Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prāyo'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ||85||
śītadviṣaścaladhṛtismṛtibuddhiceṣṭā-sauhārdadṛṣṭigatayo'tibahupralāpāḥ||85||

alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ||86||
nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ||86||
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ||87||

na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā ||87||
netrāṇi caiṣāṃ kharadhūsarāṇi vṛttānyacārūṇi mṛtopamāni||88||

unmīlitānīva bhavanti supte śailadrumāṃste 5

gaganaṃ ca yānti||88||
adhnyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ||89||
śvaśṛgāloṣṭragṛdhrākhukākānūkāśca vātikāḥ||89||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāyograhaṇaṃ kvacidvyabhicārartham| ata eva-asmādeva kāraṇāt, pavanādhyuṣitāḥ-vāyunā'dhiṣṭhitāḥ, manuṣyāḥ prāya evaṃrūpā bhavanti| kāraṇānuvidhāyitvāt kāryāṇām| doṣātmakāḥ-na tu guṇasvabhāvāḥ, na śubhasvabhāvā bhavanti| śukrārtavarūpāvasthāmārabhyājīvitaṃ pavanādhyuṣitā mānavāḥ sphuṭitadhūsarakeśagātrāḥ| sphuṭitāni dhūsarāṇi ca keśagātrāṇi yeṣāṃ ta evam| tathā, śītaṃ dviṣantīti śītadviṣaḥ, uṣṇābhilāṣitvāt| tathā, calā dhṛtyādayo gatyantā yeṣāṃ te tathoktāḥ| tathā, atiśayena bahuḥ pralāpaḥ-sambhāṣaṇaṃ, yeṣāṃ ta evam| vasantatilakāvṛttam| alpāḥ vittādayo nidrāntā yeṣāṃ ta evam| tathā, sannā saktā calā jarjārā vāk yeṣāṃ ta evam| keṣāñcitsannā-avasādaṃ nītā, keṣāñcitsaktā-bhāṣaṇe vilambya vilambya pravṛttā, keṣāñciccalā, keṣāñcijjarjarābhinnakāṃsyasvanasadṛśī vāgiti| tathā nāsti paraloka ityevaṃ matiryeṣāṃ te nāstikāḥ| "asti nāsti diṣṭaṃ matiḥ" iti ṭhak| tathā, bahubhujaḥ-analpāśanāḥ| tathā, savilāsāḥsalīlāḥ| tathā, gītahāsādilolāḥ tatpriyāḥ| svāgatāvṛttam| tathā, madhurāmlapaṭūṣṇasātmyā madhurādyabhilāṣiṇaśca| kṛśāśca te dīrghākṛtayaśca, te kṛśadīrghākārāḥ| tathā, saśabdaṃ yātaṃ-gamanaṃ, yeṣāṃ te saśabdayātāḥ| na dṛḍhāḥ-na dṛḍhaśarīrāḥ| na jitendriyāḥ| na cāryāḥ-asantaḥ| kāntānāṃ strīṇāṃ, na ca dayitāḥ-[na] abhimatāḥ| na ca bahuprajāḥ-api tu svalpasantatayaḥ| "(ryā)vantaḥ(ntaṃ)śeṣaṃ(ṣa)pūrvasāmyādaupacchandasikaṃ vadanti santaḥ|" eṣāṃ ca-vātaprakṛtīnāṃ, netrāṇī kharāṇiparuṣāṇi, tathā dhūsarāṇi-pāṃsunevāvakīrṇāni, vṛttānivartulāni, acārūṇi, mṛtopamāni ca, tathā supte-svapne, unmīlitānīva-uddhāṭitānīva, bhavanti| te-vātaprākṛtayaḥ, svapne sati śailadrumān gaganaṃ ca gacchanti| indravajrāvṛttam| te ca, adhanyāḥ-abhavyāḥ, matsareṇādhmātāḥdveṣapūrṇāḥ| tathā, stenāḥ-caurāḥ| prodbaddhapiṇḍikāḥjaṅghāyāḥ paścimādbhāgāt prakarṣeṇonnatāḥ piṇḍikā yeṣāṃ ta evam| aṇukaṃ-svabhāvaḥ, svararūpaceṣṭānukaraṇam| śvādīnāmivānūkaṃ yeṣāṃ-vātikānāṃ, ta evam| vātikā iti bhūmni matvarthīyaṣṭhak, vātabhūyiṣṭhā ityarthaḥ|

Like what you read? Consider supporting this website: