Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām||47||
virodhdyapi na pīḍāyai sātmyamalpaṃ ca bhojanam||47||

Commentary: Hemādri’s Āyurvedarasāyana

vyāyāmādīnāmanutpattihetutvamāha-vyāyāmīti| vyāyāminovyāyāmanityāḥ| snigdhāḥ-snehabhāvitaśarīrāḥ| vayaḥsthāḥtaruṇāḥ| balaśālinaḥ-sahajabalayuktāḥ| sahātmanā bhūtaṃsātmyam, ātmanaḥ sahāyabhūtamanukūlaṃ sukhāvahamityarthaḥ| tacca dvividhaṃ,-kṛtrimamakṛtrimaṃ ca| tatra yadabhyāsena kiyate tat-kṛtrimam| uktaṃ ca saṅgrahe (sū. a. 9)- "ahitānyapi cānyeṣāmabhyāsādupaśerate|" iti| akṛtrisaṃ tu dvividhaṃ,-nirupādhikaṃ sopādhikaṃ ca| tatra doṣādinirapekṣaṃ-nirupādhikam, taddoṣasātmyākhyam| yadāha carakaḥ-"upaśete yadaucityāddoṣasātmyaṃ taducyate|" iti| doṣādisāpekṣaṃsopādhikam| tatra doṣādiviparītaguṇatvaṃupādhiḥ| yadāha khāraṇādiḥ- "doṣaprakṛtideśartuvyādhīnāṃ svaguṇaiḥ pṛthak| viparītaguṇaiḥ sātmyaṃ tulyaṃ cāsātmyamucyate||" iti| asātmyaṃ tu-yathāyathaṃ sātmyaviparītam| tattu kṛtrimaṃ ciraparityāgena kriyate| sopādhike doṣāditulyaguṇatvaṃ-upādhiḥ| sātmyāsātmye eva nirupādhike pathyā pathye ucyete| sopādhike tvauṣadhānauṣadhe| tatra viruddhabhojanasya nirupādhikāsātmyasya kṛtrimatvena sopādhikatvena vāsātmyatve sati na pīḍākaratvam| nirupādhikasopādhikakṛtrimāṇāmuttarottaraṃ balatvāt| kimatra pramāṇam? iti cet, nirupādhikātsopādhikaṃ balīya ityara tāvatsaṅgrahavacanaṃ pramāṇam

(sū. a. 9)- "doṣādivaiparītyena harate rogiṇāṃ rujam| Ekadhyaṃ dadhidigdhādiyojanā na virudhyate||" iti| tābhyāmapi kṛtrimaṃ balīya ityatra ṛtucaryokta ṛtusandhikramaḥ| tatra hi pūrvartucaryāyā uttarartusambandhātsopādhikamasātmyatvam| pūrvartuśīlanācca kṛtrimaṃ sātmyatvam| uttarartucaryāyāstu tatsambandhātsopādhikaṃ sātmyatvam| pūrvartāvaśīlanāñca kṛtrimamasātmyatvam| tatra kṛtrimābhyāṃsātmyāsātmyābhyāṃ sopādhikayorasātmyasātmyayorbādhaṃ matvātannivṛtyarthamṛtusandhikrama uktaḥ| deśakālaprakṛtidoṣavyādhisātmyānāmuttarottaraṃ balavat, uttarottaramevāntaraṅgatvāt| alpaṃ-hīnamātram| nanu, alpamapyalpāṃ pīḍāṃ karotyeva| tatkathaṃ na pīḍāyai? satyam| karotyeva| kintvasāvalpatvenānabhivyaktatvādasadvadupacaryate, anudarā kanyetivat| asakṛdupayujyamāne tu tasminnabhivyajyata eva|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāyāmo vidyate yeṣāmiti "arśaāditvāt" ac| vayaḥsthāḥtaruṇāḥ| balena śālituṃ-ślāghituṃ śīlaṃ yeṣāṃ te-balaśālinaḥ| snigdhāḥ snigdhavṛṣyāhārasātmyāḥ| vyāyāmināṃ virodhyapi bhojanaṃ na pīḍāyai-na rogotpattaye| evaṃ snigdhādīnāṃ pratyekaṃ sambandhaḥ kāryaḥ| kecit "vyāyāmi" iti paṭhanti| tathā, viruddhamapyannaṃ yadabhyāsāt sātmyaṃ-sātmībhūtaṃ, tathā, alpaṃ-alpamātrayā ca yadbhojanaṃ, tacca viruddhamapi na pīḍāyai iti yojyam| atha yadyapathyamapi sātmyatāṃ prāptaṃ tatkiṃ tyājyaṃ na ? kathaṃ ca tyājyaṃ? kathaṃ ca pathyaṃ bhojyaṃ? ityāha-

Like what you read? Consider supporting this website: