadaḥ sadā || 79 ||
[Analyze grammar]

amṛtatvāvahaṃ nityaṃ viṣñupādāmbu yaḥ pibet |
sa pibaty amṛtaṃ nityaṃ māse māse tu devatāḥ || 80 ||
[Analyze grammar]

māhātmyam iyad ity asya vaktā yo 'pi sa nirbhayaḥ |
nanv anarghamañer mūlyaṃ kalpayann agham aśnute || 81 ||
[Analyze grammar]

anyatrapi |
sa brahmacārī sa vratī āśramī ca sadāśuciḥ |
viṣñupādodakaṃ yasya mukhe śirasi vigrahe || 82 ||
[Analyze grammar]

janmaprabhṛtipāpānāṃ prāyaścittaṃ yadīcchati |
śālagrāmaśilāvari pāpahāri niṣevyatām || 83 ||
[Analyze grammar]

ata eva tejodravinapañcaratre śrībrahmañoktam pīṭhaprañālād udakaṃ pṛthag ādāya putraka |
siñcayen mūrdhni bhaktānāṃ sarvatīrthamayaṃ hi tat || 84 ||
[Analyze grammar]

iti |
pādodakasya māhātmyaṃ vikhyātaṃ sarvaśāstrataḥ |
likhituṃ śaknuyat ko hi sindhūrmīn gañayann api || 85 ||
[Analyze grammar]

viśeṣataś ca pādodaṃ tulasīdalasaṃyutam |
śaṅkhe kṛtvā vaiṣñavebhyo dattvā prāgvat pibet svayam || 86 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
kṛtvā pādodakaṃ śaṅkhe vaiṣñavānāṃ mahātmanām |
yo dadyāt tulasīmiśraṃ cāndrāyañaśataṃ labhet || 87 ||
[Analyze grammar]

gṛhītvā kṛṣñapādāmbu śaṅkhe kṛtvā tu vaiṣñavaḥ |
yo vahet śirasā nityaṃ sa munis tapasottamaḥ || 88 ||
[Analyze grammar]

pādme devadūtavikuñḍalasaṃvāde |
śālagrāmaśilātoyaṃ yadi śaṅkhabhṛtaṃ pibet |
hatyākoṭivināśaṃ ca kurute nātra saṃsayaḥ || 89 ||
[Analyze grammar]

agastyasaṃhitāyām śālagrāmaśilātoyaṃ tulasīdalavāsitam |
ye pibanti punas teṣāṃ stanyapānaṃ na vidyate || 90 ||
[Analyze grammar]

iti |
śrīviṣñor vaiṣñavānāṃ ca pāvanaṃ carañodakam |
sarvatīrthamayaṃ pītvā kuryād ācamanaṃ na hi || 91 ||
[Analyze grammar]

tad uktaṃ skānde śivena |
viṣñoḥ pādodakaṃ pītvā paścād aśuciśaṅkayā |
ācamati ca yo mohād brahmahā sa nigadyate || 92 ||
[Analyze grammar]

srutiś ca bhagavān pavitraṃ bhagavatpādau pavitraṃ bhagavatpādodakaṃ pavitraṃ na tatpāna ācamanīyam |
yathā hi soma iti || 93 ||
[Analyze grammar]

sauparñe ca viṣñupādodakaṃ pītvā bhaktapādodakaṃ tathā |
ya ācamati saṃmohād brahmahā sa nigadyate || 94 ||
[Analyze grammar]

iti |
tataḥ śuddhaṃ payaḥpūrñaṃ gandhapuṣpākṣatānvitam |
adharopari sannyasec chaṅkhaṃ bhagavadagrataḥ || 95 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde śaṅkhamāhātmye |
purato vāsudevasya sapuṣpaṃ sajalākṣatam |
śaṅkham abhyarcitaṃ paśyet tasya lakṣmīr na durlabhā || 96 ||
[Analyze grammar]

sapuṣpaṃ vārijaṃ yasya durvākṣatasamanvitam |
purato vāsudevasya tasya śrīḥ sarvatomukhī || 97 ||
[Analyze grammar]

iti |
bhūtvātha bhaktimān śrīmattulasyā kānane prabhum |
sampūjyābhyarcayet taṃ ca śrīkṛṣñacarañapriyam || 98 ||
[Analyze grammar]

prāg dattvārghyaṃ tato 'vyarcya gandhapuṣpākṣatādinā |
stutvā bhagavatīṃ tāṃ ca prañamet prārhtya dañḍavat || 99 ||
[Analyze grammar]

śriyaḥ śriye śriyāvāse nityaṃ śrīdhārāsatkṛte |
bhaktyā dattaṃ mayā devi arghyaṃ gṛhña namo 'stu te || 100 ||
[Analyze grammar]

nirmitā tvaṃ purā devair arcitā tvaṃ surāsuraiḥ |
tulasī hara me pāpaṃ pūjāṃ gṛhña namo 'stu te || 101 ||
[Analyze grammar]

mahāprasādajananī sarvasaubhāgyavardhinī |
ādhivyādhiharo nityaṃ tulasī tvaṃ namo 'stu te || 102 ||
[Analyze grammar]

śrīyaṃ dehi yaśo dehi kīrtim āyus tathā sukham |
balaṃ puṣṭiṃ tathā dharmaṃ tulasī tvaṃ prasīda me || 103 ||
[Analyze grammar]

avantīkhañḍe |
yā dṛṣṭā nikhilāghasaṅghaśamanī spṛṣṭā vapuḥpāvanī rogāñām abhivanditā nirasinī siktāntakatrāsinī |
pratyāsattividhāyinī bhagavataḥ kṛṣñasya saṃropitā nyastā taccarañe vimuktiphaladā tasyai tulasyai namaḥ || 104 ||
[Analyze grammar]

bhagavatyās tulasyās tu māhātmyāmṛtasāgare |
lobhāt kūrditum icchāmi kṣudras tat kṣamyatāṃ tvayā || 105 ||
[Analyze grammar]

skānde |
śrāvañadvādaśīyoge śālagrāmaśilārcane |
yat phalaṃ saṅgame proktaṃ tulasīpūjanena tat || 107 ||
[Analyze grammar]

gāruḍe |
dhātrīphalena yat puñyaṃ jayantyāṃ samupoṣañe |
khagSTARTra bhavate nṛñāṃ tulasīpūjanena tat || 107 ||
[Analyze grammar]

prayāgasnānaniratau kasyāṃ prāñavimokṣañe |
yat phalaṃ vihitaṃ devais tulasīpūjanena tat || 108 ||
[Analyze grammar]

agastyasaṃhitāyām |
caturñām api varñānām āśramāñām viśeṣataḥ |
strīñāṃ ca puruṣāñāṃ ca pūjiteṣṭaṃ dadāti hi || 109 ||
[Analyze grammar]

tulasī ropitā siktā dṛṣṭā spṛṣṭā ca pāvayet |
ārādhitā prayatnena sarvakāmaphalapradā || 110 ||
[Analyze grammar]

pradakṣiñaṃ bhramitvā ye namaskurvanti nityaśaḥ |
na teṣāṃ duritaṃ kiñcid akṣīñam avaśiṣyate || 111 ||
[Analyze grammar]

bṛhannāradiye yajñadhvajopākhyānānte |
pūjyamānā ca tulasī yasya veśmani tiṣṭhati |
tasya sarvāñi śreyāṃsi vardhante 'harahar dvijāḥ || 112 ||
[Analyze grammar]

ata eva pādme devadūtavikuñḍalasaṃvāde |
pakṣe pakṣe tu samprāpte dvādaśyāṃ vaiśyasattama |
brahmādayo 'pi kurvanti tulasīvanapūjanam || 113 ||
[Analyze grammar]

ananyamanasā nityaṃ tulasīṃ stauti yo naraḥ |
pitṛdevamanuṣyāñāṃ priyo bhavati sarvadā || 114 ||
[Analyze grammar]

skānde |
ratiṃ badhnāti nānyatra tulasīkānanam vinā |
devadevo jagatsvāmī kalikāle viśeṣataḥ || 115 ||
[Analyze grammar]

hitvā tīrthasahasrāñi sarvān api śiloccayan |
tulasīkānane nityaṃ kalau tiṣṭhati keśavaḥ || 116 ||
[Analyze grammar]

nirīkṣitā narair yais tu tulasīvanavāṭikā |
ropitā yaiś ca vidhinā samprāptaṃ paramaṃ padam || 117 ||
[Analyze grammar]

na dhātrī saphalā yatra na viṣñus tulasīvanam |
tat śmaśānasamaṃ sthānaṃ santi yatra na vaiṣñavāḥ || 118 ||
[Analyze grammar]

keśavārthe kalau ye tu ropayantīha bhūtale |
kiṃ kariṣyaty asantuṣṭo yamo 'pi saha kiṅkaraiḥ || 119 ||
[Analyze grammar]

tulasyā ropañaṃ kāryaṃ śravañena viśeṣataḥ |
aparādhasahasrāñi kṣamate puruṣottamaḥ || 120 ||
[Analyze grammar]

devālayeṣu sarveṣu puñyakṣetreṣu yo naraḥ |
vāpayet tulasīṃ puñyāṃ tat tīrthaṃ cakrapāñinaḥ || 121 ||
[Analyze grammar]

ghaṭair yantraghaṭībhiś ca siñcitaṃ tulasīvanam |
jaladhārābhir viprSTARTra prīñitaṃ bhuvanatrayam || 122 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
tulasīgandham ādāya yatra gacchati mārutaḥ |
diśo daśa ca pūtāḥ syur bhūtagrāmāś caturvidhāḥ || 123 ||
[Analyze grammar]

tulasīkānanodbhūtā chāyā yatra bhaved dvija |
tatra śrāddhaṃ pradātavyam pitṝñāṃ tṛptihetave || 124 ||
[Analyze grammar]

tulasībījanikarāḥ patate yatra nārada |
piñḍadānaṃ kṛtaṃ tatra pitṝñāṃ dattam akṣayam || 125 ||
[Analyze grammar]

tatraivāgre |
dṛṣṭā spṛṣṭā tathā dhyātā kīrtitā namitā śrutā |
ropitā sevitā nityaṃ pūjitā tulasī śubhā || 126 ||
[Analyze grammar]

navadhā tulasīṃ nityaṃ ye bhajanti dine dine |
yugakoṭisahasrāñi te vasanti harer gṛhe || 127 ||
[Analyze grammar]

ropitā tulasī yāvat kurute mūlavistaraṃ |
tāvat koṭisahasraṃ tu tanoti sukṛtaṃ kalau || 128 ||
[Analyze grammar]

yāvac chākhāpraśākhābhir bījapuṣpaiḥ phalair mune |
ropitā tulasī pumbhir vardhate vasudhātale || 129 ||
[Analyze grammar]

kule teṣāṃ tu ye jātā ye bhaviṣyanti ye mṛtaḥ |
ākalpaṃ yugasāhasraṃ teṣāṃ vāso harer gṛhe || 130 ||
[Analyze grammar]

tatraiva cāvantīkhañḍe |
tulasīṃ ye vicinvanti dhanyās tatkarapallavāḥ |
keśavārthe kalau ye ca ropayantīha bhūtale || 131 ||
[Analyze grammar]

snāne dāne tathā dhyāne prāśane keśavārcane |
tulasī dahate pāpaṃ ropañe kīrtane kalau || 132 ||
[Analyze grammar]

kāśīkhañḍe svadūtān prati śrīyamānuśāsane |
tulasyalaṅkṛtā ye ye tulasīnāmajāpakāḥ |
tulasīvanapālā ye te tyājyā dūrato bhaṭāḥ || 133 ||
[Analyze grammar]

tatraiva dhruvacarite |
tulasī yasya bhavane pratyahaṃ paripūjyate |
tadgṛhe nopasarpanti kadācid yamakiṅkarāḥ || 134 ||
[Analyze grammar]

pādme devadūtavikuñḍalasaṃvāde |
na paśyanti yamaṃ vaiśya tulasīvanaropañāt |
sarvapāpaharaṃ sarvakāmadaṃ tulasīvanam || 135 ||
[Analyze grammar]

tulasīkānanaṃ vaiśya gṛhe yasmiṃs tu tiṣṭhate |
tadgṛhaṃ tīrthībhūtaṃ hi no yānti yamakiṅkarāḥ || 136 ||
[Analyze grammar]

tāvad varṣasahasrāñi yāvad bījadalāni ca |
vasanti devaloke tu tulasīṃ ropayanti ye || 137 ||
[Analyze grammar]

tulasīgandham āghrāya pitaras tuṣṭamānasāḥ |
prayānti garuḍārūḍhās tat padaṃ cakrapāñinaḥ || 138 ||
[Analyze grammar]

darśanaṃ narmadāyās tu gaṅgāsnānaṃ viśāṃ vara |
tulasīdalasaṃsparsaḥ samam etat trayaṃ smṛtam || 139 ||
[Analyze grammar]

ropañāt pālanāt sekād darśanāt sparśanān nṛñām |
tulasī dahate pāpaṃ vāṃmanaḥkāyasañcitam || 140 ||
[Analyze grammar]

āmravṛkṣasahasreña pippalānāṃ śatena ca |
yat phalaṃ hi tad ekena tulasīvitapena tu || 141 ||
[Analyze grammar]

viṣñupūjanasaṃyuktas tulasīṃ yas tu ropayet |
yugāyutadaśaikaṃ sa ropako ramate divi || 142 ||
[Analyze grammar]

tatraiva vaiśākhamāhātmye |
puṣkarādīni tīrthāni gaṅgādyāḥ saritas tathā |
vāsudevādayo devā vasanti tulasīdale || 143 ||
[Analyze grammar]

dāridryaduḥkharogārtipāpāni subahūny api |
tulasī harati kṣipraṃ rogān iva harītakī || 144 ||
[Analyze grammar]

tatraiva kārttikamāhātmye |
yadgṛhe tulasī bhāti rakṣābhir jalasecanaiḥ |
tadgṛhe yamadūtāś ca dūrato varjayanti hi || 145 ||
[Analyze grammar]

tulasyās tarpañaṃ ye ca pitṝn uddiśya mānavāḥ |
kurvanti teṣāṃ pitaras tṛptā varṣayutaṃ jalaiḥ || 146 ||
[Analyze grammar]

paricaryāṃ ca ye tasya rakṣayābālabandhanaiḥ |
śuśrūṣito haris tais tu nātra kāryā vicārañā || 147 ||
[Analyze grammar]

nāvajñā jātu kāryāsyā vṛkṣabhāvān manīṣibhiḥ |
yathā hi vāsudevasya vaikuñṭhabhogavigrahaḥ || 148 ||
[Analyze grammar]

śālagrāmaśilārūpam sthāvaraṃ bhuvi dṛśyate |
tathā lakṣmyaikyam āpannā tulasī bhogavigrahā || 149 ||
[Analyze grammar]

aparaṃ sthāvaraṃ rūpaṃ bhuvi lokahitāya vai |
spṛṣṭā dṛṣṭā rakṣitā ca mahāpātakanāśinī || 150 ||
[Analyze grammar]

agastyasaṃhitāyām |
viṣños trailokyanāthasya rāmasya janakātmajā |
priyā tathaiva tulasī sarvalokaikapāvanī || 151 ||
[Analyze grammar]

tulasīvāṭikā yatra puṣpāntaraśatāvṛtā |
śobhate rāghavas tatra sītayā sahitaṃ svayam || 152 ||
[Analyze grammar]

tulasīvipinasyāpi samantāt pāvanaṃ sthalam |
krośamātraṃ bhavaty eva gāṅgeyasyaiva pāthasaḥ || 153 ||
[Analyze grammar]

tulasīsannidhau prāñān ye tyajanti munīśvara |
na teṣāṃ narakakleśah prayānti paramaṃ padam || 154 ||
[Analyze grammar]

kiṃ ca |
ananyadarśanāḥ prātar ye paśyanti tapodhana |
ahorātrakṛtaṃ pāpaṃ tatkṣañāt praharanti te || 155 ||
[Analyze grammar]

gāruḍe |
kṛtaṃ yena mahābhāga tulasīvanaropañam |
muktis tena bhaved dattā prāñināṃ vinatāsuta || 156 ||
[Analyze grammar]

tulasī vāpitā yena puñyārāme vane gṛhe |
pakṣīndra tena satyoktaṃ lokāḥ sapta pratiṣṭhitāḥ || 157 ||
[Analyze grammar]

tulasīkānane yas tu muhūrtam api viśramet |
janmakoṭikṛtāt pāpān mucyate nātra saṃśayaḥ || 158 ||
[Analyze grammar]

pradakṣiñāṃ yaḥ kurute paṭhan nāmasahasrakam |
tulasīkānane nityaṃ yajñāyutaphalaṃ labhet || 159 ||
[Analyze grammar]

haribhaktisudhodaye |
nityaṃ sannihito viṣñuḥ saspṛhas tulasīvane |
api me'kṣatapatraikaṃ kaścid dhanyo 'rpayed iti || 160 ||
[Analyze grammar]

bṛhannāradīye gaṅgāprasaṅge |
saṃsārapāpavicchedi gaṅgānāma prakīrtitam |
tathā tulasyā bhaktiś ca harikīrtipravaktari || 161 ||
[Analyze grammar]

tulasīkānanaṃ yatra yatra padmavanāni ca |
purāñapaṭhanaṃ yatra tatra sannihito hariḥ || 162 ||
[Analyze grammar]

tatraiva śrīyamabhagīrathasaṃvāde |
tulasīropañaṃ ye tu kurvate manujeśvara |
teṣāṃ puñyaphalaṃ vakṣye vadatas tvaṃ niśāmaya || 163 ||
[Analyze grammar]

saptakoṭikulair yukto mātṛtaḥ pitṛtas tathā |
vaset kalpaśataṃ sāgraṃ nārāyañasamīpagaḥ || 164 ||
[Analyze grammar]

tṛñāni tulasīmūlāt yāvanty apahinoti vai |
tāvatīr brahmahatyā hi chinnatty eva na saṃśayaḥ || 165 ||
[Analyze grammar]

tulasyā siñcayed yas tu culukodakamātrakam |
kṣīrodaśāyinā sārdhaṃ vased ācandratārakam || 166 ||
[Analyze grammar]

kañṭakāvarañaṃ vāpi vṛtiṃ kāṣṭhaiḥ karoti yaḥ |
tulasyāḥ śṛñu rājSTARTra tasya puñyaphalaṃ mahat || 167 ||
[Analyze grammar]

yāvad dināni santiṣṭhet kañṭakāvarañaṃ prabho |
kulatrayayutas tāvat tiṣṭhed brahmapade yugam || 168 ||
[Analyze grammar]

prākārakalpako yas tu tulasyā manujeśvara |
kulatrayeña sahito viṣñoḥ sārūpyatāṃ vrajet || 169 ||
[Analyze grammar]

ataiva tatraiva yajñadhvajopākhyānānte |
durlabhā tulasīsevā durlabhā saṅgatiḥ satām |
durlabhā haribhaktiś ca saṃsārārñavapātinām || 170 ||
[Analyze grammar]

purāñāntareṣu |
yat phalaṃ kratubhiḥ sviṣṭaiḥ samāptavaradakṣiñaiḥ |
tat phalaṃ koṭiguñitaṃ ropayitvā hareḥ priyām || 171 ||
[Analyze grammar]

tulasīṃ ye prayacchanti surāñām arcanāya vai |
ropayanti śucau deśe teṣāṃ loko 'kṣayaḥ smṛtaḥ || 172 ||
[Analyze grammar]

ropitāṃ tulasīṃ dṛṣṭvā nareña bhuvi bhūmipa |
vivarñavadano bhūtvā tallipiṃ mārjayed yamaḥ || 173 ||
[Analyze grammar]

tulasīti ca yo brūyāt trikālaṃ vadane yadi |
nityaṃ sa gosahasrasya phalam āpnoti bhūsura || 174 ||
[Analyze grammar]

tena dattaṃ hutaṃ japtaṃ kṛtaṃ śrāddhaṃ gayāśire |
tapas taptaṃ khagaśreṣṭha tulasī yena ropitā || 175 ||
[Analyze grammar]

śrutābhilaṣitā dṛṣṭā ropitā siñcitā natā |
tulasī dahate pāpaṃ yugāntāgnir ivākhilam || 176 ||
[Analyze grammar]

keśavāyatane yas tu kārayet tulasīvanam |
labhate cākṣayaṃ sthānaṃ pitṛbhiḥ saha vaiṣñavaḥ || 177 ||
[Analyze grammar]

anyatrāpi |
tulasīkānane śrāddhaṃ pitṝñāṃ kurute tu yaḥ |
gayāśrāddhaṃ kṛtaṃ tena bhāṣitaṃ viṣñunā purā || 178 ||
[Analyze grammar]

tulasīgahanaṃ dṛṣṭvā vimukto yāti pātakāt |
sarvathā muniśārdūla brahmahā puñyabhāg bhavet || 179 ||
[Analyze grammar]

kiṃ ca skānde vaśiṣṭhamāndhātṛsaṃvāde śuklapakṣe yadā rājan tṛtīyā budhasaṃyutā |
śravañena mahābhāga tulasī cātipuñyadā || 180 ||
[Analyze grammar]

iti |
prasaṅgāt śrītulasyā hi mṛdaḥ kāṣṭhasya cādhunā |
māhātmyaṃ likhyate kṛṣñe arpitasya dalasya ca || 181 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
bhūgatais tulasīmūlair mṛttikā sparśitā tu yā |
tīrthakoṭisamā jñeyā dhāryā yatnena sā gṛhe || 182 ||
[Analyze grammar]

yasmin gṛhe dvijaśreṣṭha tulasīmūlamṛttikā |
sarvadā tiṣṭhate dehe devatā na sa mānuṣaḥ || 183 ||
[Analyze grammar]

tulasīmṛttikālipto yadi prāñān parityajet |
yamena nekṣituṃ śakto yuktaḥ pāpaśatair api || 184 ||
[Analyze grammar]

śirasi kriyate yais tu tulasīmūlamṛttikā |
vighnāni tasya naśyanti sānukūlā grahās tathā || 185 ||
[Analyze grammar]

tulasīmṛttikā yatra kāṣṭhaṃ patraṃ ca veśmani |
tiṣṭhate muniśārdūla niścalaṃ vaiṣñavaṃ padam || 186 ||
[Analyze grammar]

tatraivānyatra |
maṅgalārthaṃ ca doṣaghnaṃ pavitrārthaṃ dvijottama |
tulasīmūlasaṃlagnāṃ mṛttikām āvahed budhaḥ || 187 ||
[Analyze grammar]

tanmūlamṛttikāṃ yo vai dhārayiṣyati mastake |
tasya tuṣṭo varān kāmān pradadāti janārdanaḥ || 188 ||
[Analyze grammar]

bṛhannāradiye gaṅgāprasaṅge |
tulasīmūlasambhūtā haribhaktapadodbhavā |
gaṅgodbhavā ca mṛllekhā nayaty acyutarūpatām || 189 ||
[Analyze grammar]

gāruḍe |
yadgṛhe tulasīkāṣṭham patraṃ śuṣkam athārdrakam |
bhavate naiva pāpaṃ tadgṛhe saṅkramate kalau || 190 ||
[Analyze grammar]

śrīprahlādasaṃhitāyāṃ tathā viṣñudharmottare'pi |
patraṃ puṣpaṃ phalaṃ kāṣṭhaṃ tvakśākhāpallavāṅkuram |
tulasīsambhavaṃ mūlaṃ pāvanaṃ mṛttikādy api || 191 ||
[Analyze grammar]

homaṃ kurvanti ye viprās tulasīkāṣṭhavahninā |
lave lave bhavet puñyam agniṣṭomaśatodbhavam || 192 ||
[Analyze grammar]

naivedyaṃ pacate yas tu tulasīkāṣṭhavahninā |
merutulyaṃ bhaved annaṃ tad dattaṃ keśavāya hi || 193 ||
[Analyze grammar]

śarīraṃ dahyate yeṣāṃ tulasīkāṣṭhavahninā |
na teṣāṃ punar āvṛttir viṣñulokāt kathañcana || 194 ||
[Analyze grammar]

grasto yadi mahāpāpair agamyāgamanādikaiḥ |
mṛtaḥ śudhyati dāhena tulasīkāṣṭhavahninā || 195 ||
[Analyze grammar]

tīrthaṃ yadi na samprāptaṃ smṛtir vā kīrtanam hareḥ |
tulasīkāṣṭhadagdhasya mṛtasya na punar bhavaḥ || 196 ||
[Analyze grammar]

yady ekaṃ tulasīkāṣṭhaṃ madhye kāṣṭhacayasya hi |
dahakāle bhaven muktih pāpakoṭiyutasya ca || 197 ||
[Analyze grammar]

janmakoṭisahasrais tu toṣito yair janārdanaḥ |
dahyante te janā loke tulasīkāṣṭhavahninā || 198 ||
[Analyze grammar]

agastyasaṃhitāyām |
yaḥ kuryāt tulasīkāṣṭhair akṣamālāṃ surūpiñīm |
kañṭhamālāṃ ca yatnena kṛtaṃ tasyākṣayaṃ bhavet || 199 ||
[Analyze grammar]

skānde śrībrahmanāradasaṃvāde |
yasya nābhisthitaṃ patraṃ mukhe śirasi karñayoḥ |
tulasīsambhavaṃ nityaṃ tīrthais tasya makhaiś ca kim || 200 ||
[Analyze grammar]

tatraivānyatra |
śatrughnaṃ ca supuñyaṃ ca śrīkaraṃ roganāśanam |
kṛtvā dharmam avāpnoti śirasā tulasīdalam || 201 ||
[Analyze grammar]

yaḥ kaścid vaiṣñavo loke mithyācāro 'py anāśramī |
punāti sakalān lokān śirasā tulasīṃ vahan || 202 ||
[Analyze grammar]

bṛhannāradiye śrīyamabhagīrathasaṃvāde |
karñena dhārayed yas tu tulasīṃ satataṃ naraḥ |
tatkāṣṭhaṃ vāpi rājSTARTra tasya nāsty upapātakam || 203 ||
[Analyze grammar]

haribhaktisudhodaye vaiṣñavavipraṃ prati yamadūtanam uktau |
kasmād iti na jānīmas tulasyā hi priyo hariḥ |
gacchantaṃ tulasīhastam rakṣañn evanugacchati || 204 ||
[Analyze grammar]

purāñāntare ca |
yaḥ kṛtvā tulasīpatram śirasā viṣñutatparaḥ |
karoti dharmakāryāñi phalam āpnoti cākṣayam || 205 ||
[Analyze grammar]

garuḍapurāñe |
mukhe tu tulasīpatram dṛṣṭvā śirasi karñayoḥ |
kurute bhaskaris tasya duṣkṛtasya tu mārjanam || 206 ||
[Analyze grammar]

trikālaṃ vinatāputra prāśayet tulasīṃ yadi viśiṣyate |
kāyaśuddhiś cāndrāyañaśataṃ vinā || 207 ||
[Analyze grammar]

skānde śrīvaśiṣthamandhatṛsaṃvāde |
cāndrāyañat taptakṛcchrāt brahmakūrcāt kuśodakāt |
viśiṣyate kāyaśuddhis tulasīpatrabhakṣañāt || 208 ||
[Analyze grammar]

tathā ca tulasīpatrabhakṣañād bhāvavarjitaḥ |
pāpo 'pi sadgatiṃ prāpta ity etad api viśrutam || 209 ||
[Analyze grammar]

tathā ca skānde śrībrahma nāradaṃ prati kathite amṛtasaroddhare lubdhakopākhyānānte yamadūtan prati śrīviṣñudūtanaṃ vacanaṃ |
kṣīrābdhau mathyamāne hi tulasī kāmarūpiñī |
utpāditā mahābhāga lokoddhārañahetave || 210 ||
[Analyze grammar]

yasyāḥ smarañamātreña darśanāt kīrtanād api |
vilayaṃ yānti pāpāni kiṃ punar viṣñupūjanāt || 211 ||
[Analyze grammar]

jātarūpamayaṃ puṣpam padmarāgamayaṃ śubham |
hitvā tu ratnajātāni gṛhñāti tulasīdalam || 212 ||
[Analyze grammar]

bhakṣitaṃ lubdhakenāpi patraṃ tulasīsambhavam |
paścād diṣṭāntam āpanno bhasmībhūtaṃ kalevaram || 213 ||
[Analyze grammar]

sitāsitaṃ yathā nīraṃ sarvapāpakṣayāvaham |
tathā ca tulasīpatram prāśitaṃ sarvakāmadam || 214 ||
[Analyze grammar]

yathā jātabalo vahnir dahate kānanādikam |
prāśitaṃ tulasīpatraṃ yathā dahati pātakam || 215 ||
[Analyze grammar]

yathā bhaktirato nityaṃ naro dahati pātakam |
tulasībhakṣañāt tat tad dahate pāpasañcayam || 216 ||
[Analyze grammar]

cāndrāyañasahasrasya parakāñāṃ śatasya ca |
na tulyaṃ jāyate puñyaṃ tulasīpatrabhakṣañāt || 217 ||
[Analyze grammar]

kṛtvā pāpasahasrāñi pūrve vayasi mānavaḥ |
tulasībhakṣañān mucyet śrutam etat purā hareḥ || 218 ||
[Analyze grammar]

tāvat tiṣṭhanti pāpāni dehināṃ yamakiṅkarāḥ |
yāvan na tulasīpatraṃ mukhe śirasi tiṣṭhati || 219 ||
[Analyze grammar]

amṛtād utthitā dhātrī tulasī viṣñuvallabhā |
smṛtā saṅkīrtitā dhyātā prāśitā sarvakāmadā || 220 ||
[Analyze grammar]

tatraiva śrīyamaṃ prati śrībhagavadvakyaṃ |
dhātrīphalaṃ ca tulasī mṛtyukāle bhaved yadi |
mukhe yasya śire dehe durgatir nāsti tasya vai || 221 ||
[Analyze grammar]

yukto yadi mahāpāpaiḥ sukṛtaṃ nārjitaṃ kvacit |
tathāpi dīyate mokṣas tulasī bhakṣitā yadi || 222 ||
[Analyze grammar]

lubdhakenātmadehena bhakṣitaṃ tulasīdalam |
samprāpto matpadaṃ nūnaṃ kṛtvā prāñasya saṃkṣayam || 223 ||
[Analyze grammar]

purāñāntare ca upoṣya dvādaśīṃ śuddhāṃ parāñe tulasīdalam |
prāśayed yadi viprSTARTra aśvamedhāṣṭakaṃ labhet || 224 ||
[Analyze grammar]

iti |
tathaiva tulasīsparsat kṛṣñacakreña rakṣitaḥ |
brahmabandhur iti khyāto haribhaktisudhodaye || 225 ||
[Analyze grammar]

ata evoktam kiṃ citram asyāḥ patitaṃ tulasyā dalaṃ jalaṃ vā patitaṃ punīte |
lagnādhibhālasthalam ālavāla mṛtsnāpi kṛtsnāghavināśanāya || 226 ||
[Analyze grammar]

iti |
śrīmattulasyāḥ patrasya māhātmyaṃ yady apīdṛśam |
tathāpi vaiṣñavais tan na grāhyaṃ kṛṣñārpañaṃ vinā || 227 ||
[Analyze grammar]

kṛṣñapriyatvāt sarvatra śrītulasyāḥ prasaṅgataḥ |
saṅkīrtyamānaṃ dhātryāś ca māhātmyaṃ likhyate 'dhunā || 228 ||
[Analyze grammar]

atha dhātrīmāhātmyaṃ skānde brahmanāradasaṃvāde |
dhātrīcchāyāṃ samāśritya yo 'rcayec cakrapāñinām |
puṣpe puṣpe 'śvamedhasya phalaṃ prāpnoti mānavaḥ || 229 ||
[Analyze grammar]

tatraivāgre |
dhātrīcchāyāṃ tu saṃspṛśya kuryāt piñḍaṃ tu yo mune |
muktiṃ prayānti pitaraḥ prasādān mādhavasya ca || 230 ||
[Analyze grammar]

mūrdhni ghrāñe mukhe caiva dehe ca munisattama |
dhatte dhātrīphalaṃ yas tu sa mahātmā sudurlabhaḥ || 231 ||
[Analyze grammar]

dhātrīphalaviliptāṅgo dhātrīphalavibhūṣitaḥ |
dhātrīphalakṛtāhāro naro nārāyaño bhavet || 232 ||
[Analyze grammar]

yaḥ kaścid vaiṣñavo loke dhatte dhātrīphalaṃ mune |
priyo bhavati devānāṃ manuṣyāñāṃ tu kā kathā || 233 ||
[Analyze grammar]

yaḥ kaścid vaiṣñavo loke mithyācāro 'pi duṣṭadhīḥ |
punāti sakalān lokān dhātrīphaladalānvitaḥ || 234 ||
[Analyze grammar]

dhātrīphalāni yo nityaṃ vahate karasampuṭe |
tasya nārāyaño devo varam ekaṃ prayacchati || 235 ||
[Analyze grammar]

dhatrīphalaṃ ca bhoktavyaṃ kadācit karasampuṭāt |
yaśaḥ śriyam avāpnoti prasādāc cakrapāñinaḥ || 236 ||
[Analyze grammar]

dhātrīphalaṃ ca tulasī mṛttikā dvārakodbhavā |
saphalaṃ jīvitaṃ tasya tritayaṃ yasya veśmani || 237 ||
[Analyze grammar]

dhātrīphalais tu saṃmiśraṃ tulasīdalavāsitam |
pibate vahate yas tu tīrthakoṭiphalaṃ labhet || 238 ||
[Analyze grammar]

yasmin gṛhe bhavet toyaṃ tulasīdalavāsitam |
dhātrīphalaiś ca viprSTARTra gāṅgeyaiḥ kiṃ prayojanam || 239 ||
[Analyze grammar]

tulasīdalanaivedyaṃ dhātryā yasya phalaṃ gṛhe |
kavacaṃ vaiṣñavaṃ tasya sarvapāpavināśanam || 240 ||
[Analyze grammar]

brahmapurāñe ca |
dhātrīphalāni tulasī hy antakāle bhaved yadi |
mukhe caiva śirasy aṅge pātakaṃ nāsti tasya vai || 241 ||
[Analyze grammar]

kṛtvā tu bhagavatpūjāṃ na tīrthaṃ snānam ācaret |
na ca devālayopetāspṛśyasaṃsparśanādinā || 242 ||
[Analyze grammar]

smṛtyarthasāre |
na snāyād utsave tīrthe māṅgalyaṃ vinivartya ca |
anuvrajya suhṛdbandhūn arcayitveṣṭadevatām || 243 ||
[Analyze grammar]

viṣñusmṛtau ca |
viṣñvālayasamīpasthān viṣñusevārtham āgatān |
cāñḍālān patitān vāpi spṛṣṭvā na snānam ācaret || 244 ||
[Analyze grammar]

devayatravivāheṣu yajñopakarañeṣu ca |
utsaveṣu ca sarveṣu spṛṣṭāspṛṣṭir na vidyate || 245 ||
[Analyze grammar]

evaṃ prātaḥ samabhyarcya śrīkṛṣñaṃ tadanantaram |
śāstrābhyāsaṃ dvijaḥ śaktyā kuryād vipro viśeṣataḥ || 246 ||
[Analyze grammar]

yad uktam |
śrutismṛtī ubhe netre viprāñaṃ parikīrtite |
ekena vikalaḥ kāño dvābhyām andhaḥ prakīrtitaḥ || 247 ||
[Analyze grammar]

kiṃ ca kaurme vyasagītāyām |
yo 'nyatra kurute yatnaṃ anādhītya śrutiṃ dvijaḥ |
sa samūḍho na sambhāṣyo vedabāhyo dvijātibhiḥ || 248 ||
[Analyze grammar]

na vedapathamātreña santusyed esa vai dvijaḥ |
yathoktācārahinas tu paṅke gaur iva sidati || 249 ||
[Analyze grammar]

yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet |
sa cāndhaḥ śūdrakalpas tu padārthaṃ na prapadyate || 250 ||
[Analyze grammar]

iti |
ato 'dhītyānvahaṃ vidvān athādhyāpya ca vaiṣñavaḥ |
samarpya tac ca kṛṣñāya yateta nijavṛttaye || 251 ||
[Analyze grammar]

vṛttau satyāṃ ca śṛñuyāt sādhūn saṅgatya satkathām || 252 ||
[Analyze grammar]

saptamaskandhe |
ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā |
satyānrtābhyām api vā na svavṛttyā kadācana || 253 ||
[Analyze grammar]

ṛtam uñchaśilaṃ proktaṃ amṛtaṃ syād ayācitam |
mṛtaṃ tu nityaṃ yācñā syāt pramṛtaṃ karṣañaṃ smṛtam || 254 ||
[Analyze grammar]

satyānṛtaṃ tu vāñijyaṃ śvavṛttir nīcasevanam || 255 ||
[Analyze grammar]

ātmano nīcalokānāṃ sevanaṃ vṛttisiddhaye |
nitarāṃ nindyate sadbhir vaiṣñavasya viśeṣataḥ || 256 ||
[Analyze grammar]

tad uktaṃ |
sevā śvavṛttir yair uktā na samyak tair udāhṛtam |
svacchandacaritaḥ kva śvā vikrītāsuḥ kva sevakaḥ || 257 ||
[Analyze grammar]

pañīkṛtyātmanaḥ prāñān ye vartante dvijādhamāḥ |
teṣāṃ durātmanām annaṃ bhuktvā cāndrāyañaṃ caret || 258 ||
[Analyze grammar]

iti |
śuklavṛtter asiddhau ca bhojyānnān śūdravargataḥ |
tathaiva grāhyāgrāhyāñi jānīyāc chāstrato budhaḥ || 259 ||
[Analyze grammar]

śrīviṣñudharmottare trtiyakhañḍe |
pratigraheña yal labdhaṃ yajyataḥ śiṣyatas tathā |
gunānvitebhyo viprasya śuklaṃ tat trividhaṃ smṛtam || 260 ||
[Analyze grammar]

yuddhopakārāl labdhaṃ ca dañḍāc ca vyavahārataḥ |
kṣatriyasya dhanaṃ śuklaṃ trividhaṃ parikīrtitam || 261 ||
[Analyze grammar]

kṛṣivāñijyagorakṣaḥ kṛtvā śuklaṃ tathā viśaḥ |
dvijaśuśrūṣayā labdhaṃ śuklaṃ śūdrasya kīrtitam || 262 ||
[Analyze grammar]

kramāgataṃ prītidānaṃ prāptaṃ ca saha bhāryayā |
aviśeṣena sarveṣāṃ dhanaṃ śuklaṃ prakīrtitam || 263 ||
[Analyze grammar]

kaurme tatraiva |
nādyāc chūdrasya vipro 'nnaṃ mohād vā yadi kāmataḥ |
na śūdrayoniṃ vrajati yas tu bhuṅkte hy anāpadi || 264 ||
[Analyze grammar]

duṣkṛtaṃ hi manuṣyasya sarvam anne pratiṣṭhitam |
yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam || 265 ||
[Analyze grammar]

ārdhikaḥ kulamitraś ca svagopālaś ca nāpitaḥ |
ete śūdreṣu bhojyānnā dattvā svalpapañaṃ budhaiḥ || 266 ||
[Analyze grammar]

pāyasaṃ snehapakvaṃ yad gorasaṃ caiva śaktavaḥ |
piñyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ tathaiva ca || 267 ||
[Analyze grammar]

aṅgirāḥ |
gorasaṃ caiva śaktūṃś ca tailapiñyākam eva ca |
apūpān bhakṣayec chūdrāt yat kiñcit payasā kṛtam || 268 ||
[Analyze grammar]

atrismṛtau |
svasutāyāś ca yo bhuṅkte sa bhuṅkte pṛthivīmalam |
narSTARTrabhavane bhuktvā viṣṭhāyāṃ jāyate kṛmiḥ || 269 ||
[Analyze grammar]

dāsanāpitagopāla kulamitrārdhasīriñaḥ |
bhojyānnāḥ śūdravarge 'mī tathātmavinivedakaḥ || 270 ||
[Analyze grammar]

madhūdakaṃ phalaṃ mūlam edhāṃsyabhayadakṣiñā |
abhyudyatāni tv etāni grāhyāñy api nikṛṣṭataḥ || 271 ||
[Analyze grammar]

khalakṣetragataṃ dhanyaṃ kūpavāpisu yaj jalam |
agrāhyād api tadgrāhyaṃ yac ca goṣṭhagataṃ payaḥ || 272 ||
[Analyze grammar]

pānīyaṃ pāyasaṃ bhakṣyaṃ ghṛtaṃ lavañam eva ca |
hastadattaṃ na gṛhñīyāt tulyaṃ gomāṃsabhakṣañaiḥ || 273 ||
[Analyze grammar]

manusmṛtau |
samudraṃ saindhavaṃ caiva lavañe paramādbhute |
pratyakṣe api tu grāhye niṣedhas tv anyagocaraḥ || 274 ||
[Analyze grammar]

āyasenaiva pātreña yad annam upanīyate |
bhoktā tad viṭsamaṃ bhuṅkte dātā ca narakaṃ vrajet || 275 ||
[Analyze grammar]

gorakṣakān vāñijakān tathā kārukaśīlinaḥ |
proṣyān vārdhūṣikāṃś caiva viprān śūdravad ācaret || 276 ||
[Analyze grammar]

kaurme ca tatraiva |
tṛñaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai harer budhaḥ |
dharmārthaṃ kevalaṃ vipra hy anyathā patito bhavet || 277 ||
[Analyze grammar]

tilamudgayavādīnāṃ muṣṭir grāhyā pathi sthitaiḥ |
kṣudhārthair nānyathā vipra dharmavidbhir iti sthitiḥ || 278 ||
[Analyze grammar]

vaiṣñavānāṃ hi bhoktavyaṃ prārthyānnaṃ vaiṣñavaiḥ sadā |
avaiṣñavānām annaṃ tu parivarjyam amedhyavat || 279 ||
[Analyze grammar]

tathā ca pādme devadūtavikuñḍalasaṃvāde |
prārthayed vaiṣñavād annaṃ prayatnena vicakṣañaḥ |
sarvapāpaviśudhyarthaṃ tadabhāve jalaṃ pibet || 280 ||
[Analyze grammar]

nāradiye |
mahāpātakasaṃyukto vrajed vaiṣñavamandiram |
yācayed annam amṛtaṃ tadabhāve jalaṃ pibet || 281 ||
[Analyze grammar]

viṣñusmṛtau |
śrotriyānnaṃ vaiṣñavānnaṃ hutaśeṣaṃ ca yaddhaviḥ |
ānakhāt śodhayet pāpaṃ tuṣāgniḥ kanakaṃ yathā || 282 ||
[Analyze grammar]

skānde mārkañḍeyabhagīrathasaṃvāde |
śuddhaṃ bhāgavatasyānnaṃ śuddhaṃ bhagīrathijalam |
śuddhaṃ viṣñuparaṃ cittaṃ śuddham ekādaśīvratam || 283 ||
[Analyze grammar]

avaiṣñavagṛhe bhuktvā pītvā vā jānato 'pi vā |
śuddhiś cāndrāyañe prokta iṣṭāpūrtaṃ vṛthā sadā || 284 ||
[Analyze grammar]

śrīprahlādavākye ca |
keśavārcā gṛhe yasya na tiṣṭhati mahīpate |
tasyānnaṃ naiva bhoktavyam abhakṣyeña samaṃ smṛtam || 285 ||
[Analyze grammar]

kecid vṛttyanapekṣasya japaśraddhāvataḥ prabho |
viśvastasyādiśanty asmin kāle 'pi kṛtino japam || 286 ||
[Analyze grammar]

madhyāhne snānataḥ pūrvaṃ puṣpādy āhṛtya vā svayam |
bhṛtyādinā vā sampādya kuryān madhyāhnikīḥ kriyāḥ || 287 ||
[Analyze grammar]

snānāśaktau ca madhyāhne snānam ācārya māntrikam |
yathoktaṃ bhagavatpūjāṃ śaktaś cet prāgvad ācaret || 288 ||
[Analyze grammar]

tataḥ kṛṣñārpitenaiva śuddhenānena vaiṣñavaḥ |
vaiśvadevādikaṃ daivaṃ karma paitraṃ ca sādhayet || 289 ||
[Analyze grammar]

tad uktaṃ ṣaṣṭhe dinavibhāge tu kuryāt pañca mahāmakhān |
daivo homena yajñaḥ syāt bhautas tu balidānatah || 290 ||
[Analyze grammar]

paitro viprānnadānena paitreña balināthavā |
kiñcid annapradānād vā tarpañād vā caturvidhaḥ || 291 ||
[Analyze grammar]

nṛyajño 'tithisatkārāt hantakāreña cāmbunā |
brahmayajño vedajapāt purāñapaṭhanena vā || 292 ||
[Analyze grammar]

kaurme |
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ |
bhuñjīta cet sumūḍhātmā tiryagyoniṃ sa gacchati || 293 ||
[Analyze grammar]

prāpte śrāddhadine 'pi prāg annaṃ bhagavate 'rpayet |
taccheṣeñaiva kurvīta śrāddhaṃ bhāgavato narah || 294 ||
[Analyze grammar]

yac ca smṛtau gṛhāgniśiṣudevānāṃ yatīnāṃ brahmācāriñām |
pitṛpāko na dātavyo yāvat piñḍān na nirvapet || 295 ||
[Analyze grammar]

iti |
īdṛñ sāmānyavacanam viśeṣavacanavrajaih |
śrutismṛtipurāñādi varttibhir bādhyate dhruvam || 296 ||
[Analyze grammar]

tathā ca pādme |
viṣñor niveditānnena yaṣṭavyaṃ devatāntaram |
pitṛbhyaś cāpi tad deyam tad ānantyāya kalpate || 297 ||
[Analyze grammar]

mokṣadharme nāradoktau |
sātvataṃ vidhim āsthāya prāñ sūryamukhanisṛtam |
pūjāyām āsa deveśaṃ taccheṣeña pitāmahān || 298 ||
[Analyze grammar]

brahmāñḍapurāñe |
yaḥ śrāddhakāle haribhuktaśeṣam dadāti bhaktyā pitṛdevatānām |
tenaiva piñḍāṃs tulasīvimiśrān ākalpakoṭiṃ pitaraḥ sutṛptāḥ || 299 ||
[Analyze grammar]

skānde |
devān pitṝn samuddiśya yad viṣñor viniveditam |
tān uddiśya tathā kuryāt pradānaṃ tasya caiva hi || 300 ||
[Analyze grammar]

prayānti tṛptim atulāṃ sodakena tu tena vai |
mukundagātralagnena brāhmañānāṃ vilepanam || 301 ||
[Analyze grammar]

candanena tu piñḍanam kartavyaṃ pitṛtṛptaye |
devānāṃ ca pitṝñāṃ ca jāyate tṛptirakṣayā || 302 ||
[Analyze grammar]

evaṃ kṛte mahīpala mā bhavet saṃśayaḥ kvacit || 303 ||
[Analyze grammar]

tatraiva śrīpurusottamakhañḍe |
annādyaṃ śrāddhakāle tu patitādyair nirīkṣitam |
tulasīdalamiśreña salilenābhiṣiñcayet || 304 ||
[Analyze grammar]

tadannaṃ śuddhatām eti viṣñor naivedyamiśritam |
viṣñor naivedyaśeṣaṃ tu tasmād deyaṃ dvijātmanām |
piñḍe caiva viśeṣena pitṝñāṃ tṛptim icchatā || 305 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
pitṝn uddiśya yaiḥ pūjā keśavasya kṛtā naraih |
tyaktvā te nārakīṃ pīḍāṃ muktiṃ yānti mahāmune || 306 ||
[Analyze grammar]

dhanyās te mānavā loke kalikāle viśeṣatah |
ye kurvanti harer nityaṃ pitrarthaṃ pūjanaṃ mune || 307 ||
[Analyze grammar]

kiṃ dattair bahubhir piñḍair gayāśrāddhādibhir mune |
yair arcito harir bhaktyā pitrarthaṃ ca dine dine || 308 ||
[Analyze grammar]

yam uddiśya hareḥ pūjā kriyate munipuṅgava |
uddhṛtya narakāvāsāt taṃ nayet paramaṃ padam || 309 ||
[Analyze grammar]

yo dadāti hareḥ sthānaṃ pitṝn uddiśya nārada |
kartavyaṃ hi pitṝñāṃ yat tat kṛtaṃ tena bho dvija || 310 ||
[Analyze grammar]

śrutau ca eka eva nārāyaña āsīt na brahmā neme dyāvāpṛthivyau sarve devāḥ sarve pitaraḥ sarve manusyāḥ |
viṣñunā aśitam aśnanti viṣñunāghrātaṃ jighranti viṣñunā pītaṃ pibanti tasmād vidhvaṃso viṣñūpāhṛtaṃ bhakṣayeyuḥ || 311 ||
[Analyze grammar]

iti |
ata evoktaṃ śrībhagavatā viṣñudharme |
prāñebhyo juhuyād annaṃ manniveditam uttamam |
tṛpyanti sarvadā prāñā manniveditabhakṣañāt || 312 ||
[Analyze grammar]

tasmāt sarvaprayatnena pradeyaṃ manniveditam |
mamāpi hṛdayasthasya pitṝñāṃ ca viśeṣataḥ || 313 ||
[Analyze grammar]

kiṃ ca tatraivānyatra |
bhakṣyaṃ bhojyaṃ ca yat kiñcid anivedyāgrabhoktari |
na deyaṃ pitṛdevebhyaḥ prāyaścittī yato bhavet || 314 ||
[Analyze grammar]

svargādau kathito devair agrabhug bhagavān hariḥ |
yajñabhāgabhujo devās tatas tena prakalpitāḥ || 315 ||
[Analyze grammar]

skānde śrīmārkañḍeyabhagīrathasaṃvāde |
yas tu vidyāvinirmuktaṃ mūrkhaṃ matvā tu vaiṣñavam |
vedavidbhyo 'vadād vipraḥ śrāddhaṃ tad rākṣasaṃ bhavet || 316 ||
[Analyze grammar]

sikthamātraṃ tu yad bhuṅkte jalaṃ gañḍūṣamātrakam |
tadannaṃ meruñā tulyaṃ taj jalaṃ sāgaropamam || 317 ||
[Analyze grammar]

brahmapurāñe śrībrahmavacanam |
śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani |
tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ || 318 ||
[Analyze grammar]

smṛtiś ca |
surābhāñḍasthapīyūṣaṃ yathā naśyati tatkṣañāt |
cakrāṅkarahitaṃ śrāddhaṃ tathā śātātapo 'bravīt || 319 ||
[Analyze grammar]

kiṃ ca śrīviṣñurahasye |
niveśayen naro mohād anyapaṅktau hareḥ priyam |
sa paten niraye ghore paṅktibhedī narādhamaḥ || 320 ||
[Analyze grammar]

niveditaṃ yad anyasmai tad ucchiṣṭaṃ hi kathyate |
ataḥ kathañcid api tan na śrībhagavate'rpayet || 321 ||
[Analyze grammar]

tathā caikādaśaskandhe śrībhagavaduktau api dīpāvalokaṃ me nopayuñjyān niveditam || 322 ||
[Analyze grammar]

nāradīye |
pitṛśeṣaṃ tu you dadyād dharaye paramātmane |
retodāḥ pitaras tasya bhavanti kleśabhāginaḥ || 323 ||
[Analyze grammar]

śrī viṣñudharme |
hariśeṣaṃ havir dadyāt pitṝñām akṣayaṃ bhavet |
na punaḥ pitṛśeṣaṃ tu harer brahmādisadguroḥ || 324 ||
[Analyze grammar]

anyatra ca dakṣādayaś ca pitaro bhṛtyā indrādayaḥ surāḥ |
atas tadbhaktaśeṣaṃ tu viṣñor naiva nivedayet || 325 ||
[Analyze grammar]

iti |
evam āvaśyakaṃ kṛtvā vaiṣñavebhyo vibhajya ca |
śrīmanmahāprasādānnaṃ bhuñjīta saha bandhubhiḥ || 326 ||
[Analyze grammar]

tathā ca prahlādapañcarātre |
svabhāvasthaiḥ karmajaḍān vañcayan draviñādibhiḥ |
harer naivedyasambhārān vaiṣñavebhyaḥ samarpayet || 327 ||
[Analyze grammar]

ataiva vaiṣñavatantre |
harer niveditaṃ kiñccin na dadyāt karhicid budhaḥ |
abhaktebhyaḥ saśalyebhyo yad davan niraye vrajet || 328 ||
[Analyze grammar]

viṣñudharmottare avaiṣñave devadhṛtaṃ nirmālyaṃ na prayacchati |
naivedyaṃ vā mahābhāga tasya tuṣyati keśavaḥ || 329 ||
[Analyze grammar]

iti |
kathañcid api nāśnīyād akṛtvā kṛṣñapūjanam |
na cāsamarpya govinde kiñcid bhuñjīta vaiṣñavaḥ || 330 ||
[Analyze grammar]

śrīkūrmapurāñe |
anarcayitvā govindaṃ yair bhuktaṃ dharmavarjitaiḥ |
śvānaviṣṭhāsamaṃ cānnaṃ nīraṃ ca surayā samam || 331 ||
[Analyze grammar]

kiṃ ca |
yo mohād athavālasyād akṛtvā devatārcanam |
bhuṅkte sa yāti narakaṃ śūkareṣv iha jāyate || 332 ||
[Analyze grammar]

viṣñudharmottare |
ekakālaṃ dvikālaṃ vā trikālaṃ pūjayed dharim |
apūjya bhojanaṃ kurvan narakāñi vrajen naraḥ || 333 ||
[Analyze grammar]

nāradīye ca |
prātar madhyandinaṃ sāyaṃ viṣñupūjā smṛtā budhaiḥ |
aśakto vistareñaiva prātaḥ sampūjya keśavam || 334 ||
[Analyze grammar]

madhyāhne caiva sāyaṃ ca puṣpāñjalim api kṣipet |
madhyāhne vā vistareña saṃkṣepeñāthavā harim || 335 ||
[Analyze grammar]

sambhojya bhojanaṃ kuryād anyathā narakaṃ vrajet || 336 ||
[Analyze grammar]

hāyaśīrṣapañcarātre |
na tv evāpūjya bhuñjīta bhagavantaṃ janārdanam |
na tat svayaṃ samaśnīyāt yad viṣñau na nivedayet || 337 ||
[Analyze grammar]

brahmāñḍapurāñe |
patraṃ puṣpaṃ phalaṃ toyam annapānādyam auṣadham |
anivedya ca bhuñjīta yad āhārāya kalpitam || 338 ||
[Analyze grammar]

anivedyaṃ tu bhuñjānaḥ prāyaścittī bhaven naraḥ |
tasmāt sarvaṃ nivedyaiva viṣñor bhuñjīta sarvadā || 339 ||
[Analyze grammar]

pādme gautamāmbarīṣasaṃvāde |
ambarīṣa gṛhe pakvaṃ yad abhīṣṭaṃ sadātmanaḥ |
anivedya harer bhuñjan saptakalpāni nārakī || 340 ||
[Analyze grammar]

tatraivottarakāñḍe śivomāsaṃvāde |
avaiṣñavānāṃ yac cānnaṃ patitānāṃ tathaiva ca |
anarpitaṃ tathā viṣñau śvamāṃsasadṛśaṃ bhavet || 341 ||
[Analyze grammar]

viṣñusmṛtau |
anivedya tu yo bhuṅkte haraye paramātmane |
majjanti pitaras tasya narake śāśvatīḥ samāḥ || 342 ||
[Analyze grammar]

ataiva gautmāmbarīṣasaṃvāde |
ambarīṣa navaṃ vastraṃ phalam annaṃ rasādikam |
kṛtvā viṣñūpabhuktaṃ tu sadā sevyaṃ hi vaiṣñavaiḥ || 343 ||
[Analyze grammar]

viṣñudharmāgnipurāñayoḥ |
gandhānnavarabhakṣyāṃś ca srajo vāsāṃsi bhūṣañam |
dattvā tu devadevāya taccheṣāñy upabhuñjate || 344 ||
[Analyze grammar]

gāruḍe |
pādodakaṃ piben nityaṃ naivedyaṃ bhakṣayed dhareḥ |
śeṣāś ca mastake dhāryā iti vedānuśāsanam || 345 ||
[Analyze grammar]

ṣaṣṭhaskandhe puṃsavanavrataprasaṅge |
udvāsya devaṃ sve dhāmni tan niveditam agrataḥ |
adyād ātmaviśuddhyarthaṃ sarvakāmārthasiddhaye || 346 ||
[Analyze grammar]

aṣṭamaskandhe ca payovrataprasaṅge niveditaṃ tadbhaktāya dadyād bhuñjīta vā svayam || 347 ||
[Analyze grammar]

gautamīyatantre |
śuklopacārasambhārair nityaśo harim arcayet |
nivedya kṛṣñāya vidhivad annaṃ bhuñjīta tat svayam |
athavā sātvate dadyād yadi labhyate bhaktitaḥ || 348 ||
[Analyze grammar]

śaratpradīpe ca |
bhaktakṣañakṣaño devaḥ smṛtiḥ sevā svaveśmani |
svabhojyasyārpañaṃ dānaṃ phalam indrādidurlabham || 349 ||
[Analyze grammar]

dṛṣṭvā mahāprasādānnaṃ tat prāṃ natvābhimantrayet |
sveṣṭanāmnā tato mūlamanunā vārasaptakam || 350 ||
[Analyze grammar]

dharmarājādibhāgaṃ cāpāsya śrīcarañāmṛtam |
tulasīṃ cātra nikṣipya ślokān saṅkīrtayed imān || 351 ||
[Analyze grammar]

yasyocchiṣṭaṃ hi vāñchanti brahmādyā ṛṣayo 'malāḥ |
siddhādyāś ca hares tasya vayam ucchiṣṭabhojinaḥ || 352 ||
[Analyze grammar]

kiṃ ca |
yasya nāmnā vinaśyanti mahāpātakarāśayaḥ |
tasya śrīkṛṣñadevasya vayam ucchiṣṭabhojinaḥ || 353 ||
[Analyze grammar]

ucchiṣṭabhojinas tasya vayam adbhutakarmañaḥ |
yo bālyalīlayā tāṃs tān pūtanādīn apātayat || 354 ||
[Analyze grammar]

ekādaśaskandhe |
tvayopabhuktasraggandhavāso 'laṅkāracarcitāḥ |
ucchiṣṭabhojino dāsās tava māyāṃ jayemahi || 355 ||
[Analyze grammar]

yato 'mṛtopastarañam asīty uktvā yathāvidhi |
pañca prāñāhutīḥ kṛtvā bhuñjīta purataḥ prabhoḥ || 356 ||
[Analyze grammar]

śrīviṣñupurāñe aurvasagarasaṃvāde praśastaratnapāñis tu bhuñjīta prayato gṛhī || 357 ||
[Analyze grammar]

puñyagandhau śastamālyadhārī caiva nareśvara |
naikavastradharo 'thārdrapāñipādo mahīpate || 358 ||
[Analyze grammar]

viśuddhavadanaḥ prīto bhuñjīta na vidiṃmukhaḥ |
prāṃmukhodaṃmukho vāpi na caivānyamanā naraḥ || 359 ||
[Analyze grammar]

dattvā tu bhaktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī |
praśastaśuddhapātre tu bhuñjītākupito dvijaḥ || 360 ||
[Analyze grammar]

nāsandisaṃsthite pātre nādeśe ca nareśvara |
nākāle nātisaṅkīrñe dattvāgraṃ ca naro 'gnaye |
nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate || 361 ||
[Analyze grammar]

madhvambhudadhisarpibhyaḥ saktubhyaś ca vivekavān |
aśnīyāt tanmayo bhūtvā pūrvaṃ tu madhuraṃ rasam || 362 ||
[Analyze grammar]

lavañāmle tathā madhye kaṭutiktādikāṃs tataḥ |
prāg dravaṃ puruṣo 'śnīyān madhye kaṭhināśanam || 363 ||
[Analyze grammar]

ante punar dravāśī tu balārogye na muñcati |
pañcagrāsaṃ mahāmaunaṃ prāñādyāpyāyanāya tat || 364 ||
[Analyze grammar]

bhuktvā samyag athācamya prāṃmukhodammukho 'pi vā |
yathāvat punar ācāmet pāñī prakṣālya mūlataḥ || 365 ||
[Analyze grammar]

svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ |
abhīṣṭadevatānāṃ tu kurvīta smarañaṃ naraḥ || 366 ||
[Analyze grammar]

agastir agnir baḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam |
sukhaṃ ca me tatpariñāmasambhavaṃ yacchantv arogo mama cāstu dehe || 367 ||
[Analyze grammar]

viṣñuḥ samastSTARTriyadehadehī pradhānabhūto bhagavān yathaikaḥ |
satyena tenāttam aśeṣam annam ārogyadaṃ me pariñāmam etu || 368 ||
[Analyze grammar]

ity uccārya svahastena parimṛjya tathodaram |
anāyāsapradāyīni kuryāt karmāñy atandritaḥ || 369 ||
[Analyze grammar]

kaurme vyāsagītāyām |
prāṃmukho 'nnāni bhuñjīta sūryābhimukham eva vā |
āsīnaḥ svāsane siddhe bhūmyāṃ pādau nidhāya ca || 370 ||
[Analyze grammar]

āyuṣyaṃ prāṃmukho bhuṅkte yaśasyaṃ dakṣiñāmukhaḥ |
śriyaṃ pratyaṃmukho bhuṅkte ṛtaṃ bhuṅkte udaṃmukhaḥ || 371 ||
[Analyze grammar]

pañcārdro bhojanaṃ kuryād bhūmau pātraṃ nidhāya ca |
upavāsena tat tulyaṃ manur āha prajāpatiḥ || 372 ||
[Analyze grammar]

upalipte śucau deśe pādau prakṣālya vai karau |
ācamyārdrānano 'krodhaḥ pañcārdro bhojanaṃ caret || 373 ||
[Analyze grammar]

mahāvyāhṛtibhis tv annaṃ parivāryodakena tu |
amṛtopastarañam asītyapośānakriyāṃ caret || 374 ||
[Analyze grammar]

svāhāprañavasaṃyuktāṃ prāñāyety āhutiṃ tataḥ |
apānāya tato hutvā vyānāya tadanantaram || 375 ||
[Analyze grammar]

udānāya tataḥ kuryāt samānāyeti pañcamīm |
vijñāya tattvam eteṣāṃ juhuyād ātmani dvijāḥ || 376 ||
[Analyze grammar]

śeṣam annaṃ yathākāmaṃ bhuñjīta vyañjanair yutam |
dhyātvā tanmanasā devam ātmānaṃ vai prajāpatim || 377 ||
[Analyze grammar]

amṛtāpidhānam asīty upariṣṭād apaḥ pibet || 378 ||
[Analyze grammar]

kiṃ ca tatraiva |
yad bhuṅkte veṣṭitaśirā yac ca bhuṅkte vidiṃmukhaḥ |
sopānatkaś ca yad bhuṅkte sarvaṃ vidyāt tad āsuram || 379 ||
[Analyze grammar]

nārdharātre na madhyāhne nājīrñaṃ nārdravastradhṛk |
na ca bhinnāsanagato na yāne saṃsthito 'pi vā || 380 ||
[Analyze grammar]

na bhinnabhājane caiva na bhūmyāṃ na ca pāñiṣu |
anārogyam anāyuṣyam asvargyaṃ cātibhojanam |
apuñyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet || 381 ||
[Analyze grammar]

kiṃ ca na vāmahastenoddhṛtya pibed vaktreña vā jalam || 382 ||
[Analyze grammar]

viṣñusmṛtau |
pibataḥ patate toyaṃ bhājane mukhanirgayam |
abhojyaṃ tad bhaved annaṃ bhuktvā cāndrāyañaṃ caret || 383 ||
[Analyze grammar]

mārkañḍeye |
bhuñjītānnaṃ ca taccitto hy antarjāsu sadā naraḥ |
upaghātād ṛte doṣānnānnasyodīrayed budhaḥ || 384 ||
[Analyze grammar]

anyatra ca |
hastādṛte'mbunānyenān aśnan pātrād ṛte pibet |
dakṣiñaṃ tu parityajya vāme nīraṃ nighāpayet |
abhojyaṃ tad bhaved annaṃ pānīyaṃ ca surāsamam || 385 ||
[Analyze grammar]

tṛpto dadyād dhi tadannaṃ śeṣaṃ durgatatṛptaye || 386 ||
[Analyze grammar]

samyag ācamya dakṣāṅghrer aṅguṣṭhe vāri nikṣipet || 387 ||
[Analyze grammar]

tataḥ saṃsmṛtya santuṣṭaḥ puṣṭidām iṣṭadevatām |
sannikṛṣṭair vṛtaḥ śiṣṭair japed annapater manūn |
annapate'nnasya no dehi || 388 ||
[Analyze grammar]

ity ādi |
bhakṣayed atha tāmbūlaṃ prasādaṃ vallavīprabhoḥ |
śiṣṭair iṣṭair japed divyaṃ bhagavan nāmamaṅgalam || 389 ||
[Analyze grammar]

vārāhe |
yo mamaivārcanaṃ kṛtvā tatra prāpañam uttamam |
śeṣam annaṃ śam aśnāti tataḥ saukhyataraṃ nu kim || 390 ||
[Analyze grammar]

skānde |
tavopahāraṃ bhuktvā yaḥ sevate yajñapūruṣam |
sevitaṃ tena niyataṃ puroḍāśo mahādhiyā || 391 ||
[Analyze grammar]

kiṃ ca tatraiva |
śaṅkhodakaṃ tīrthavarād variṣṭhaṃ pādodakaṃ tīrthagañād gariṣṭham |
naivedyaśeṣaṃ kratukoṭipuñyaṃ nirmālyaśeṣaṃ vratadānatulyam || 392 ||
[Analyze grammar]

naivedyaśeṣaṃ tulasīvimiśraṃ viśeṣataḥ pādajalena siktam |
yo 'śnāti nityaṃ purato murāreḥ prāpnoti yajñāyutakoṭipuñyam || 393 ||
[Analyze grammar]

ṣaḍbhir māsopavāsais tu yat phalaṃ parikīrtitam |
viṣñor naivedyaśeṣe yat phalaṃ tad bhuñjatāṃ kalau || 394 ||
[Analyze grammar]

kiṃ ca tatra śrīśālagrāmaśilāmāhātmye |
bhaktyā bhunakti naivedyaṃ śālagrāmaśilārpitam |
koṭiṃ makhasya labhate phalaṃ śatasahasraśaḥ || 395 ||
[Analyze grammar]

brahmavārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ |
bhoktavyaṃ viṣñunaivedyaṃ nātra kāryā vicārañā || 396 ||
[Analyze grammar]

bhuktvānyadevanaivedyaṃ dvijaś cāndrāyañaṃ caret |
bhuktvā keśavanaivedyaṃ yajñakoṭiphalaṃ labhet || 397 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
agniṣṭomasahasrais tu vājapeyaśatair api |
tat phalaṃ prāpyate nūnaṃ viṣñor naivedyabhakṣañāt || 398 ||
[Analyze grammar]

hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ |
pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ || 399 ||
[Analyze grammar]

kiṃ ca |
pāvanaṃ viṣñunaivedyaṃ surasiddharṣibhiḥ smṛtam |
anyadevasya naivedyaṃ bhuvattvācāndrāyañaṃ caret || 400 ||
[Analyze grammar]

koṭiyajñais tu yat puñyaṃ māsopoṣañakoṭibhiḥ |
tat phalaṃ prāpyate pumbhir viṣñor naivedyabhakṣañāt || 401 ||
[Analyze grammar]

tulasyāś ca rajojuṣṭaṃ naivedyasya ca bhakṣañam |
nirmālyaṃ ca dhṛtaṃ yena mahāpātakanāśanam || 402 ||
[Analyze grammar]

bṛhadviṣñupurāñe |
naivedyaṃ jagadīśasya annapānādikaṃ ca yat |
brahmavan nirvikāraṃ hi yathā viṣñus tathaiva tat || 403 ||
[Analyze grammar]

vikāraṃ ye prakurvanti bhakṣañe tad dvijātayaḥ || 404 ||
[Analyze grammar]

kuṣṭhavyādhisamāyuktāḥ putradāravivarjitāḥ |
nirayaṃ yānti te viprā yasmān nāvartate punaḥ || 405 ||
[Analyze grammar]

viṣñudharmottare |
navam annaṃ phalaṃ puṣpaṃ nivedya madhusūdane |
paścād bhuṅkte svayaṃ yaś ca tasya tuṣyati keśavaḥ || 406 ||
[Analyze grammar]

brahmāñḍapurāñe |
mukundāśanaśeṣaṃ tu yo hi bhuṅkte dine dine |
sikthe sikthe bhavet puñyaṃ cāndrāyañaśatādhikam || 407 ||
[Analyze grammar]

anyatrāpi ekādaśīsahasrais tu māsopoṣañakoṭibhiḥ |
tat phalaṃ prāpyate pumbhir viṣñor naivedyabhakṣañāt || 408 ||
[Analyze grammar]

iti |
tato yathoktam ācamya tāmbūlādi vibhajya ca |
mahāprasādaṃ dāsyena gṛhñīyāt prayataḥ svayam || 409 ||
[Analyze grammar]

tathā ca navamaskandhe śrīmadambarīṣacarite |
kāmaṃ ca dāsye na tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ || 410 ||
[Analyze grammar]

naivedyabhakṣañe yac ca nirmālyagrahañe ca yat |
māhātmyam ādau likhitaṃ jñeyaṃ sarvam ihāpi tat || 411 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Mahāprasāda-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: