Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.14

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavan vyaktiṃ vidurdevā na dānavāḥ ||14||

The Subodhinī commentary by Śrīdhara

ato mamedānīṃ tvadīyaiśvaryo'sambhāvanā nivṛttetyāha sarvametaditi | etadbhāvena paraṃ brahmetyādi sarvamapyṛtaṃ satyaṃ manye | yanmāṃ prati tvaṃ kathayasi na me viduḥ suragaṇā ityādi | tadapi satyameva manya ityāha na hīti | he bhagavan tava vyaktiṃ devā na viduḥ | asmadanugrahārthamiyamabhivyaktiriti na jānanti | dānavāścāsminnigrahārthamiti na vidureveti ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarvametaduktamṛṣibhiśca tvayā ca tadṛtaṃ satyamevāhaṃ manye yanmāṃ prati vadasi keśava | nahi tvadvacasi mama kutrāpyaprāmāṇyaśaṅkā | tacca sarvajñatvāttvaṃ jānāsīti keśau brahmarudrau sarveśāvapyanukampyayā vātyavagacchatīti vyutpattimāśritya niratiśayaiśvaryapratipādakena keśavapadena sūcitam | ato yaduktaṃ na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] ityādi tattathaiva | hi yasmāt | he bhagavan samagraiśvaryādisampanna te tava vyaktiṃ prabhāvaṃ jñānātiśayaśālino'pi devā na vidurnāpi dānavā na maharṣaya ityapi draṣṭavyam ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

nātra mama ko'pyaviśvāsa ityāha sarvamiti | kiṃ ca te ṛṣayaḥ paraṃ brahmadhāmānaṃ tvāmajamāhureva | na tu te vyaktiṃ janma viduḥ | parabrahmasvarūpasya tavājatvaṃ janmavattvaṃ ca kiṃ prakāramiti tu na vidurityarthaḥ | ataeva na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] iti yattvayoktaṃ taṃ sarvamṛtaṃ satyameva manye | he keśava ! ko brahmā īśo rudraśca tāvapi vayase svatattvājñānena badhnāsi, kiṃ punaḥ devadānavādyāstvāṃ na vidantīti vācyamiti bhāvaḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

sarvamiti | etatsarvamahamṛtaṃ satyameva | na tu praśaṃsāmātraṃ manye | he keśaveti | keśau vidhirudrau vayase svatattvāparijñānena nibadhnāsi prajāpatiṃ ca rudraṃ ca ityādi tvaduktaḥ | he sarveśvara ! he bhagavan ! niravadhikātiśayaṣaḍaiśvaryanidhe ! te vyaktiṃ parabrahmatvādiguṇāṃ śrīmūrtiṃ devadānavāśca na viduryatte'nyasvajātīyatvabuddhyā tvāmavajānanti druhyanti ceti bhāvaḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: