Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.12-13

arjuna uvāca
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||12||
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||13||

The Subodhinī commentary by Śrīdhara

saṃkṣepeṇoktāṃ vibhūtiṃ vistareṇa jijñāsuḥ bhagavantaṃ stuvannarjuna uvāca paraṃ brahmeti saptabhiḥ | paraṃ dhāma cāśrayaḥ | paramaṃ ca pavitraṃ ca bhavāneva | kuta iti ? ata āha yataḥ śāśvataṃ nityaṃ puruṣam | tathā divyaṃ dyotanātmakaṃ svayaṃ prakāśam | ādiścāsau devaśceti tam | devānāmādibhūtamityarthaḥ | tathājamajanmānam | vibhuṃ ca vyāpakam | tvāmevāhuḥ | ke ta iti ? āha āhuriti | ṛṣayo bhṛgvādayaḥ sarve | devarṣiśca nāradaḥ | asitaśca devalaśca vyāsaśca svayaṃ tvameva
ca sākṣānme mahyaṃ bravīṣi ||1213||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ bhagavato vibhūtiṃ yogaṃ ca śrutvā paramotkaṇṭhito'rjuna uvāca paraṃ brahmeti saptabhiḥ | paraṃ brahma paraṃ dhāma āśrayaḥ prakāśo | paramaṃ pavitraṃ pāvanaṃ ca bhavāneva | yataḥ puruṣaṃ paramātmānaṃ śāśvataṃ sadaikarūpaṃ divi parame vyomni svasvarūpe bhavaṃ divyaṃ svaprapañcātītamādiṃ ca sarvakāraṇaṃ devaṃ ca dyotanātmakaṃ svaprakāśamādidevamata evājaṃ vibhuṃ sarvagataṃ tvāmāhuriti sambandhaḥ ||12||

āhuḥ kathayanti tvāmanantamahimānamṛṣayastattvajñānaniṣṭhāḥ sarve bhṛguvaśiṣṭhādayaḥ | tathā devarṣinārado'sito devalaśca dhaumyasya jyeṣṭho bhrātā | vyāsaśca bhagavān kṛṣṇadvaipāyanaḥ | ete'pi tvāṃ pūrvoktaviśeṣaṇaṃ me mahyamāhuḥ sākṣātkimanyairvaktṛbhiḥ svayameva tvaṃ ca mahyaṃ bravīṣi | atra ṛṣitve'pi sākṣādvaktṝṇāṃ nāradādīnāmativiśiṣṭatvātpṛthaggrahaṇam ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

saṅkṣepeṇoktamarthaṃ vistareṇa śrotumicchan stutipūrvakamāha paramiti | paraṃ sarvotkṛṣṭaṃ dhāma śyāmasundaraṃ vapureva paraṃ brahma | gṛhadehatviṭprabhāvā dhāmāni ityamaraḥ | taddhāmaiva bhavān bhavati | jīvasyeva tava dehadehivibhāgo nāstīti bhāvaḥ | dhāma kīdṛśam ? paraṃ pavitraṃ draṣṭṝṇāmavidyāmālinyaharamataeva ṛṣayo'pi tvāṃ śāśvataṃ puruṣamāhuḥ puruṣākārasyāsya nityatvaṃ vadanti ||1213||

The Gītābhūṣaṇa commentary by Baladeva

saṅkṣepeṇa śrutāṃ vibhūtiṃ vistareṇa śrotumicchannarjuna uvāca paramiti | bhavāneva satyaṃ jñānamanantaṃ brahma iti śrūyamāṇaṃ paraṃ brahma | bhavāneva tasminnevāśritāḥ sarve tadu nātyeti kaścana iti śrūyamāṇaṃ paraṃ dhāma nikhilāśrayabhūtaṃ vastu | bhavāneva paramaṃ pavitraṃ jñātvā devaṃ mucyate sarvapāpaiḥ sarvaṃ pāpmānaṃ tarati nainaṃ pāpmā tarati ityādi śrūyamāṇaṃ smarturakhilapāpaharaṃ vastu ityahaṃ vedmi | tathā sarve tadanukampitā ṛṣayasteṣu pradhānabhūtā nāradādayaśca tasmātkṛṣṇa eva paro devas
taṃ dhyāyettaṃ rasettaṃ bhajettaṃ yajet[GTU 1.48] iti | oṃ tatsatiti janmajarābhyāṃ bhinnaḥ sthāṇurayamacchedyo'yaṃ [GTU 2.22] iti śrutyarthavidastvāṃ divyaṃ puruṣamādidevamajaṃ vibhumāhus[Gītā 10.12] tatkathāsaṃvādeṣu purāṇeṣvitihāseṣu ca svayaṃ ca vravīṣīti ajo'pi sannavyayātmā [Gītā 4.6] iti yo māmajamanādiṃ ca [Gītā 10.3] iti ahaṃ sarvasya prabhavaḥ [Gītā 10.8] ityādibhiḥ ||1213||

__________________________________________________________

Like what you read? Consider supporting this website: