Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVI

anucarā ūcuḥ |
deva paśyātra saṃgrāmalagnasīmāntabhūbhṛtām |
kacanti hetisaṃghātā visaranti balāni ca || 1 ||
[Analyze grammar]

hatānhatānabhimukhānvīrānvīraiḥ sahasraśaḥ |
āropyāropya khaṃ yānti paśya paśyāṅganārathaiḥ || 2 ||
[Analyze grammar]

vijigīṣoḥ punaḥ prāpte saṃkaṭe prakaṭe raṇe |
dharmyaṃ virājate yuddhaṃ yauvane surataṃ yathā || 3 ||
[Analyze grammar]

lokairaninditā lakṣmīrārogyaṃ śrīsamanvitam |
dharmyaṃ yuddhaṃ parārthena jīvitasyottamaṃ phalam || 4 ||
[Analyze grammar]

avirodhena dharmasya yuddhe saṃmukhamāgatam |
yodhānurūpaṃ yo hanti śūraḥ svargyaḥ sa netaraḥ || 5 ||
[Analyze grammar]

hastasthitāsivaranīlasarojadāmaśyāmo hayotthaghanareṇuniśāgamo'tra |
ālokaya kramaṇameṣa kathaṃ karoti pronnāmahetibharabhūṣaṇabhāji lakṣmyāḥ || 6 ||
[Analyze grammar]

ete kacanti śaraśaktigadābhuśuṇḍīśūlāsikuntapaṭutomaracakrapūrṇāḥ |
tāpāḥ satāṇḍavakacapracale cale'bdhau dehena valgati bhuvīva phaṇīndrasaṃghāḥ || 7 ||
[Analyze grammar]

paśyāmbaraṃ balavadambudharābdhipūrṇaṃ paśyāmbaraṃ taralatārakatārahāram |
paśyāmbaraṃ sughanasaktamasaikasāraṃ paśyāmbaraṃ viśadacandrakarāvasiktam || 8 ||
[Analyze grammar]

yatrānekasurāsurāspadaghaṭā tārāpadeśaṃ gatā ṛkṣāṇāṃ ca yadāspadaṃ visaratāṃ sarvonnatānāṃ ca yat |
tasmiñchūnyamiti pratītiradhunāpyastaṃ gatā nāmbare ko'nyo mārjayituṃ jano'jñaracitaṃ lokāpavādaṃ kṣamaḥ || 9 ||
[Analyze grammar]

meghāṭopaiḥ pralayadahanairadripakṣābhighātaistārāpūrairamaraditijakṣubdhasaṃgrāmasaṃghaiḥ |
vyomādyāpi prakṛtivikṛtiṃ nāma nāyātyasaṃkhyairantaḥ sārāśayaguṇavatāṃ lakṣyate no mahimnaḥ || 10 ||
[Analyze grammar]

āndolayasyaviralaṃ gaganārkamaṅke nārāyaṇaṃ ca śaśinaṃ ca tathetarāṇi |
tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ || 11 ||
[Analyze grammar]

ākāśa kāśasi tu yatra śaśāṅkabimbaṃ tvatkīrṇakajjalatamo malino'sitatvam |
saṅgānna yannayasi tatkhalu citramuccaiḥ ko nāma vāntaramalaṃ malinīkaroti || 12 ||
[Analyze grammar]

pūrṇasyāpi jagaddoṣaiḥ sarvadaivāvikāriṇaḥ |
khasya manye budhasyeva sukhaṃ sarvārthaśūnyatā || 13 ||
[Analyze grammar]

kalpābhradrumavīrudunnatidṛśāṃ kartāsi dhartāsi ca ākāśendughanārkakinnaramarutskandhāmarāṇāmapi |
sarvaṃ ramyamasaṃkulāśaya samasvacchasvabhāvasya te yattvetaddahanatvamaṅga tadaho mukhyāya khedāya naḥ || 14 ||
[Analyze grammar]

ākāśa kāśamasi nirmalamacchamuccairādhāra unnatatayottamamuttamānām |
tvāmetya kiṃtu viralaṃ karakāghano'yaṃ lokaṃ vimardayati tena paro'si nīcaiḥ || 15 ||
[Analyze grammar]

ākāśa karṣakaṣa eva nikarṣaṇaṃ te manye ciraṃ samacitaṃ na tu kiṃcidanyat |
śūnyo'si yajjaladhararkṣavimānacandrasūryānilānvahasi bhāsi na cārthaśūnyaḥ || 16 ||
[Analyze grammar]

ahni prakāśamasi raktavapurdinānte yāmāsu kṛṣṇamatha cākhilavasturiktam |
nityaṃ na kiṃcidapi sadvahasīti māyāṃ na vyoma vetti viduṣo'pi viceṣṭitaṃ te || 17 ||
[Analyze grammar]

akiṃcano'pi kāryāṇi sādhayatyātatāśayaḥ |
antaḥśūnyamapi vyoma sarvasyonnatikāraṇam || 18 ||
[Analyze grammar]

na tṛṇasalilaṃ naiva grāmo na nāma ca pattanaṃ na ca dalabharasnigdhacchāyastarurna ca satprapā |
tadapi gaganādhvānaṃ sūryaḥ prayāti dine dine viṣamamapi yatprārabdhaṃ tattyajanti na sāttvikāḥ || 19 ||
[Analyze grammar]

yāmā dhvāntapaṭena śītalaruciḥ karpūrapūraiḥ karairarkālokanavāṃśukena divasastāraughapuṣpotkaraiḥ |
dyaurambhodatuṣāravārikusumaiḥ sarvartavo bhūṣayantyete kālakalātmanostribhuvane vyomāṅgaṇaṃ nāthayoḥ || 20 ||
[Analyze grammar]

dhūmābhrareṇutimirārkaniśeśasaṃdhyā tārāvimānagaruḍādrisurāsurāṇām |
kṣobhairapi prakṛtimujjhati nāntarikṣaṃ citrotthitā sthitiraho nu mahāśayasya || 21 ||
[Analyze grammar]

digbhittibaddhamidamūrdhvatalāntarikṣa murvītalaṃ ghanapurācalabhūribhāṇḍam |
vidyādharāmaramahoragajālakāraṃ lokaughasaṃsaraṇasaṃghapipīlikāḍhyam || 22 ||
[Analyze grammar]

kālaḥ kriyā ca bhuvanaṃ bhavanaṃ cirāya nāmādhitiṣṭhata ivopavanaṃ vikāsi |
āśaṅkyate pratidinaṃ nanu naṣṭameva nādyāpi naśyati ca keyamaho nu māyā || 23 ||
[Analyze grammar]

yugalakam |
khaṃ manye pādapādīnāṃ rodhayatyadhikonnatim |
akartureva mahato mahimnodeti kartṛtā || 24 ||
[Analyze grammar]

jagatāṃ yatra lakṣāṇi na bhavantyudbhavanti ca |
tacchūnyamucyate vyoma dhikpāṇḍityamakhaṇḍitama || 25 ||
[Analyze grammar]

vyomanyeva pralīyante vyomataḥ prodbhavanti ca |
gacchatonmattatāmetāmīśvarānyabhidā kṛtā || 26 ||
[Analyze grammar]

āyānti yānti nipatanti tathotpatanti sargaśriyaḥ kaṇaghaṭā iva pāvakotthāḥ |
yatrāmalaṃ tadahamekamanādimadhyaṃ manye khameva na tu kāraṇamīśvarākhyam || 27 ||
[Analyze grammar]

ādhāramāyatataraṃ trijaganmaṇīnāmaṅge bibhartyamitamantaraśeṣavastu |
vyomaiva cidvapurahaṃ parameva manye yatrodayāstamayameti jagadbhramo'yam || 28 ||
[Analyze grammar]

vanāvanau vanacaracārukāminā manoharadrumagahaneṣu gīyate |
ito gireḥ śirasi vilokyate'munā viyoginā pathi vahatā rasākulam || 29 ||
[Analyze grammar]

gītaṃ śrṛṅgatarūccapallavapuṭe niḥśvasya sotkaṇṭhayā kaṃṭhāśliṣṭagirā viyogahatayā vidyādharāṇāṃ striyā |
yannāmātra tadeṣa nātha pathikaḥ socchvāsamākarṇayan dolāndolanayeva cañcaladhiyā no yāti nonūcyate || 30 ||
[Analyze grammar]

gāyatyadriśirastarau dalapuṭe niḥśvasya vidyādharī kākalyā'tilakaṃ viyogavidhurā bāṣpākulaiṣā puraḥ |
nāthotsaṅgagṛhe gṛhītacibukaṃ smeraṃ bhavaccumbanaṃ smṛtvāsvādya rasāyanaṃ hatasamā nītā mayaitā iti || 31 ||
[Analyze grammar]

asyāḥ prāgbhavasatpatiḥ sa muninā śāpena vṛkṣīkṛto varṣadvādaśakaṃ tadeva gaṇayantyeṣaiva sātra sthitā |
gāyatyutkalitā tadeva dayitaṃ taṃ pādapaṃ saṃśritā mārge mārgavihāriṇāṃ vadanato rājanmamaitacchrutam || 32 ||
[Analyze grammar]

paśyaiṣa so'smadavalokanaśāntaśāpo vidyādharo viṭapitāmavamucya bālām |
kaṇṭhekaroti viṭapākṛtivipralambhaistaireva bāhubhiralaṃ sphuṭapuṣpahāsaḥ || 33 ||
[Analyze grammar]

śikhariṇāṃ kariṇāṃ kusumotkaro viṭapiṣu sphuṭaromasu rājate |
gaganavicyutatārakalīlayā śikharameṣa tuṣārasamānayā || 34 ||
[Analyze grammar]

mīnāvalīsarabhasaplutighaṭṭitāmbuvīcīvilolaviruvatkurarīkarālā |
kāveryaho kusumaśuklapaṭā'vabhāti niḥśaṅkaraṅkukulasaṃkulakūlakacchā || 35 ||
[Analyze grammar]

bhātyatra paśya raviṇā kaṭake suvelaśailasya kāñcanaśilā sakalāmalaśrīḥ |
velāvalolavaruṇālayavīcibhaṅgaparyastavāḍavakṛśānukaṇopamānā || 36 ||
[Analyze grammar]

āsannapīnajaladāvalitālayānāṃ gehopaśalyapariphullavanadrumāṇām |
lakṣmīḥ palāśapaṭalāvalitāmbarāṇāṃ ghoṣaukasāṃ samavalokaya parvateṣu || 37 ||
[Analyze grammar]

unnidrapuṣpapaṭupāṇḍurapuṣpakhaṇḍā mandārabhāṇḍaviśikhaṇḍikaraṇḍakacchāḥ |
grāmāḥ prapātajalajālavilāsavādyā valgadguhāgahanagītajanā jayanti || 38 ||
[Analyze grammar]

unnidrakandaladalāntaralīyamānakūjanmadāndhamadhuponmadapāmarāṇām |
manye na sā bhavati tuṣṭirihāmarāṇāṃ yā gokuleṣu girigahvariṇāṃ narāṇām || 39 ||
[Analyze grammar]

bhṛṅgāvadolitalatākulakānanāntargāyatpulindadayitānanadattanetram |
līlākulā gataghṛṇaṃ girigahvareṣu kiṃ ghnanti śatrumiva mugdhamṛgaṃ kirātāḥ || 40 ||
[Analyze grammar]

nānāvikāsikusumotkarasāralabdhavallīdalāvalanaśītalitādhvagāṅgāḥ |
sāmbhaḥprathaprasaraṇena tarattaraṅgā grāmā girīndragahaneṣu jayanti candram || 41 ||
[Analyze grammar]

kūjannirjaravārayaḥ parisaratpronnidratāladrumā helollāsitapuṣpapallavavaladvallīvitānāmbarāḥ |
paryantonnatasālalambijaladā ramyā girigrāmakāścandrāśvatthamitāvaniṃ śaśipurasyodyānabhāgā iva || 42 ||
[Analyze grammar]

āsannapītaghanaghargharameghanādanṛtyacchikhaṇḍinavatāṇḍavaviprakīrṇaiḥ |
grāmāḥ kalāpikulakomalabarhakhaṇḍaiḥ proḍḍīnacandrakamaṇiprakarā jayanti || 43 ||
[Analyze grammar]

pārśvasthacāruśaśimaṇḍalamaṇḍaneṣu viśrāntavāriguruvāridavāraṇeṣu |
grāmeṣu yā giritaṭeṣu vilāsalakṣmī rājyeṣu sā vibhavavatsu kuto viriṃceḥ || 44 ||
[Analyze grammar]

svāmodanandanavanāntarasundareṣu saṃtānakastavakahāsinikuñjakeṣu |
unnidramandramadhupākulapāribhadrasāndradrumeṣvabhirame girigahvareṣu || 45 ||
[Analyze grammar]

hariṇīrāvaramyeṣu hārihārītahāriṣu |
girigrāmeṣu puṣpeṣupureṣviva ratirnṛṇām || 46 ||
[Analyze grammar]

sphāṭikastambhasaṃbhāraramyanirjharavāriṇi |
nṛtyantyetāḥ śikhaṇḍinyaḥ paśyāsmingrāmagahvare || 47 ||
[Analyze grammar]

śikhaṇḍinyo vilāsinyaḥ puṣpabhāranatā latāḥ |
atra nṛtyanti kuñjeṣu raṇanirjharapuṣkare || 48 ||
[Analyze grammar]

hārītahāriharitopavanadrumāsu vāpīpramāṇaraṇitāmalakākalīṣu |
grāmasthalīṣu girigahvaragopitāsu manye mudaiṣa ramate svarasena kāmaḥ || 49 ||
[Analyze grammar]

śrīmadvṛttamahāśayātapaharaproccairgabhīrākṛte bhūbhṛnmūrdhasu bhūṣaṇaṃ bhavasi bho bhūme rasaikāspadam |
etattu kṣapayenmanāṃsi yadidaṃ megha tvayā varṣatā harṣādūṣarapalvalasthalataruṣvambhovibhāgakramaḥ || 50 ||
[Analyze grammar]

nityaṃ snāsi sutīrthavārivisarairuccaiḥpadastho'mbudaḥ śuddhaḥ sanvipināvanau nivasasi prārabdhamaunavrataḥ |
riktasyāpyatikāntireva bhavataḥ kāyāśrayā lakṣyate protthāyāśanimātanoṣi kimidaṃ tucchaṃ tavāceṣṭitam || 51 ||
[Analyze grammar]

vastvasthānagataṃ sarvaṃ śubhamapyaśubhaṃ bhavet |
durmeghaṃ sthānamāsādya vāri tvasitatāṃ gatam || 52 ||
[Analyze grammar]

aho nu meghena jalaṃ vimuktamaho nu toyena vipūritā bhūḥ |
aho nu bhūmau paripoṣitaśca jalairdhanāḍhyaiḥ praṇayīva dīnaḥ || 53 ||
[Analyze grammar]

nairghṛṇyamasthairyamathāśucitvaṃ rathyācaratvaṃ parikutsitatvam |
śvabhyo gṛhītaṃ kimu nāma mūrkhaimūrkhebhya evātha śunā na jāne || 54 ||
[Analyze grammar]

guṇaiḥ katipayaireva bahudoṣo'pi kasyacit |
upādeyo bhavatyeva śauryasaṃtoṣabhaktibhiḥ || 55 ||
[Analyze grammar]

unmattamattapatanonmukhadhāvamānamānādhikānviṣayavīthiṣu dattamūrtiḥ |
yanmanyate tṛṇalavāgra vilokayecchāsattvaṃ jaḍatvamuta vāsya vicāryatāṃ tat || 56 ||
[Analyze grammar]

kolāhalaḥ samāne'pi tiryaktve kṣubdhamānasaiḥ |
anyathā sahyate siṃhairmīlitairanyathā śvabhiḥ || 57 ||
[Analyze grammar]

nityāśuce priyajane bhaṣaṇaikaniṣṭha rathyāntarabhramaṇanītasamastakāla |
kauleyakāśayasamānatayaiva manye mūrkheṇa kenacidaho bata śikṣitosi || 58 ||
[Analyze grammar]

nityaṃ sarvaṃ jagadasadṛśaṃ kurvatoccairvidhātrā dauhitre'smiñchuni samadṛśe nirmitaṃ sarvameva |
vāso'medhyāvakarakuhare bhojanaṃ gūthapūyaṃ sarvāloke kuratikuratiḥ sarvanindyaṃ śarīram || 59 ||
[Analyze grammar]

त्वत्तः कोऽधम इत्युदीरितवते श्वोवाच हासान्वितं मत्तो मौर्ख्यममेध्यमान्ध्यमशुभं यः सेवते सोधिकः शौर्यं भक्तिरकृत्रिमा धृतिरिति श्रीमान्गुणो योस्ति मे मूर्खादेष गुणः प्रयत्ननिचयैरन्विष्य नो लभ्यते ॥ ६० ॥ tvattaḥ ko'dhama ityudīritavate śvovāca hāsānvitaṃ matto maurkhyamamedhyamāndhyamaśubhaṃ yaḥ sevate sodhikaḥ śauryaṃ bhaktirakṛtrimā dhṛtiriti śrīmānguṇo yosti me mūrkhādeṣa guṇaḥ prayatnanicayairanviṣya no labhyate || 60 ||
[Analyze grammar]

bhuṅkte'medhyamamedhya eva ramate nityaṃ mahāvaskare tūṣṇīmatti sacetanaṃ kṛtaratirniścetanaṃ kṛntati |
sarvairetya rate śunīvivalite loṣṭairjanaistāḍyate dhātrā khelasamanvitasthitiralaṃ loke kṛto neśvaraḥ || 61 ||
[Analyze grammar]

liṅgasyordhvaṃ raṭatkāka ātmānaṃ darśayatyayam |
sarvādhaḥpātakottuṅgagataṃ paśyata māmiti || 62 ||
[Analyze grammar]

kākaka kaṭukalkārava kavalitaguṇakardame bhramansarasi |
antarayasi madhuparavaṃ yadato me śirasi phalabhūtaḥ || 63 ||
[Analyze grammar]

kavalayati narakanikaraṃ pariharati mṛṇālikāṃ dhvāṅkṣaḥ |
yadato'stu mā smayaste svabhyastaṃ sarvadā svadate || 64 ||
[Analyze grammar]

vividhavanakusumakesaradhavalavapurhasa iva dṛṣṭaḥ |
kākaḥ kṛmikulakavalaṃ klinnamatho kavalayan jñātaḥ || 65 ||
[Analyze grammar]

tulyavarṇacchadaiḥ kṛṣṇaḥ saṃgataiḥ kila kokilaiḥ |
kena vijñāyate kākaḥ svayaṃ yadi na bhāṣate || 66 ||
[Analyze grammar]

araṇyānyā mṛdaḥ sthāṇau sthitaḥ kāko nirīkṣate |
caityāddaśadiśaścoro niśi supte jane yathā || 67 ||
[Analyze grammar]

sarabhasasārasavidalatpuṣkaramakarandasundare sarasi |
kathamiha viharati kākaḥ sphuradavakaranikaradhūsaraskandhaḥ || 68 ||
[Analyze grammar]

hā kaṣṭamiṣṭavapuṣi sphuṭapuṇḍarīkakośe kaṣāhananayogyamukhaḥ piśācaḥ |
paśyaiṣa kāka upaviśya kupalvale'smin līlāḥkaroti vividhāḥ saha rājahaṃsaiḥ || 69 ||
[Analyze grammar]

he kāka karkaśarava krakacaikacihna tādṛksvaśaṅkanamapi kva nu te'dya yātam |
kasmādanarthakamidaṃ pikapākamekaputrāśayā tadapi te hyupahāsasiddhyai || 70 ||
[Analyze grammar]

ālokya paṅkajavane savilāsavantaṃ kākaṃ kalaṅkasadṛśaṃ bhṛśamāraṭantam |
hā kaṣṭaśabdaśatanaṣṭaviceṣṭito yo no roditi krakacakena vidāryatāṃ saḥ || 71 ||
[Analyze grammar]

viśarāruśarārumaye vakamadgughane ca palvale capalāḥ |
syuryadi kauśikakākāstatsyādeṣā samanvitā goṣṭhī || 72 ||
[Analyze grammar]

kokilaḥ kākasaṃghātaiḥ samasaṃvaraṇākṛtiḥ |
gaditairvyaktatāmeti sabhāyāmiva paṇḍitaḥ || 73 ||
[Analyze grammar]

mṛdukusumāṅkuradalanaṃ soḍhumalaṃ kokilasya kusumalatā |
na tu kaṅkagṛdhramadgukabakakukkuṭavāyasādīnām || 74 ||
[Analyze grammar]

śrotrotsavaṃ tava kalaṃ kalakaṇṭha ko'tra nādaṃ śrṛṇoti rativigrahasaṃdhidūtam |
kākairulūkakalahairiha gulmakeṣu kreṃkāragharghararavaiḥ śrutirāgatāstam || 75 ||
[Analyze grammar]

vācākomalayā sukokilaśiśuḥ kalyāṇakalpāṃ kathāṃ sarvāvarjanamārjavena kurute yāvatpuro rāgiṇām |
tāvanmattanayo'yamityavirataṃ drāṃkārabhīmāravairdhvāṃkṣeṇopavane nipatya nabhasaḥ sarve kṛtā nīrasāḥ || 76 ||
[Analyze grammar]

kiṃ kiṃ kokila kūjasi drutaravaṃ harṣātsamullāsitaṃ grīvākoṭarataḥ praveśaya punarmā bhūcciraṃ te bhramaḥ |
uddāmaiḥ kusumairnirantarataraṃ nedaṃ madhorjṛmbhitaṃ hemaṃtena kṛtāstuṣāranikaraiḥ śuṣkā amī pādapāḥ || 77 ||
[Analyze grammar]

kūjatkokila komalaṃ kalaravairnityaṃ praśastākṛte kenedaṃ bata śikṣitosi vacanaṃ duḥkhapradaṃ durbhagam |
caitre citranavāṅkure virahiṇī vakti tvayā yātmanaḥ kasyāyaṃ madhurityatastava tavetyuktaṃ tvaroccaistaroḥ || 78 ||
[Analyze grammar]

maunaspandavihāravarṇavapuṣāṃ sāmye'pi kākavraje'kākaḥ kokila eṣa kāntiruciro dūrātparijñāyate |
madhye mūrkhajanasya paṇḍita iva svākārabhavyakriyaḥ sarvo hi prathimānameti sadṛśasvāntaścamatkārataḥ || 79 ||
[Analyze grammar]

bhrātaḥ kokila kūjitairalamalaṃ nāyātyanarghyo guṇastūṣṇīmāsva viśīrṇaparṇapaṭalacchanne kvacitkoṭare |
uddāmadrumakandare kaṭuraṭatkākāvalīsakulaḥ kāloyaṃ śiśirasya saṃprati sakhe nāyaṃ vasaṃtotsavaḥ || 80 ||
[Analyze grammar]

citraṃ mātarameṣa kokilaśiśuḥ saṃtyajya kākīṃ gataḥ saiṣainaṃ tudatīti yāvadahamapyācintayāmi kṣaṇam |
tāvatso'pi tathāśu mātṛsadṛśaṃ śliṣṭo rasādvardhituṃ yāmāyāti diśaṃ svabhāvasubhagaḥ saivāsya māhātmyadā || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: