Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.11

teṣāmevānukampārthamahamajñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||11||

The Subodhinī commentary by Śrīdhara

buddhiyogaṃ dattvā ca tasyānubhavaparyantaṃ tamāviṣkṛtyāvidyākṛtaṃ saṃsāraṃ nāśayāmītyāha teṣāmiti | teṣāmanukampārthamanugrahārthamevājñānājjātaṃ tamaḥ saṃsārākhyaṃ nāśayāmi | kutra sthitaḥ san kena sādhanena tamo nāśayasi ? ata āha ātmabhāvastho buddhivṛttau sthitaḥ san | bhāsvatā visphuratā jñānalakṣaṇena dīpena nāśayāmi ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

dīyamānasya buddhiyogasyātmaprāptau phalaṃ madhyavartinaṃ vyāpāramāha teṣāmiti | teṣāmeva kathaṃ śreyaḥ syādityanugrahārthamātmabhāvasya ātmākārāntaḥkaraṇavṛttau viṣayatvena sthito'haṃ svaprakāśacaitanyānandādvayalakṣaṇa ātmā tenaiva madviṣayāntaḥkaraṇapariṇāmarūpeṇa jñānadīpena dīpasadṛśena jñānena bhāsvatā cidābhāsayuktenāpratibaddhena ajñānajamajñānopādānakaṃ tamo mithyāpratyayalakṣaṇaṃ svaviṣayāvaraṇamandhakāraṃ tadupādānājñānanāśena nāśayāmi sarvabhramopādānasyājñānasya jñānanivartyatvādupādānanāśanivartyatvāccopādeyasya |

yathā dīpenāndhakāre nivartanīye dīpotpattimantareṇa na karmaṇo'bhyāsasya vāpekṣā vidyamānasyaivaa ca vastuno'bhivyaktistato nānutpannasya kasyacidutpattistathā jñānenājñāne nivartanīye na jñānotpattimantareṇānyasya karmaṇo'bhyāsasya vāpekṣā vidyamānasyaiva ca brahmabhāvasya mokṣasyābhivyaktistato nānutpannasyotpattiryena kṣayitvaṃ karmādisāpekṣatvaṃ bhavediti rūpakālaṅkāreṇa sūcito'rthaḥ | bhāsvatetyanena tīvrapavanāderivāsaṃbhāvanādeḥ pratibandhakasyābhāvaḥ sūcitaḥ | jñānasya ca dīpasādharmyaṃ svaviṣayāvaraṇanivartakatvaṃ svavyavahāre sajātīyaparānapekṣatvaṃ svotpattyatiriktasahakāryanapekṣatvamity
ādi rūpakabījaṃ draṣṭavyam ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca vidyādivṛttiṃ vinā kathaṃ tvadadhigamaḥ ? tasmāttairapi tadarthaṃ yatanīyameva ? tatra nahi nahītyāha teṣāmeva na tvanyeṣāṃ yogināmanukapārthaṃ madanukampā yena prakāreṇa syāttadarthamityarthaḥ | tairmadanukampāprāptau kāpi cintā na kāryā yatasteṣāṃ madanukampāprāptyarthamahameva yatamāno varta eveti bhāvaḥ | ātmabhāvasthasteṣāṃ buddhivṛttaau sthitaḥ | jñānaṃ madekaprakāśyatvānna sāttvikaṃ nirguṇatve'pi bhaktyutthajñānato'pi vilakṣaṇaṃ yattadeva dīpastena | ahameva nāśayāmīti taiḥ kathaṃ tadarthaṃ prayatanīyam
? teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyahaṃ [Gītā 9.22] iti maduktesteṣāṃ vyavahārikaḥ pāramārthikaśca sarvo'pi bhāro mayā voḍhamaṅgīkṛta eveti bhāvaḥ |

śrīmadgītā sarvasārabhūtā bhūtāpatāpahṛt |
catuḥślokīyamākhyātā khyātā sarvaniśarmakṛt ||11||

The Gītābhūṣaṇa commentary by Baladeva

nanu cirantanasyāvidyātimirasya sattvātteṣāṃ hṛdi kathaṃ tatprakāśaḥ syāditi cettatrāha teṣāmeveti | teṣāmeva māṃ vinā prāṇān dhartumasamarthānāṃ madekāntināmeva, na tu saniṣṭhānāmanukampārthaṃ matkṛpāpātratvārtham | ahamevātmabhāvastho'ravindakoṣe bhṛṅga iva tadbhāve sthito divyasvarūpaguṇāṃstatra prakāśayaṃstadviṣayakajñānarūpeṇa bhāsvatā dīpena jñānavirodhyanādikarmarūpājñānajaṃ madanyaviṣayaspṛhārūpaṃ tamo nāśayāmi | teṣāmekāntabhāvena prasādito'haṃ yogakṣemavadbuddhivṛtterudbhāvanaṃ tadvartitamovināśaṃ
ca karomīti tatsarvanirvāhabhāro mamaiveti na taiḥ kutrāpyarthe prayatitavyamityuktam |

navamādidvaye gītāgarbhe'smin yatprakīrtitam |
tadeva gītāśāstrārthasāraṃ bodhyaṃ vicakṣaṇaiḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: