Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tayostu syāddhṛ kṣīraṃ bastayo bṛṃhaṇāḥ śivāḥ||52||
abhyaṅgodvartanasnānānyannapānaṃ ca vātajit||52||
yuktamadyasya madyottho na vyādhirupājāyate||53||
ato'sya vakṣyate yogo yaḥ sukhāyaiva kevalam||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tayorvikṣayadhvaṃsakayorghṛtaṃ kṣīraṃ ca cikitsitaṃ syāt| tathā bastayo bṛṃhaṇāḥ śivāḥ-nirapāyāḥ| tathā, ābyāṅgādīni yacca vātajidannapānaṃ tacca syāt| sa yuktamadyasya puṃso madyottho vyādhirnopajāyate, yuktamadyatvāt| ataḥ-asmāddhetoḥ, asya-madyasya, saṃyogo vakṣyate| yaḥ kevalaṃ sukhāyaiva syāt| adhunā surāṃ sampannāmāha-

4.7.68

āśvinaṃ mahattejo balaṃ sārasvataṃ ca ||54||
dadhātyaindraṃ ca vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca ||54||
astraṃ makaraketoryā puruṣārtho balasya ||55||

sautrāmaṇyāṃ dvijamukhe hutāśe ca hūyate||55||
sarvauṣadhisampūrṇānmathyamānātsurāsuraiḥ||56||
mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha||56||

madhumādhavamaireyasīdhugauḍāsavādibhiḥ||57||
madaśaktimanujñantī rūpairbahubhiḥ sthitā||57||

yāmāsvādya vilāsinyo yathārthaṃ nāma bibhrati||58||
kulāṅganā'pi yāṃ pītvā nayatyuddhatamānasā||58||
anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi||59||

taraṅgabhaṅgabhrukuṭītarjanairmāninīmanaḥ||59||
ekaṃ prasādya kurute dvayorapi nirvṛtim||60||

yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe||60||
tṛṇavatpuruṣā yuddhe yāmāsvādya tyajantyasūn||61||
yāṃ śīlayitvā'pi ciraṃ bahudhā bahuvigrahām||61||

nityaṃ harṣātivegena tatpūrvamiva sevate||62||
śokodvegāratibhayairyāṃ dṛṣṭvā nābhibhūyate||62||

goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā||63||
smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā||63||

aprasannā'pi prītyai prasannā svarga eva ||64||
apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā||64||
anirdeśyasukhāsvādā svayaṃvedyaiva param||65||

iti citrāsvavasthāsu priyāmanukaroti ||65|| 5

priyā'tipriyatāṃ yāti yatpriyasya viśeṣataḥ||66||

prītiryā ratirvā vāgyā puṣṭiriti ca stutā||66||
devadānavagandharvayakṣarākṣasamānuṣaiḥ||67||
pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet||67||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

-surā, aśvinaṃ mahattejo-dīptaṃ, dadhāti| āśvinamityaśvinoridamityaṇ, "nastaddhite" iti ṭilope prāpte "inaṇyanapatye" iti prakṛtibhāvaḥ| ca surā sārasvataṃ balaṃ utsāhaṃ, endraṃ ca vīryaṃ-śakti, vaiṣṇavaṃ ca prabhāvaṃ-māhātmyaṃ, dadhāti| ca madanasyāstraṃpraharaṇaṃ, balabhadrasya puruṣāṛthaḥ-paraṃ prayojanam| ca sautrāmāṇyāṃ yajñe dvijāsye hutāśe ca hūyate| ca mahodadheḥ sarvauṣadhisampūrṇāddevadānavairviloḍyamānāt lakṣmyādibhiḥ sahotpannā| ca surā madaśaktimatyajantī bahubhirmadhvādibhirākāraiḥ sthitā| yāṃ surāṃ pītvā vilāsinyo mṛgalocanāḥ, yathārthaṃanvarthaṃ, nāma bibhrati vilāso vidyate yāsāmiti| pītvā kulavāmalocanā'pyuddhatamānasā satyanaṅgāliṅgitairaṅgairmunerapi cetaḥ kvāpi nayati| taraṅgabhaṅgākuṭilā, bhrukuṭistayā tarjanāni-praṇayakalahaviśeṣāḥ, tairmānityā mānasamekaṃ prasādya dvayorapi-strīpuṃsayoḥ, nirvṛtiṃ-saukhyaṃ, surā karoti| yāṃ surāmāsvādya narāḥ samare tṛṇamiva prāṇāṃstyajanti| kīdṛṣi yuddhe? yathecchaṃ bhaṭasya-śūrapuruṣasya, yā'vāptistayā parihṛṣṭo-muditaḥ, apsaraḥsaṅgho yasminnāhave tasmin| 20

yāṃsurāṃ, bahubhiḥ prakāraiḥ-āhārādimadhyāvasānalakṣaṇaiḥ, tathā yāṃ bahuvigrahāṃ-madhumādhavādibhiranekaśarīrāṃ, śīlayitvā'pi nityaṃ harṣasyātivegena tatpūrvamiva-tatprathamamiva,

sevate| yāṃ dṛṣṭvā upalabhyāsvādādinā, śokādibhirnābhibhūyate| yasyāḥ surāyā ṛte goṣṭhyādirna śobhate| yayā ca viyuktaḥ śocate| śocata iti naṅibhyastaṅ| cāprasannā-kaluṣā'pi prītyai, prasannāsvacchā satī, svarga eva syāt| yayā cāntaḥsthitayendramapi duḥsthitaṃ manyate| anirdeśyaṃ-abhaṇanīyaṃ sukhaṃ yasminnāsvāde sa tathāvidha āsvādo yasyāḥ saivam| kevalamātmanaiva vedyā| iti-pūrvoktena prakāreṇa, citrāsunānāvidhāsvavasthāsu, priyāṃvallabhāṃ, anukaroti-anuharati| priyāpakṣe narmāthaḥ-praṇayakalahārthaḥ| aprasannākupitā| prasannā-tyaktakopā| anirdeśyaḥ sukhāsvādaḥsukhopalambho, yasyā iti yojyam| evaṃ "yāṃ śīlayitvā" ityādiḥ sarvo'pi granthaḥ priyāyāmapi yojyaḥ| tathā, yat-yasmāt, surā priyā-iṣṭā, atipriyatāṃ-suṣṭhu vallabhatvaṃ, yāti| yatpriyasya-prakṛtatvātsurāpriyasya, viśeṣeṇa priyatāṃ yāti| surā prītiriti vāgiti puṣṭiriti ca devādibhiḥ stutā| pānapravṛttau satyāṃ yeṣāṃ pānādhikāro'sti dharmaśāstreṣvaniṣiddhatvāt tāṃ pūrvoktaguṇāṃ surāṃ vidhinā-vakṣyamāṇena (ślo. 75), pibet|

Like what you read? Consider supporting this website: