Bhajana-Rahasya

by Srila Bhaktivinoda Thakura Mahasaya | 2010 | 123,965 words

This page relates ‘Shri Brahma-Madhva-Gaudiya Guru-parampara’ of the Bhajana-rahasya, English translation, including commentary (vritti). The Bhajana-rahasya is a compilation of verses describing the mercy of the eight pairs of names (Yugala-nama) of the Maha-mantra.

Śrī Brahma-Madhva-Gauḍīya Guru-paramparā

श्री-कृष्ण-ब्रह्म-देवर्षिबादरायण-संज्ञकान्
श्री-मध्व-श्री-पद्मनाभश्रीमन्-नृहरि-माधवान्

śrī-kṛṣṇa-brahma-devarṣibādarāyaṇa-saṃjñakān
śrī-madhva-śrī-padmanābhaśrīman-nṛhari-mādhavān

अक्षोभ्य-जयतीर्थश्री-ज्ञानसिन्धु-दयानिधीन्
श्री-विद्यानिधि-राजेन्द्रजयधर्मान् क्रमाद् वयम्

akṣobhya-jayatīrthaśrī-jñānasindhu-dayānidhīn
śrī-vidyānidhi-rājendrajayadharmān kramād vayam

पुरुषोत्तम-ब्रह्मण्यव्यासतीर्थांश् च संस्तुमः
ततो लक्ष्मीपतिं श्रीमन्माधवेन्द्रं च भक्तितः

puruṣottama-brahmaṇyavyāsatīrthāṃś ca saṃstumaḥ
tato lakṣmīpatiṃ śrīmanmādhavendraṃ ca bhaktitaḥ

तच्छिष्यान् श्रीश्वराद्वैतनित्यानन्दान् जगद्-गुरून्
देवम् ईश्वर-शिष्यं श्री-चैतन्यं च भजामहे
श्री-कृष्ण-प्रेम-दानेन येन निस्तारितं जगत्

tacchiṣyān śrīśvarādvaitanityānandān jagad-gurūn
devam īśvara-śiṣyaṃ śrī-caitanyaṃ ca bhajāmahe
śrī-kṛṣṇa-prema-dānena yena nistāritaṃ jagat

महाप्रभु-स्वरूपश्री-दामोदरः प्रियं करः
रूप-सनातनौ द्वौ च गोस्वामि-प्रवरौ प्रभु

mahāprabhu-svarūpaśrī-dāmodaraḥ priyaṃ karaḥ
rūpa-sanātanau dvau ca gosvāmi-pravarau prabhu

श्री-जीवो रघुनाथश् च रूप-प्रियो महामतिः
तत्-प्रियः कविराजश्री-कृष्णदास-प्रभुर् मतः

śrī-jīvo raghunāthaś ca rūpa-priyo mahāmatiḥ
tat-priyaḥ kavirājaśrī-kṛṣṇadāsa-prabhur mataḥ

तस्य प्रियोत्तमः श्रीलः सेवापरो नरोत्तमः
तद्-अनुगत-भक्तः श्री-विश्वनाथः सद्-उत्तमः

tasya priyottamaḥ śrīlaḥ sevāparo narottamaḥ
tad-anugata-bhaktaḥ śrī-viśvanāthaḥ sad-uttamaḥ

तद्-आसक्तश् च गौडीयवेदान्ताचार्य-भूषणम्
विद्याभूषण-पाद-श्रीबलदेव-सदाश्रयः

tad-āsaktaś ca gauḍīyavedāntācārya-bhūṣaṇam
vidyābhūṣaṇa-pāda-śrībaladeva-sadāśrayaḥ

वैष्णव-सार्वभौमः श्री-जगन्नाथ-प्रभुस् तथा
श्री-मायापुर-धाम्नस् तु निर्देष्टा सज्जन-प्रियः

vaiṣṇava-sārvabhaumaḥ śrī-jagannātha-prabhus tathā
śrī-māyāpura-dhāmnas tu nirdeṣṭā sajjana-priyaḥ

शुद्ध-भक्ति-प्रचारस्य मूलीभूत इहोत्तमः
श्री-भक्तिविनोदो देवस् तत् प्रियत्वेन विश्रुतः

śuddha-bhakti-pracārasya mūlībhūta ihottamaḥ
śrī-bhaktivinodo devas tat priyatvena viśrutaḥ

तद्-अभिन्न-सुहृद्-वर्यो महा-भागवतोत्तमः
श्री-गौर-किशोरः साक्षाद् वैराग्यं विग्रहाश्रितम्

tad-abhinna-suhṛd-varyo mahā-bhāgavatottamaḥ
śrī-gaura-kiśoraḥ sākṣād vairāgyaṃ vigrahāśritam

मायावादि-कुसिद्धान्तध्वान्त-राशि-निरासकः
विशुद्ध-भक्ति-सिद्धान्तैः स्वान्तः पद्म-विकाशकः

māyāvādi-kusiddhāntadhvānta-rāśi-nirāsakaḥ
viśuddha-bhakti-siddhāntaiḥ svāntaḥ padma-vikāśakaḥ

देवो’सौ परमो हंसो मत्तः श्री-गौर-कीर्तने
प्रचाराचार-कार्येषु निरन्तरं महोत्सुकः

devo’sau paramo haṃso mattaḥ śrī-gaura-kīrtane
pracārācāra-kāryeṣu nirantaraṃ mahotsukaḥ

हरि-प्रिय-जनैर् गम्य ओं विष्णुपाद-पूर्वकः
श्रीपादो भक्तिसिद्धान्त सरस्वती महोदयः

hari-priya-janair gamya oṃ viṣṇupāda-pūrvakaḥ
śrīpādo bhaktisiddhānta sarasvatī mahodayaḥ

सर्वे ते गौर-वंश्याश् च परमहंस-विग्रहाः
वयं च प्रणता दासास् तद्-उच्छिष्ट-ग्रहाग्रहाः

sarve te gaura-vaṃśyāś ca paramahaṃsa-vigrahāḥ
vayaṃ ca praṇatā dāsās tad-ucchiṣṭa-grahāgrahāḥ

Guru-paramparā

by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura

कृष्ण हैते चतुर्-मुख, हय कृष्ण-सेवोन्मुख, ब्रह्मा हैते नारदेर मति
नारद हैते व्यास, मध्व कहे व्यास दास, पूर्णप्रज्ञ पद्मनाभ गति

kṛṣṇa haite catur-mukha, haya kṛṣṇa-sevonmukha, brahmā haite nāradera mati
nārada haite vyāsa, madhva kahe vyāsa dāsa, pūrṇaprajña padmanābha gati

In the beginning of creation, Śrī Kṛṣṇa spoke the transcendental science of devotional service to four-headed Lord Brahmā, who in turn passed these teachings on to Śrī Nārada Muni, who accepted Śrī Kṛṣṇa-dvaipāyana Vyāsadeva as his disciple. Śrī Vyāsa transmitted this knowledge to Śrī Madhvācārya, who is also known as Pūrṇaprajña Tīrtha and who was the sole refuge for his disciple Padmanābha Tīrtha.

नृहरि माधव वंशे, अक्षोभ्य-परमहंसे, शिष्य बलि’ अङ्गीकार करे
अक्षोभ्येर शिष्य जय-तीर्थ नामे परिचय, ताङ्’र दास्ये ज्ञानसिन्धु तरे

nṛhari mādhava vaṃśe, akṣobhya-paramahaṃse, śiṣya bali’ aṅgīkāra kare
akṣobhyera śiṣya jaya-tīrtha nāme paricaya, tāṅ’ra dāsye jñānasindhu tare

Following forth from Śrī Madhvācārya were Śrī Nṛhari Tīrtha, Śrī Mādhava Tīrtha, and then the swan-like Śrī Akṣobhya Tīrtha. He in turn accepted as his principal disciple Śrī Jayatīrtha, whose servant was Śrī Jṣānasindhu.

ताङ्हा हैते दयानिधि, ताङ्’र दास विद्यानिधि, राजेन्द्र हैल ताङ्हा ह’ते
ताङ्हार किङ्कर जय-धर्म नामे परिचय, परम्परा जान भाल-मते

tāṅhā haite dayānidhi, tāṅ’ra dāsa vidyānidhi, rājendra haila tāṅhā ha’te
tāṅhāra kiṅkara jaya-dharma nāme paricaya, paramparā jāna bhāla-mate

From Śrī Jṣānasindhu the paramparā continued with Śrī Dayānidhi, and from him it continued with his disciple Śrī Vidyānidhi, and next with Śrī Rājendra Tīrtha. His dedicated servant was Śrī Jayadharma, also known as Vijayadhvaja Tīrtha. One should properly understand the guru-paramparā in this way.

जयधर्म-दास्ये ख्याति, श्री-पुरुषोत्तम-यति, ताङ्’ ह’ते ब्रह्मण्य-तीर्थ-सूरि
व्यासतीर्थ ताङ्’र दास, लक्ष्मीपति व्यासदास, ताङ्हा ह’ते माधवेन्द्र पुरी

jayadharma-dāsye khyāti, śrī-puruṣottama-yati, tāṅ’ ha’te brahmaṇya-tīrtha-sūri
vyāsatīrtha tāṅ’ra dāsa, lakṣmīpati vyāsadāsa, tāṅhā ha’te mādhavendra purī

The great sannyāsī Śrī Puruṣottama Tīrtha was renowned as the servant of Śrī Jayadharma. From Śrī Puruṣottama Tīrtha the succession of bona fide gurus continued with the erudite and wise Śrī Brahmaṇya Tīrtha. Next was Śrī Vyāsa Tīrtha, who was succeeded by Śrī Lakṣmīpati, who in turn was succeeded by Śrī Mādhavendra Purī.

माधवेन्द्र पुरी-वर, शिष्य-वर श्री-ईश्वर, नित्यानन्द, श्री-अद्वैत विभु
ईश्वर-पुरीके धन्य, करिलेन श्री-चैतन्य, जगद्-गुरु गौर-महाप्रभु

mādhavendra purī-vara, śiṣya-vara śrī-īśvara, nityānanda, śrī-advaita vibhu
īśvara-purīke dhanya, karilena śrī-caitanya, jagad-guru gaura-mahāprabhu

Śrī Īśvara Purī was the most prominent sannyāsa disciple of the great Śrī Mādhavendra Purī, whose disciples also included the avatāras Śrī Nityānanda Prabhu and Śrī Advaita Ācārya. Śrī Kṛṣṇa Caitanya Mahāprabhu, the Golden Lord of lords and spiritual preceptor of all the worlds, made Śrī Īśvara Purī greatly blessed by accepting him as His dīkṣā-guru.

महाप्रभु श्री-चैतन्य, राधा-कृष्ण नहे अन्य, रूपानुग-जनेर जीवन
विश्वम्भर-प्रियङ्कर, श्री-स्वरूप-दामोदर, श्री-गोस्वामी रूप, सनातन

mahāprabhu śrī-caitanya, rādhā-kṛṣṇa nahe anya, rūpānuga-janera jīvana
viśvambhara-priyaṅkara, śrī-svarūpa-dāmodara, śrī-gosvāmī rūpa, sanātana

Śrī Caitanya Mahāprabhu, who is none other than Rādhā and Kṛṣṇa in one form, is the very life of the rūpānuga Vaiṣṇavas, those who follow Śrī Rūpa Gosvāmī. Śrī Svarūpa Dāmodara, Śrī Rūpa Gosvāmī and Śrī Sanātana Gosvāmī were the dear most servants of Lord Viśvambhara (Śrī Kṛṣṇa Caitanya).

रूप-प्रिय महाजन, जीव, रघुनाथ हन, ताङ्’र प्रिय कवि कृष्णदास
कृष्णदास प्रिय-वर, नरोत्तम सेवा-पर, याङ्र पद विश्वनाथ-आश

rūpa-priya mahājana, jīva, raghunātha hana, tāṅ’ra priya kavi kṛṣṇadāsa
kṛṣṇadāsa priya-vara, narottama sevā-para, yāṅra pada viśvanātha-āśa

The great saintly personalities (mahājanas), Śrī Jīva Gosvāmī and Śrī Raghunātha dāsa Gosvāmī, were very dear to Śrī Rūpa Gosvāmī. The intimate follower of Śrī Raghunātha dāsa Gosvāmī was the great Vaiṣṇava poet Śrī Kṛṣṇadāsa Kavirāja. The dear most follower of Śrī Kṛṣṇadāsa was Śrīla Narottama dāsa Ṭhākura, who was always engaged in guru-sevā. His lotus feet became the only hope and aspiration for Śrī Viśvanātha Cakravartī Ṭhākura.

विश्वनाथ भक्त-साथ, बलदेव, जगन्नाथ, ताङ्’र प्रिय श्री-भक्तिविनोद
महा-भागवत-वर, श्री-गौरकिशोर-वर, हरि-भजनेते याङ्र मोद

viśvanātha bhakta-sātha, baladeva, jagannātha, tāṅ’ra priya śrī-bhaktivinoda
mahā-bhāgavata-vara, śrī-gaurakiśora-vara, hari-bhajanete yāṅra moda

Prominent among the associates of Śrī Viśvanātha Cakravartī Ṭhākura was Śrī Baladeva Vidyābhūṣaṇa. After him, the line descended to Śrīla Jagannātha dāsa Bābājī Mahārāja, who was the beloved śikṣā-guru of Śrī Bhaktivinoda Ṭhākura. Śrī Bhaktivinoda was the intimate friend of the great mahā-bhāgavata Śrīla Gaura-kiśora dāsa Bābājī Mahārāja, whose sole delight was hari-bhajana, internal absorption in loving service to Śrī Hari.

श्री-वार्षभानवी-वरा, सदा सेव्य-सेवा-परा, ताङ्हार दयित-दास नाम

śrī-vārṣabhānavī-varā, sadā sevya-sevā-parā, tāṅhāra dayita-dāsa nāma

Śrī Vārsabhānavī, the daughter of Śrī Vṛṣabhānu Mahārāja, is the best of Śrī Kṛṣṇa’s beloveds, as She is forever engaged in loving service to Her worshipable Lord. Śrī Vārṣabhānavī-dayita dāsa, the servant (dāsa) of Her beloved (dayita) is the name of Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda.

प्रभुपाद-अन्तरङ्ग, श्री-स्वरूप-रूपानुग, श्री-केशव भक्ति-प्रज्ञान
गौडीय-वेदान्त-वेत्ता, मायावाद-तमोहन्ता, गौर-वाणी-प्रचाराचार-धाम

prabhupāda-antaraṅga, śrī-svarūpa-rūpānuga, śrī-keśava bhakti-prajñāna
gauḍīya-vedānta-vettā, māyāvāda-tamohantā, gaura-vāṇī-pracārācāra-dhāma

A confidential disciple of Śrīla Prabhupāda, Śrīla Bhakti Prajñāna Keśava Gosvāmī, was a faithful follower of Śrī Svarūpa Dāmodara and Śrī Rūpa Gosvāmī. Through his knowledge of Gauḍīya Vedānta philosophy, he annihilated the darkness of ignorance spread by māyāvāda. He was the abode of preaching and practicing Śrī Gaurāṅga Mahāprabhu’s teachings (gaura-vāṇī) in his own life.

एइ सब हरि-जन, गौराङ्गेर निज-जन, ताङ्देर उच्छिष्टे मोर काम

ei saba hari-jana, gaurāṅgera nija-jana, tāṅdera ucchiṣṭe mora kāma

All of these devotees are personal associates of Śrī Gaurāṅga. My sole desire is to serve the remnants (ucchiṣṭa) from their lotus mouths in the form of their words, or whatever divine instructions they have left for us out of their causeless mercy.

Like what you read? Consider supporting this website: