Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVII

sahacarā ūcuḥ |
paśyādrisānāviva bimbitaṃ svaṃ puraḥsaro mārapuraḥsaro yaḥ |
kahlārapadmotpalajālanālalaladvicitrāravapakṣivītam || 1 ||
[Analyze grammar]

vikāsitoddaṇḍasahasrapatrakośasthalasthoddhṛrarājahaṃsam |
pīṭhadvirephadvijalokajuṣṭaṃ bhuvīva gehaṃ kamalāsanasya || 2 ||
[Analyze grammar]

ākīrṇasīkarakarāladigantarāle phullotpalābjapaṭalodarareṇugauram |
āmodamattamadhupadvijagītigītaṃ yātaṃ vitānakamivāmbaragaṃ vahantam || 3 ||
[Analyze grammar]

kvacittarattārataraṅgabhaṅgaṃ kvacidviṣadbhūrivirāvibhṛṅgam |
kvacidgabhīrāmalavārisuptaṃ kvacitsarojojjvalapuṣpaguptam || 4 ||
[Analyze grammar]

kaṇāṇumuktājalatāpaṭālaṃ tīreṣu siṃhe sulatāsuṭālam |
taraṅganirdhūtaśilograkacchaṃ mahītalākāśamanantakaccham || 5 ||
[Analyze grammar]

taḍitprakāśodaramasyameghanunnālajātottharajaḥprabhābhiḥ |
pṛṣadbharadhvāntamayaikadeśaṃ saṃdhyāmbarābhogamivāprakāśam || 6 ||
[Analyze grammar]

vātāvakīrṇaśaradambudakhaṇḍakhaṇḍaṃ vyomeva kevalasamīraṇamāvṛtāṅgam |
hasairlasadvisalatākavalālasāṃsaiḥ kālena saṃcayakṛtairiva candrabimbaiḥ || 7 ||
[Analyze grammar]

āmodamandamakarandakarālavātavyādhūtapaṅkapuṭapāṭanapāṭavena |
udyanmahāpaṭapaṭā vayatīva lekhā kṣubhyatkhagāśritalatojjhitapuṣpavarṣam || 8 ||
[Analyze grammar]

vellanmahākamalapallavatālavṛntasaṃvījitaṃ valitacāmaracāruphenam |
rājāyamānamalikokilagītagītaṃ sahṛttapaṅkajalatālalitāṅganaugham || 9 ||
[Analyze grammar]

bhṛṅgāgrabhājanamanoharahārigītaṃ rājīvareṇuraṇakīrṇapiśaṅgatoyam |
ḍiṇḍīrapiṇḍaparipāṇḍurapuṇḍarīkakhaṇḍopamaṇḍitataṭopavanāvataṃsam || 10 ||
[Analyze grammar]

viviktahṛdayāmbhojaṃ hṛdayāhlādanaṃ param |
rasavatsvādu bhātīdaṃ saraḥ satsaṃgamopamam || 11 ||
[Analyze grammar]

bimbitena maruvyomnā bhātīdaṃ saumya nirmalam |
śāstrārthapariṇāmena mahatāmiva mānasam || 12 ||
[Analyze grammar]

kiṃcillakṣyamapaśyāmaṃ pṛṣatparuṣamārutam |
himābhramiva bhātīdaṃ saraḥ sarasasārasam || 13 ||
[Analyze grammar]

yathedaṃ brahmaṇo dṛśyamavikārādi netarat |
yathāmbhasi taraṅgādi rājanpṛthagiva sthitam || 14 ||
[Analyze grammar]

ātmanaivohyamānānāṃ cakrāvartavidhāyinām |
jaḍāśayānāṃ viṣamā hā kallolaparamparā || 13 ||
[Analyze grammar]

kūpavāpīsarobdhīnāṃ dṛśyate yādṛgantaram |
nārīpuruṣatoyānāṃ vijñeyaṃ tādṛgantaram || 16 ||
[Analyze grammar]

jantorivāsya manaso jalajātibandhajīrṇasya jarjaradaśālaharībhrameṇa |
āvartavṛttivalitānyatisaṃtatāni ko nāma saṃkalayituṃ kamalāni śaktaḥ || 17 ||
[Analyze grammar]

citraṃ vijṛmbhitamaho jaḍasaṃgamasya padmopi yannijaguṇānaguṇānivaiṣaḥ |
antaḥ pragopayati kaṇṭhatale niveśya sarvasya darśayati durbhagakaṇṭakaugham || 18 ||
[Analyze grammar]

sacchidrairadṛḍhaiḥ sūkṣmairgopitairjāḍyasaṃyutaiḥ |
analpairapi niḥsāraiḥ padmasyeva guṇairalam || 19 ||
[Analyze grammar]

mahatāṃ kulapadmānāṃ guṇasaundaryaśālinām |
prabhāvaṃ nāsti saṃkhyātuṃ vāsukerapi śaktatā || 20 ||
[Analyze grammar]

harivakṣogatā lakṣmīrapi śobhārthameva yat |
bibharti kamalaṃ haste kānyāśaṃsādhikā bhavet || 21 ||
[Analyze grammar]

sitāsitābhyāṃ rūpābhyāṃ kamalotpalakhaṇḍayoḥ |
vaisādṛśyaṃ bhavetkiṃtu samā jaḍajaḍaitayoḥ || 22 ||
[Analyze grammar]

sāmyaṃ na phullavipinena saraḥsu yāti vyomnā na tārakayutena na cenduvṛndaiḥ |
nṛtyadvadhūvihasitānanaśobhayaiti phullasya paṅkajavanasya navoditā śrīḥ || 23 ||
[Analyze grammar]

yeṣāṃ puṣpalatāsvādairananyamanasāṃ gatam |
bhṛṅgāṇāmāyurāyāmi ta eva subhagottamāḥ || 24 ||
[Analyze grammar]

cūtacārucamatkāraṃ cañcarīkāścaranti ye |
ta eva sacamatkārā itare jātipūraṇam || 25 ||
[Analyze grammar]

mattā madhumadāmodaiḥ puṣkareṣu raṇanti ye |
tuṣṭānāmitarasvādairbhramarāṇāṃ hasanti te || 26 ||
[Analyze grammar]

yenoṣitaṃ virutamullasitaṃ prasuptaṃ padmodareṣu śaśikoṭarakomaleṣu |
bhṛṅgaḥ sa eṣa śiśire viraseṣu bhāvaṃ kaṣṭaṃ kariṣyati kathaṃ tarupuṣpakeṣu || 27 ||
[Analyze grammar]

aphullamallikoddāmamukulopari ṣaṭpadaḥ |
dṛśyate kālarudreṇa śūle prota ivāndhakaḥ || 28 ||
[Analyze grammar]

āsvādayanvividhapuṣpamadhūni bhṛṅga nityaṃ bhramansakalaśailalatāgṛheṣu |
nādyāpi tuṣyasi kimaṅga durāśayo'si manye na sāramupagacchasi vā vanebhyaḥ || 29 ||
[Analyze grammar]

kamalakulakavalakovida gaccha saro madhupa mā rūḍham |
badaradarīṣu vidīrṇaṃ dehaṃ kuru kaṇṭakakrakacaiḥ || 30 ||
[Analyze grammar]

atasīkusume kuvalayadalavalaye vikasite ca tāpicche |
parabhāgamehi madhunā tāsu visadṛśīva paṇḍitaḥ puruṣaḥ || 31 ||
[Analyze grammar]

paśyaiṣā nābhinalinīkesaraiḥ pālitā śriyā |
haṃsamālāmalāvallī sāmagāyanakūjitā || 32 ||
[Analyze grammar]

dolākamalanīḍasthāṃ dṛṣṭvā khe pratibimbitām |
haṃso haṃsīmanusaranmaṇḍale neha cetati || 33 ||
[Analyze grammar]

mā bhūtkasyacidevaiṣā rājanvyasanitā bhṛśam |
paśyaitāṃ bimbitāṃ haṃso haṃsīmanusaranmṛtaḥ || 34 ||
[Analyze grammar]

helayā rājahaṃsena yatkṛtaṃ kalakūjitam |
na tadvarṣaśatenāpi jānātyāśikṣituṃ bakaḥ || 35 ||
[Analyze grammar]

samāneṣvākarākārajāticeṣṭāśanādiṣu |
haṃsasya rājahaṃsasya dūramatyantamantaram || 36 ||
[Analyze grammar]

śuklapakṣasthito vyomni kumudākarabhāsakaḥ |
āhlādayati cetāṃsi haṃsaścandra ivotthitaḥ || 37 ||
[Analyze grammar]

unnālanalinīnālakadalīstambhasaṃkule |
vane viharatāṃ lakṣmīṃ haṃsānāmeti kaḥ khagaḥ || 38 ||
[Analyze grammar]

taraṅgavalayā lolasīkarotkarahāriṇī |
kumudotpalakahlārapuṣpasaṃbhārasundarī || 39 ||
[Analyze grammar]

bhṛṅgalolālakalatā raṇatsārasanūpurā |
vartulāvartanābhīkā caladvīcivilocanā || 40 ||
[Analyze grammar]

pratīkṣamāṇā dayitaṃ rasapūrakaraṃ dharam |
nārīva sarasī cāruhaṃsakābhyāṃ virājate || 41 ||
[Analyze grammar]

he haṃsa madgubakakākaśarārusāre mā tvaṃ sarasyavirataṃ kuru vāsamekaḥ |
āpadyapīha samaśīlavayovacobhiḥ śreyaḥphalā bhavati saṃgatirātmavargaiḥ || 42 ||
[Analyze grammar]

pādākrāntamahebhamastakataṭaḥ padmākaraikālayaḥ kahlārotpalakundacampakalatāsaṃbhogasaubhāgyavān |
bhṛṅgo'pyeṣa vidhervaśena śiśire loṣṭaṃ tṛṇaṃ svādayan śīte śuṣkabakatyaho nu vipadā dainye mano dīyate || 43 ||
[Analyze grammar]

putrasyeha dalodare dyuti tarattāraṃ ciraṃ saṃsmṛtaṃ haṃsasyāṃsavinunnanālagahane saṃcāriṇā bho mayā |
śuklāsāramivābjinī vikirati svaṃ vāribindūtkaraṃ madhyāhne śiśiraṃ vikāsi sahasā mūrghni sphuṭaṃ dṛśyatām || 44 ||
[Analyze grammar]

vyomnīndorivasaumyavāriṇiciraṃ niḥśabdakaṃ sarpato haṃsasyāṃsahatābjanālavalanāniṣkampaṭaṅkakṣataiḥ |
gaṅgāvārivadatra puṣkarapuṭādbrāhmādivāsyopari bhraṣṭā ye jalabindavo jalacarā hṛṣṭāḥ pibantyāśu tān || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: