Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāturamupasnigdhaṣuddhamīṣacca karṣitam||45||
abhyaktasvinnavapuṣamabhuktaṃ kṛtamaṅgalam||46||
ājānuphalakasthasya narasyāṅgke vyāpāṣritam||46||

pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale||47||
tato'syākuñcite jānukūrpare vāsasā dṛḍham||47||

sahāṣrayamanuṣyeṇa baddhasyāṣvāsitasya ca||48||
nābheḥ samantādabhyajyādadhastasyāṣca vāmataḥ||48||

mṛditvā muṣṭinā''akrāmedyāvadaṣmaryadhogatā||49||
tailākte vardhitanakhe tarjanīmadhyame tataḥ||49||

adakṣiṇe gude'ṅgulyau praṇidhāyānusevani||50||
āsādya balayatnābhyāmaṣmarīṃ gudameḍhrayoḥ||50||

kṛtvā'ntare tathā bastiṃ nirvalīkamanāyatam||51||
utpīḍayedaṅgulibhyāṃ yāvadgranthirivonnatam||51||

ṣalyaṃ syātsevanīṃ muktvā yavamātreṇa pāṭayet||52||
aṣmamānena na yathā bhidyate tathā''aharet||52||
samagraṃ sarpavakreṇa, strīṇāṃ bastistu pārṣvagaḥ||53||

garbhāṣayāṣrayastāsāṃ ṣastramutsaṅgavattataḥ||53||
nyasedato'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet||54||
mūtraprasekakṣaṇanānnarasyāpyapi caikadhā||54||
bastibhedo'ṣmarīhetuḥ siddhiṃ yāti na tu dvidhā||55||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha-rājapṛcchanādanantaram, āturamupasnigdhādirūpaṃ kṛtvā tato'sya nābheradho'bhyajyāt| pūrvamupasnigdhaḥ paścācchuddhastamupasnigdhaśuddham| tathā, abhuktaṃ-akṛtāhāram| tathā, manāk karśitam| tathā, abhyaktasvinnaśarīraṃ ca| tathā, kṛtamaṅgalaṃ-vihitasvastyayanam| tathā, narasyānyasyāṅkamāśritam| kimbhūtasya? ājānuphalakasthasya| phalakaḥ-āsanaviśeṣaḥ, ājānujānupramāṇo yaḥ phalakastasmin sthitasya| tathā, pūrveṇa kāyenottānam| tathā, vastracumbhale niṣaṇaṇam| cumbhalaḥtṛṇamayo ghaṭādīnāṃ calanarakṣaṇārthamādhāraviśeṣo yaḥ kriyate sa ucyate, tathārūpo vastramayacumbhalo vastracumbhalaḥ,-vastraṃ veṣṭayitvā kṛta āsanaviśeṣaḥ, tasminnupaviṣṭam| [tato'sya-] tathābhūtasyānantaraṃ, ākuñcite-īṣatkuṭilīkṛte, jānukūrpare sati| jānunī ca karpūre ca jānukarpūraṃ, tasmin| tathā, āśrayamanuṣyeṇa saha vāsasā sūtrairvā baddhasya-dṛḍhaṃ kṛtvā evaṃyantritasya, āśrayaścāsau manuṣyaśca| kasyāśrayaḥ? prakṛtatvādāturasya, tamāśrityāturasya sthitatvāt| tathā, āśvāsitasya-nirāmayo bhavasrītyevaṃprāyābhirvāgbhiḥ śītapavanādibhiśca sāntvitasya| tato nābheradhaḥ samantāt-paritaḥ, abhyajyāt| tasyāśca-nābheḥ, vāmatovāmapārśve, mṛditvā muṣṭinā''akrāmet-pīḍayet, tāvadyāvadaśmaryadho gatā-adhaḥ pratipannā| tataḥ-anantaraṃ, adakṣiṇe-vāme, tarjanīmadhyāṅgulyau vardhitanakhe tathā tailābhyakte kṛtvā gude praṇidhāyānusevani| anantaraṃ balayatnābhyāṃ āsādya-aśmarīṃ prāpya, gudameḍhrayorantaremadhye kṛtvā, katham? kṛtvā-tatra nītvā, tathā bastiṃ nirvalikaṃ kṛtvā, tathā tamanāyataṃ-avistīrṇaṃ sanniveśya, anantaramaṅgulibhyāṃ-vāmahastatarjanīmadhyamābhyāṃ, prakṛtatvādaśmarīmutpīḍayet| tāvadyāvacchalyaṃ-aśmaryākhyaṃ, granthirivonnataṃ syāt| anantaraṃ sevanyā vāmapārśve sevanīṃ yavamātreṇa tya(mu)ktvā-varjayitvā, pāṭayecchastreṇa| kiyanmātram? aśmamānena,-aśmarīpramāṇena, na tu tato'dhikamūnaṃ | vraṇaṃ ca kṛtvā'śmarīṃ samagraṃ-niravaśeṣaṃ yathā bhavatyevaṃ, sarpaphaṇavadagravakreṇa yantreṇāharet,-tathā cākarṣedyathā hriyamāṇā na bhidyate| bhinnā hi punarvṛddhimiyāt| strīṇāṃ tu bastiḥ pārśvato bhavan garbhāśayāśrayo yasmāttata utsaṅgavadadhaḥ śastraṃ nyaset-pātayet| ataḥasmācchastrapātanavidhānāt, anyathā'śmaryāharaṇārthaṃ śastrapātanena mūtrasrāvī vraṇo bhavet| na kevalaṃ strīṇāṃ mūtraprasekakṣaṇanānmūtrasrāvī vraṇo bhavet| yāvad dīrghakālānubandhī mūtraprasekakṣaṇanānnarasyāpi| api ca-anyacca, ekadhā-ekato, bastibhedo'śmarīhetuḥtannimittaḥ, sidhyati kriyābhyāsānnityamativṛddhatvācca śalyasyeti, na tu sahasā śastrādyabhighātahetuja ekato bhinno'pi bastiḥ sidhyati| marmavibhāge'pyavādīt (hṛ. śā. a. 4|10)- "dhanurvakro bastiḥ sadyo nihanti" iti| aśmarīheturapi yo bastibhedo dvidhā-ubhayataḥ, so'pi ma sidhyati, vraṇasvabhāvāt|10

Like what you read? Consider supporting this website: