Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXV

pārśvagā ūcuḥ |
atrottamāśatha latāvalayālayeṣu līlāvilolalalanāḥ kalayanti gītam |
uddāmabhāvarasavismṛtavāsarehā viśramya kiṃnaragaṇāḥ kalakākalīkam || 1 ||
[Analyze grammar]

ete himādrimalayācalavindhyasahyakrauñcā mahendramadhumandaradardurādyāḥ |
dūrasthitā dṛśi sitābhrapaṭā vahanti saṃśuṣkaparṇalavalāñchitaloṣṭalīlām || 2 ||
[Analyze grammar]

amī dūrālokavyavahitamahāvartmanicayāḥ puraḥprākārāṇāṃ kulaśikhariṇo bibhrati vapuḥ |
viśantīrambhodhiṃ kalaya lulitā bhānti saritaḥ paṭasyāntaḥ saktāḥ pratanusitasūtrā iva daśāḥ || 3 ||
[Analyze grammar]

daśāśāḥ śailānāmupari paritaḥ prāvṛtaghanā ghanaśyāmākārāḥ khagakalakalālāpalapitāḥ |
latāmuktaiḥ puṣpairlalitavanalekhābhujalatā hasantyaste rājanbhavanavanitā bhānti purataḥ || 4 ||
[Analyze grammar]

tālītamālabakulākulatuṅgaśṛṅgamekīkṛtākṛti vanaṃ taralaṃ vibhāti |
abhyāhataṃ jalanidhestaralaistaraṅgaistīrāntalagnaghanaśaivalajālakalpam || 5 ||
[Analyze grammar]

itaḥ svapiti keśavaḥ kulamitastadīyadviṣāmito'pi śaraṇārthinaḥ śikharipatriṇaḥ śerate |
ito'pi vaḍavānalaḥ saha samastasaṃvartakairaho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ || 6 ||
[Analyze grammar]

ete jambunadītaṭā ravikarairābhānti hemākhilagrāmāraṇyapurasthalīgiritarusthāṇvagrahāroccayāḥ |
jvālālīvalitābarāṃtaraliho muñcanti bhāsobhitassarvā bhūmipa bhūrihaivamamarāsevyāsti no mānuṣaiḥ || 7 ||
[Analyze grammar]

ete kadambavanakambalamambudābhamābhānti bhāskarapathānugatā vahantaḥ |
asyācalasya vasudheva taṭaṃ tavāstu mā sūryarodhakanabhasthaghanaughaśaṅkā || 8 ||
[Analyze grammar]

eṣo'sau malayo layogralavalīvallīlasaccandanasphītāmodamadādrasena taravo vakre kriyante tribhiḥ |
sajvālodahanākṣasaṃsthitakapoloṣmodayottāṇḍave aṅguṣṭhāṅgulibhiryathoṣṇakakaṇāstaptā yathā yoṣitām || 9 ||
[Analyze grammar]

eṣo'bdhidhautakaladhautataṭādhirūḍhabhogīndrabhogapariveṣṭitacandano'gaḥ |
vidyādharīvadanapaṅkajadīptipuñjahemīkṛtākhilaśilo malayābhidhānaḥ || 10 ||
[Analyze grammar]

kūjatkuñjakaṭhoragahvaranadīkvatkāravatkīcakastambhāḍambaramūkamaukulikulaḥ krauñcācaloyaṃ giriḥ |
etasminprabalākināṃ pracalatāmudvejitāḥ kūjitairudvellanti purāṇarohaṇatarustambheṣu kumbhīnasāḥ || 11 ||
[Analyze grammar]

komalakanakalatālayavilasitalalanāvilolavalayakṛtam |
śravaṇarasāyanapānaṃ vitatamihākarṇayāsya taṭe || 12 ||
[Analyze grammar]

karikaraṭagalitamadajalavalitaścalavīcicañcarīkacayaiḥ |
carvita eṣa kadarthita iva kaṇanikaro virauti vārinidhau || 13 ||
[Analyze grammar]

paśyāmalendurāmṛtanavanītaśarīrasundarīvalitaḥ |
piturutsaṅge kurute jalalīlāṃ kṣīravārinidhau || 14 ||
[Analyze grammar]

nṛtyanti mattakalakokilakākalīkāḥ paśyāmale malayasānuni bālavallyaḥ |
lolālijālanayanāruṇapatrapāṇipuṣpā madhūtsavavilāsaviśeṣavatyaḥ || 15 ||
[Analyze grammar]

vaṃśānāṃ hṛdi parvateṣu jaladhau toyārthinīnāṃ tu ye śuktīnāṃ hṛdaye viśanti samaye varṣāṃbhasāṃ bindavaḥ |
te muktāphalatāṃ vrajanti kariṇāṃ kumbheṣu vānyadbhavet śuddhau mauktikavatsyuruttamaguṇā etāstridhā jātayaḥ || 16 ||
[Analyze grammar]

śaile'bdhau puruṣe'vanau jaladhare bheke śilāyāṃ gaje nānākāradharā bhavanti maṇayaḥ karmāṇi teṣāṃ vibho |
hlādoccāṭanamāraṇajvarabhayabhrāntiprakāśāndhatākhedottāpanabhūnabhogatidṛśo nāśo vidhānaṃ tathā || 17 ||
[Analyze grammar]

vātāyanodaragavākṣakavāṭakakṣādvārānanairiha purāṇyudite paṭhanti |
śvabhrābhrakandaradarīvanaveṇurandhravargeṇa mandara ivāmṛtasindhumindum || 18 ||
[Analyze grammar]

etacchṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhirdṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ |
prāleyādreḥ pratitaṭavanaṃ protpatatyabhramūrdhvaṃ vajrastambho gaganasutalottolanāyeva bhūmeḥ || 19 ||
[Analyze grammar]

gaṅgātaraṅgahimasīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni |
puṣpābhrasaṃvalitapuṣpitakānanāni rājanvilokaya mahendragirestaṭāni || 20 ||
[Analyze grammar]

deśāntareṣu vitatāni vanāntarāṇi puṣpasthalānyupavanānyatha pattanāni |
tīrtheṣu pūtabhuvanāni jalāni dṛṣṭvā daurbhāgyamītirapayāti javānuviddhā || 21 ||
[Analyze grammar]

śrṛṅgāṇi pūritadigantaramaṇḍalāni śvabhrābhrakandaranikuñjakulākulāni |
vyomopamānyapi ca vāridhikuṇḍalāni dṛṣṭvā galanti kukṛtāni bṛhattarāṇi || 22 ||
[Analyze grammar]

ramyāścandanavīthayo hi malaye vindhye madāndhā gajāḥ kailāse nṛpa pādajāti kanakaṃ candraṃ mahendrācale |
divyāścauṣadhayastuṣāraśikhare sarvatra ratnāni vai santyandhākhuvadeṣa jīrṇasadane vyarthaṃ jano jīryate || 23 ||
[Analyze grammar]

sonnataṃ jagadivorutaṭākaṃ vāriṇā vivalitaṃ timireṇa |
prasphuranti ca yugānta ivaitā vidyutaḥ śapharikā iva lolāḥ || 24 ||
[Analyze grammar]

sāvaśyāyāśyānanīhāradhārā dhārodgārānvāridānmādayantaḥ |
śītānītoddāmaromāñcacarcāḥ prodyacchabdaṃ vāntyaho varṣavātāḥ || 25 ||
[Analyze grammar]

hā vāti nīlajaladaprasarānusārī vātaḥ kiranviṭapipallavapuṣpagucchān |
dhīrotkaradrumavanāntaracāracārurāsārasīkarakadambakasārasāraḥ || 26 ||
[Analyze grammar]

mārutāḥ suratakrāntakāntāniḥśvasitairime |
vahanti vṛddhiṃ gandhaṃ ca lavaṃ svargādiva cyutāḥ || 27 ||
[Analyze grammar]

kuvalayakuvalayavikacanakusumalatāvidalanodyatā mṛdavaḥ |
ghanapaṭapāṭanapaṭavo vidhutopavanā vahantyamī pavanāḥ || 28 ||
[Analyze grammar]

saṃdhyābhraleśānupayanti vātā nabhastale komalakampanena |
nṛpāṅgaṇe puṣpavicitralekhānuvāsite bhṛtyavarā ivaite || 29 ||
[Analyze grammar]

kvacitkusumagandhayaḥ kamalavargagandhāḥ kvacitkvacitakusumavarṣiṇo lalitakesarāsāriṇaḥ |
kvacicca himapāṇḍavo haritapītalaśyāmalā vahanti śikharānilāḥ suratamandagharmacchidaḥ || 30 ||
[Analyze grammar]

kvacidhuṃkārakāṃkārairaṅgāranikarānkaraiḥ |
kiṃkarairvikiratyarko mūrkhasaṃsargavāniva || 31 ||
[Analyze grammar]

nararasāyanatṛptivimuktayā pramadayā madayāpitalajjayā |
upagate vapuṣā na viṣahyate viṣavimūrcchanayeva samāyatā || 32 ||
[Analyze grammar]

valitatāmarasā mṛduśīkarāḥ śaśikarotkaravīcivibhedinaḥ |
sadahanā iva tāpamayāḥ puro virahiṇīṣu vanāvanivāyavaḥ || 33 ||
[Analyze grammar]

iha hi pūrvapayodhitaṭāvaṭe vikaṭapatrapaṭāḥ kaṭakītaṭāḥ |
navamadāsavayauvanasaṃśrayāḥ kalaya yānti kathaṃ śabarastriyaḥ || 34 ||
[Analyze grammar]

navarasāsavasāraniśāgamakṣayabhayāturacittatayāṅganā |
tyajati kāntamiyaṃ na manāgapi drutamito valiteva puro'hibhiḥ || 35 ||
[Analyze grammar]

prabhātatūryamukharairdivasairiva tarjitā |
hradyeva sphuṭitā nārī nilīnā dayitorasi || 36 ||
[Analyze grammar]

protphullakiṃśukaiṣā dakṣiṇajaladhestaṭe'tra vanarājī |
jvaliteva jalataraṅgaiḥ paunaḥpunyena sicyate'mbudhinā || 37 ||
[Analyze grammar]

vāsyā niryāntyanilairdhūmā iva kṛṣṇakesarāmbudharāḥ |
aṅgārā iva kusumānyupaśāntāṅgāravacca khagabhṛṅgāḥ || 38 ||
[Analyze grammar]

īdṛśyeva vilokaya vanarājī satyavahninā jvalitā |
giriśirasi tūttarasyāṃ diśi dūre dhūyate ca khe pavanaiḥ || 39 ||
[Analyze grammar]

krauñcācalasya bhuvi mantharameghacakragambhīratāraravanartitabarhiṇīyam |
paśyotthitaṃ tumulamākulavarṣavātavyādhūtapuṣpaphalapallavakānanīyam || 40 ||
[Analyze grammar]

astācale vikaṭakāñcanakūṭakoṭisaṃghaṭṭanasphuṭitajarjaracārusaṃdhiḥ |
kharvaṃ rathaḥ patati sa sma raveḥ sacakracītkāratāratarakūbararāsa eṣaḥ || 41 ||
[Analyze grammar]

bhuvanabhavanaprākāre'drau niśākaramerukaṃ parivikasitaṃ mītaṃ bhāsā malālirupāśritaḥ |
tadiha jagatāṃ vastu śreṣṭhaṃ na kiṃcana vidyate vidhirupahataḥ kuryānno yatkṣaṇena kalaṅkitam || 42 ||
[Analyze grammar]

tribhuvanaharāṭṭahāso bhuvanamahābhavana eṣa maṅkolaḥ |
kṣīrasalilāvapūro gaganābdheścāndra ālokaḥ || 43 ||
[Analyze grammar]

spṛṣṭapradoṣamayamandaramathyamānacandrārṇavollasitadugdhataraṅgabhaṅgaiḥ |
paśya prabhāpaṭalakaiḥ paripūritāṅgīḥ pūrairivograsaritaḥ prasaradbhirāśāḥ || 44 ||
[Analyze grammar]

ete patantyatula tālakarālalolavetālavālavalitā niśi guhyakaughāḥ |
hūṇeśvarasya nagarāṇi nirastaśānti svastiśravādivikalāni balena bhoktum || 45 ||
[Analyze grammar]

tāvadvibhāti gagane paripūrṇacandro yāvadvadhūvadanameti na sadma bāhyam |
abhyudgate'ṅgaṇanabhasyabalānanendāvindoḥ sitābhraśakalasya ca ko viśeṣaḥ || 46 ||
[Analyze grammar]

vṛddhāni candrāṃśunavāmbarāṇi gaṅgaughanirdhūtaśilānyamūni |
himātatānyugralatājaṭāni tuṣāraśaileśvaramastakāni || 47 ||
[Analyze grammar]

sa eṣa mandāravanāvataṃso dolāpsarogeyavisārivātaḥ |
kvacinmaṇidyotavicitracitraḥ saṃdṛśyate vyomani mandarādriḥ || 48 ||
[Analyze grammar]

pronnidranīrandhraśilīndhrasāndrapuṣpārghyapātradhramahāmahīdhrāḥ |
sāndrābhranirhādagabhīrakukṣau sarkṣāntarikṣaśriyamudvahanti || 49 ||
[Analyze grammar]

itaḥ sa kailāsagirirgarīyasā prabhāpravāheṇa mitena yasya kham |
śaṃbhorivābhāti sutasya kuṭṭimaṃ candro'pi ca kṣīrasamudrago yathā || 50 ||
[Analyze grammar]

sthāṇūnāṃ chinnaśākhānāṃ mṛnmayānāṃ ca vāsavaḥ |
saṃdhatte paśya dūrāṇāṃ vātairmuktaśikhā iva || 51 ||
[Analyze grammar]

ete kadambakulakundasugandhivātā limpanti māṃsalatayā makarandavṛṣṭeḥ |
ghrāṇaṃ ghanaiḥ parimalairalijālanīlā vyāloḍya meghapaṭalaiḥ khamivābhrakāyāḥ || 53 ||
[Analyze grammar]

unnidrakuḍmaladalāsu vanasthalīṣu sacchāyaśādvalaghaneṣu ca jaṅgaleṣu |
grāmeṣu saṃtataphaladrumasaṃkuleṣu lakṣmīḥ svayaṃ nivasatīva nivāsahetoḥ || 53 ||
[Analyze grammar]

vātāyanāgatalatāvṛtasaudhakośakośātakīkusumakesaramāharadbhiḥ |
āgulphakīrṇamukulājira eṣa vātaigrāmo vibhāti nagaraṃ vanadevatānām || 54 ||
[Analyze grammar]

unnidrāmalacampakadrumalatādolāvilolāṅganāḥ kūjannirjharavārayaḥ parisarapronnidratāladrumāḥ |
utphullojjvalamaṃjarīsitalatāgehollasadbarhiṇaḥ paryantonnatasālalambajaladā ramyā girigrāmakāḥ || 55 ||
[Analyze grammar]

vātālolavicitrapatralatikāsaṃpūrṇanīlasthalāḥ kūjallāvakakokakukkuṭaghaṭāgāyatpulindāṅganāḥ |
bālāvyākulatarṇakā dadhimadhukṣīrājyapānojjvalāḥ kasyevāmṛtamaṇḍapā viracitā ramyā girigrāmakāḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: