Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tpittodriktastīkṣṇatṛṣṇābubhukṣaḥ||90||
gauroṣṇāṅgastāmrahastāṅghrivakraḥ śūro mānī piṅgakeśo'lparomā||90||
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucirāśritavatsalaḥ||91||

vibhavasāhasabuddhibalānvito bhavati bhīṣu gatirdviṣatāmapi||91||
medhāvī praśithilasandhibandhamāṃso nārīṇāmanabhimato'lpaśukrakāmaḥ||92||
āvāsaḥ palitataraṅganīlikānāṃ bhuṅkte'nnaṃ madhurakaṣāyatiktaśītam||92||

gharmadveṣī svedanaḥ pūtigandhi rbhūryuccārakrodhapānāśanerṣyaḥ||93||
suptaḥ paśyetkarṇikāranpalāśān digdāholkāvidyudarkānalāṃśca||93||

tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi||94||
krodhena madyena raveśca bhāsā rāgaṃ vrajantyāśu vilocanāni||94||

madhyāyuṣo madhyabalāḥ paṇḍitāḥ kleśabhīravaḥ||95||
vyāghrarkṣakapimārjārayakṣānūkāśca paittikāḥ||95||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhanvantarimatena pittameva vahniḥ pākādikarmakaraṇāt| athavā vahnijaṃ-vahnerjātaṃ, agnyādhāratvāt| yadasmāt-yataścaivamato hetoḥ, pittādhikaḥ puruṣastīvratṛṣṇābubhukṣo bhavati| tathāvidhātkāraṇādutpannatvāt abdhāt rasadhātuśca tasya drāgeva śuṣyatītibhāvaḥ| tathā, gaura uṣṇāṅgaśca| tathā, tāmravarṇaṃ hastāṅrivakraṃ yasya sa evam| tathā,śūro mānī ca| tathā, kapilakeśo'lparomā ca| śālinīvṛttam| dayitāni mālyādīni yasya sa evam| tathā, sucaritaḥ-śobhanaceṣṭitaḥ| tathā, śuciḥ-kāyavāṅmanovyāpārairmalinairasaṃspṛṣṭaḥ| āśritānāṃ vatsalaḥ-priyakṛt, vibhavādiyuktaśca| tathā, bhīṣubhayeṣu, dviṣatāmapigatiḥ śaraṇyatvādbhavati| apiśabdātsuhṛdāṃ madhyasthānāṃ kimu sa gatirna bhavati? iti dyotayati| drutavilambitaṃ vṛttam| medhāvīti praśaṃsārthe "asmāyāmedhāsrajo viniḥ" iti viniḥ| sandhibandhāśca māṃsāni ca, tāni praśithilāni yasya sa evam| tathā, strīṇāmanabhīṣṭaḥ| alpau śukrakāmau yasya sa evam| palitādīnāmāvāsaḥ-tānyasya bahūni santītyarthaḥ| sa ca madhurādyannaṃ bhuṅkte| praharṣiṇīvṛttam| gharmadveṣīti "bahulamābhīkṣṇye" ṇiniḥ| svidyatīti svedanaḥ| pūtirgandho yasya sa pūtigandhiḥ| "gandhasyedutpūti" ityādinā idādeśaḥ| bhurayaḥ-prabhūtāḥ, uccārādayo yasya sa evam| sa ca paittikaḥ suptaḥ san karṇikārādīn paśyet| śālinīvṛttam| eṣāṃ ca-paittikānāṃ vilocanāni tanutvādiguṇayuktāni bhavanti| tāni ca krodhādyairdrāgeva lauhityaṃ yānti| upajātivṛttam| te ca paittikā madhyāyuṣṭvādiyuktā bhavanti| vyāghrādīnāmivānūkaṃ yeṣāṃ ta evam| atha śleṣmaprakṛtilakṣaṇārthamāha2.3.175 Aṣṭāṅgahṛdayasaṃhitā śleṣmā somaḥ śleṣmalastena saumyo gūḍhasnigdhaśliṣṭasandhyasthimāṃsaḥ||96||
kṣuttṛḍduḥkhakleśagharmairatapto buddhyā yuktaḥ sātvikaḥ satyasandhaḥ||96||
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ||97||

pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ||97||
mṛdvaṅgaḥ samasuvibhaktacārudeho bahnojoratirasaśukraputrabhṛtyaḥ||98||
dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam||98||

samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ||99||
smṛtimānabhiyogavān vinīto na ca bālye'pyatirodano na lolaḥ||99||

tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣa-malpaṃ sa bhuṅkte balavāṃstathā'pi||100||
raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ||100||
alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ||101||

śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvānāryo nidrālurdīrghasūtraḥ kṛtajñaḥ||101||
ṛjurvipaścitsubhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaśca||102||

svapne sapadmānsavihaṅgamālāṃ-stoyāśayān paśyati toyadāṃśca||102||
brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ||103||
śleṣmaprakṛtayastulyāstathā siṃhāśvagovṛṣaiḥ||103||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yasmācchleṣmā somaḥ, tena hetunā śleṣmalo naraḥ saumyo bhavati| kāraṇānuvidhāyitvātkāryāṇām| soma iva saumyaḥ, śākhāditvādyañ| tathā, gūḍhasnigdhaśliṣṭāni sandhyasthimāṃsāni yasya sa evam| tathā, kṣudrādibhirataptaḥakṣobhito bhavati| tathā, budhdyā'nvitaḥ praśastasatvaśca| tathā, satyaṃ sandadhāti pratijānīte, iti satyasandhaḥ| "ātaścopasarge" ityaḍ| śālinīvṛttam| priyaṅgvāditulyena varṇena ekaikena yuktaḥ| kaścitpriyaṅgusamānavarṇaḥ kaściddūrvāsadṛśavarṇaḥ kaściccharastambasadṛśavarṇaḥ kaścihacchastratulyavarṇaḥ kaścidgorocanātulyavarṇaḥ kaścitpadmatulyavarṇaḥ, kaścitsuvarṇasadṛśavarṇaḥ| tathā, pralambabāhuḥ dīrghabhujaḥ| tathā, vistīrṇapīvaravakṣāḥ| tathā, mahallalāṭam alikaṃ, yasya sa tathā| tathā, ghananīlakeśaḥ| upajātivṛttam| mṛdvaṅgaḥ-komalāvayavaḥ| samaḥ suṣṭhu vibhakto-vibhaktāvayavaḥ, cārurdeho yasya sa evam| bahavastejoratirasādayo yasya sa evam| tathā, dharmasvabhāvaḥ| niṣṭhuraṃ na kadācidvadati| pracchannaṃgūḍhaṃ kṛtvā, vairaṃ dṛḍhaṃ ciraṃ vahati-na tu śithilayati| praharṣiṇīvṛttam| samadasya dviradendrasya tulyaṃ yātaṃ-gamanaṃ, yasya sa evam| tathā, jaladādisadṛśaśabdaḥ| tathā, praśastasmṛtiḥ śobhanābhiyogī vinayī ca bhavati| bālye'pi-bālatve'pi nātirodano na ca lolupaḥ| aupaccandasikaṃ vṛttam| sa cānnaṃ tiktādirasayuktaṃ balakṣepakaṃ bhuṅkte, tathā'lpamapi bhuṅkte, tathā'pi svabhāvādbalī bhavati| raktāvantau yayoste raktānte, tathā susnigdhe viśāle dīrghe ca, tathā suvyaktau śuklāsitau yayoste suvyaktaśuklāsite, tathā pakṣmale, evaṃbhūte akṣiṇi yasya sa evam| indravajrāvṛtam| alpā vyāhārādayo yasya sa evam| [ *vyāhāro-bhāṣaṇam| pānaṃpānīyādi| aśanaṃ-bhojanam| īhā-kāyikā ceṣṭā| ] prājyeprabhūte, āyurvitte yasya sa evam| dīrghadarśī-bhāvi kāryaṃ paśyati, idaṃ kurvata idamavaśyaṃ sampadyata iti| vadānyo-valgubhāṣī dātā ca| śrāddho-dānādau śraddhāvān| gambhīro-mahācittaḥ| sthūlalakṣo-bhūridātā| kṣamāvān-kṣāntiyuktaḥ| āryaḥ-sajjanaḥ| nidrāluḥ-bahunidraḥ| dīrghasūtraḥ-cirakārī| kṛtaṃ jānātīti kṛtajñaḥ| vaiśvadevīvṛttam| ṛjuḥ-akuṭilacittaḥ| vipaścit-paṇḍitaḥ| subhagojanapriyaḥ| suṣṭhu lajjata iti sulajjaḥ| gurūṇāṃ-pitrādīnāṃ, bhaktaḥ-sevakaḥ| tathā, sthiraṃ-dṛḍhaṃ, sauhṛdaṃ-maitrī, yasya sa evam| svapne toyāśayān-taḍāgādīn, sajalajān pakṣipaṅktiyuktāṃśca paśyati, toyadāṃśca paśyati| upajātivṛttam| brahmādibhiḥ śleṣmaprakṛtayaḥ samānāḥ, siṃhādibhiśca| [*tārkṣyo-garuḍaḥ| gajādhipaḥ-erāvataḥ|]

evaṃ pṛthagvātādiprakṛtīstisro'bhidhāya dvandvasarvadoṣaprakṛtilakṣaṇābhi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: