Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pādenāpathyamabhyastaṃ pādapādena tyajet||48||
niṣeveta hitaṃ tadvadekadvitryantarīkṛtam||48||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

apathyaṃ-ahitamannaṃ pānaṃ yallaṅghanaplavanajāgaraṇasvapnādikaṃ ceṣṭitamahitamabhyastaṃ tat pādena-caturthāṃśena tyajet, ahitaphalatvāt| taddhi śarīrocitamapyapathyatvādudarke doṣāya sampadyate, na guṇāya| yadi tu tadapathyamabhyastaṃ tathā sātmyībhūtaṃ yasmiṃścaturthāśenā'pi tyajyamānena śarīrabādhā śaṅkyate vahnimāndyādvā, tadā pādapādenaṣoḍaśāṃśena tyajet| iti vāśabdārthaḥ| tena tulyaṃ vartate-tadvat,-tenaiva krameṇa pādena pādapādena , hitaṃ niṣeveta-śīlayet| kathametaddvayamapyapathyapathyarūpaṃ tyājyaṃ niṣevyaṃ ca? ityāha-eketyādi| ekaśca dvau ca trayaśca tairantarīkṛtam| ekadvitribhirannakālairvyavadhānaṃ kṛtvā [yathā bhavati tathā] apathyaṃ pādena pādapādena tyajet| tadvat hitaṃ seveta| ekadvitryantarīkṛtamiti kriyāviśeṣaṇatvādatra napuṃsakaliṅgatvam| adhunaitadeva spaṣṭīkṛtyocyate| apathyātpāṭalavrīhyāderabhyastātpādamekaṃ tyaktvā'nucitātpathyādraktaśālyādestameva pādaṃ dattvā catuṣpāttvaṃ sampādya yojyam| evamannakālamekamativāhayet| evaṃ pādenāpathyamabhyastaṃ tyaktaṃ bhavati| pathyaṃ cānucitaṃ niṣevitaṃ bhavati| tato dvitīye'nnakāle sarvamapathyaṃ yojanīyam| evamekenānnakālenāpathyapādo'ntarīkṛtaḥ| tatastṛtīye'pyucitādapathyāt pādadvayamapāsyānucitātpathyāt pādadvayamupayujya, tataścaturthe sarvamapathyaṃ bhojyaṃ pañcame ca| evamannakāladvayena pathyapādadvayasahitamapathyapādadvayamantarīkṛtam| tataḥ ṣaṣṭhe'nnakāle pādamucitādapathyāt pādatrayamanucitātpathyādbhuktvā, saptamāṣṭamanavamānnakāleṣu sarvamapathyaṃ bhojyam| evamannakālatrayeṇāpathyamantarīkṛtam| tato daśame'nnakāle sarvaṃ pathyaṃ sevanīyam| evaṃ pādapādenāpyayameva kramaḥ| spaṣṭārthaṃ ca dikpradaśaryate| yathāyavakādeḥ ṣoḍaśāṃśaṃ tyaktvā'nucitācchālyādeḥ pathyātṣoḍaśāṃśameva dattvā catuṣpāttvaṃ sampādya bhojyam| evamapathyamabhyastaṃ pādapādena tyaktaṃ bhavati pathyaṃ cānucitaṃ niṣevitaṃ bhavati| dvitīye'nnakāle sarvamapathyaṃ sevyam| evameke (nānnakāle) nāpathyaṣoḍaśāṃśo'ntarīkṛtaḥ| tatastṛtīye'pyucitādapathyāt pādapādadvayamapāsyānucitātpathyāt pādapādadvayaṃ dattvā catuṣpāttvaṃ sampādya sevyam| tataścaturthe pañcame cānnakāle sarvamapathyaṃ bhojyam| evaṃ kāladvayena pādapādadvayamapathyasyāntarīkṛtam| tataḥ ṣaṣṭhe'nnakāle'nucitātpathyāt pādapādatrayamucitādapathyāt pādapādāstrayodaśeti bhojyam| tataḥ saptamāṣṭamanavamānnakāleṣu sarvamapathyaṃ bhojyam| evaṃ kālatrayeṇāntarīkṛtam| tato daśame'nnakāle pathyādanucitāt pādapādāścatvāraḥ, apathyapādapādā dvādaśeti bhojyam| tata ekādaśe'nnakāle sarvamapathyaṃ bhojyam| tata ekenānnakālenāntarīkṛtam| evamannakāladvayatrayāntaritaṃ ca tāvadyojyam, yāvatpathyasya ṣoḍaśapādāḥ sevyatayā sampadyante|5

Commentary: Hemādri’s Āyurvedarasāyana

viruddhamapi sātmyaṃ na bādhyate, kiṃ punaraviruddham? ataḥ sātmyīkaraṇamāha| tatra sātmyīkaraṇe kramamāha-pādeneti| abhyastaṃ-abhyāsātsātmyatāṃ yātaṃ, yadapathyaṃ tat pādena-caturthāṃśena, pādapādenaṣoḍaśāṃśena tyajet| tadvat-apathyavat, hitaṃ-pathyaṃ, 5 niṣeceta-yāvatāṃ'aśenāpathyaṃ tyaktaṃ tāvatāṃ'aśena pathyaṃ bhajet, nityasevyasyāhārarāśeryadapathyena nyūnatvaṃ tatpathyena pūrayedityarthaḥ| kathaṃ tyajet? ekadvitryantarīkṛtamiti,-ekadvitribhirdivasairantarīkṛtaṃvijātī-yabhojanena vyavahitam| etaduktaṃ bhavati,-yadā pādena tyāgaḥ kriyate tadā prāthame'hanyapathyasya pādāstrayaḥ, pathyasyaikaḥ| dvitīye'hani catvāro'pyapathyasya| tṛtīye prathamavat| ityekāntarīkaraṇam| caturthe'hani dvau pādāvapathyasya, dvau pathyasya| pañcamaṣaṣṭhayostṛtīyavat| saptame caturthavat| iti vdyantarīkaraṇam| aṣṭame tvapathyasyaikaḥ, pathyasya trayaḥ| navamadaśamaikādaśeṣu saptamavat| dvādaśe'ṣṭamavat| iti tryantarīkaraṇam| trayodaśe catvāro'pi pathyasya| caturdaśe dvādaśavat| pañcadaśe trayodaśavat| iti punarekāntarīkaraṇam| vdyantaratryanrarīkaraṇapunarnāsti, caturṇāmapi pādānāṃ pūrṇatvāt| ṣoḍaśāṃśapakṣe tvekadvitryantarīkaraṇasya pañcakṛtva āvṛttiḥ| tata ekamekāntarīkaraṇam| evaṃ triṣaṣṭyā divasaiḥ ṣoḍaśāṃśāḥ pūryante| atra yadyapi vyavadhāyakaviśeṣo noktaḥ, tathā'pi pūrvasminnantare yavdyavadheyaṃ, tadevottarasminr vyavadhāyakaṃ jñeyam| evamapathyatyāge pathyasevāyāṃ ca krama āddato bhavet| yadi tvapathyameva sarvatra vyavadhāyakaṃ kriyate, tadā na krama āddato bhavet| kramaścātra pradhānam| antaraṃ ca dinaireva, na bhojanakālaiḥ| uktaṃ ca tantrāntare-"apathyaṃ sātmyapyannaṃ ceṣṭāṃ pādaśastyajet| bhajecca pādaśaḥ pathyamekadvitridināntaram||" iti| caturbhāgaṣoḍaśabhāgayoradharottarakalpanāniṣedhaparatvāt pañcaṣaṭsatpabhāgādikalpanānāṃ na niṣedhaḥ| atastā apyavasthānusārataḥ svayamūhyāḥ| yadyapyatra vākye bhaṭṭārakahariścandrādibhirbahavaḥ pakṣā darśitāḥ, tathāpyameva pakṣo jyāyānityasmābhirdarśitaḥ| jyāyastvaṃ tvasya vākyasyārjavenaiva pratīyamānatvāt caturdaśāhartusandhikaraṇenācāryasyābhipretatvācca|

Like what you read? Consider supporting this website: