Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śukrārtavasthairjanmādau viṣeṇeva viṣakrimeḥ||9||
taiśca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak||10||
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taiśca vātādibhistisraḥ prakṛtayaḥ pṛthagbhaveyurhīnamadhyottamāḥ| prakṛtiḥ śarīrasvarūpam| śukrārtavasthairiti, śukraṃ piturdvitribindukāvasthaṃ retaḥ| ṛtau bhavamārtavam, māturdvitribindukāvasthaṃ śoṇitam| śukraṃ cārtavaṃ ca śukrārtave, tatra tiṣṭhantīti śukrārtavasthāḥ, taistathāvidhairjanmādau garbhādhānakāle janmaprārambhe garbhādāvityarthaḥ| nanu ca yadā vātādayo'dhikāḥ śukrārtave tiṣṭhanti, tadā kutaḥ śarīrasya niṣpattirbhavatīti| yataśca yo doṣāṇāmadhiko bhāvaḥ saiva vikṛtiḥ| tatkathaṃ doṣā ādhikyaṃ prāptāḥ prakṛteḥ kāraṇatāmutsahante, vikṛtatvāt| na hi vikṛtiḥ kadācitprakṛteḥ kāraṇamiti vaktuṃ yujyate| kāraṇasadṛśena ca kāryeṇa bhavitavyamityāśaṃkya saparihāraṃ dṛṣṭāntamāha| viṣeṇeva viṣakrimeriti| yathā viṣeṇa jīvitanāśahetunāsya viṣakrimerjanma prakṛteḥ sambhavo dṛśyate| tathā etairdūṣaṇasvabhāvairapi pramāṇādhikairdoṣaiḥ śukrārtavasthaireva janmādau śarīrasya niṣpattirbhavatīti| vātotkarṣeṇa hīnā| pittotkarṣeṇa madhyamā| kaphotkarṣeṇottamā| sarvāsu prakṛtiṣu madhye samadhātuḥ prakṛtiḥ, samā śreṣṭhottamā caturthī| samā dhātavo yasyāḥ| dhātuśabdo'tra doṣaparyāyaḥ, "dhāraṇāddhātavaḥ" iti (saṃ.sū.a.20) vacanāt| vātapittajā vātaśleṣmajā pittaśleṣmajā iti miśradoṣajāstisraḥ prakṛtayastā nindyā garhaṇīyāḥ, anārogyāspadatvāt|

Commentary: Hemādri’s Āyurvedarasāyana

dehajanmākhyaṃ doṣakāryamāha-śukrārtavasthairiti| tacca janma śukrārtavasthairdoṣairbhavet| śukreṇa yuktamārtavaṃ śukrārtavaṃ, tatra tiṣṭhantīti tatsthāḥ| śukraṃ puṃretaḥ, strīretaso janmāhetutvāt| (uktaṃ hi saṅgrahe (śā. a. 1)-"yoṣito'pi sravantyeva śukraṃ puṃsaḥ samāgame| garbhasya tu na tatkiñcitkarotīti na cintyate||" iti| ārtavaṃ strīrajaḥ|kadā, ādau jīvasaṅkramaṇasamaye| uttarakālajaistu doṣairavikṛtaiḥ sthitiḥ, vikṛtairnāśaḥ| taduktaṃ "vikṛtā dehaṃ ghnanti te vartayanti ca" iti| ye tvādau śukrārtavasthāḥ,tairvikṛtairapi janma bhavati| kintvavikṛtairavikṛtaśarīratvaṃ, vikṛtairvikṛtaśarīratvamiti viśeṣaḥ| vakṣyati hi (śā. a. 1/6)"viyonivikṛtākārā jāyante vikṛtairmalaiḥ" iti| nanu vikṛtairnāśahetubhiḥ kathaṃ janmetyata āha-viṣeṇeva viṣakrimeriti| viṣātmakasya krimernāśahetunāpi viṣeṇa janma yathā, tathā doṣātmakasya śarīrasya nāśahetubhirapi doṣairityavirodhaḥ| prakṛtiviśeṣākhyaṃ doṣakāryamāhataiśceti| tairjanmahetubhirdoṣaiḥ, prakṛtayaśca syuḥ| tāśca sapta| tatra pṛthagbhūtairdoṣaistisraḥ| vātena hīnā, pittena madhyā, kaphenottamā| samadhātuścaturthī| samastāsu śreṣṭhā guṇaiḥ pūrṇā sattvaguṇapradhānā uttamāyā apyuttamā| dhātavo doṣāḥ| dvidoṣajāstisraḥ, samastāsu nindyāḥ, hīnāyā api hīnāḥ| tatrāpi pittakaphajā hīnā, tato vātakaphajā, tato'pi vātapittajetyūhyam| yadyapi vātakaphayoḥ parasparayogavāhitvaṃ, tathāpi vātakāryaṃ bhavatīti vacanāt| taduktam (hṛ.śā.a.3/84)- "balitvādāśukāritvādvibhutvādanyakopanāt| svātatryādbahurogatvāddoṣāṇāṃ prabalo'nilaḥ||" iti| dvidoṣajā nindyāḥ, viruddhopakramatvādupadeśācca| upadeśastvatideśasya bādhako bhavati| nanu, vāyoryogavāhitvāt vātapittajavātaśleṣmajaprakṛtyormadhyottamatve prāpte kathaṃ nindyatvam| ucyate| yogavāhitve'pi prakṛtau svakāryakāritvamupadeśabalādbhavati| tathā ca suśrutaḥ (śā.a. 4)- "saptaprakṛtayo bhavanti doṣaiḥ pṛthag dviśaḥsamastaiśca|" tathā, "dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ svalakṣaṇaiḥ| jñātvā saṃsargajā vaidyaḥ prakṛtīriti nirdiśet" iti| tathā ca vakṣyatyagre (hṛ.śā.a. 3/104)"prakṛtīrdvayasarvotthā dvandvasarvaguṇodaye| śaucāstikyādibhiścaivaṃ guṇairguṇamayīrvadet" atra pāriśeṣyāt ekaikasyādhikatvenārambhakatvaṃ, trayāṇāṃ sāmyena, taccādhikatvenopakramāt| tathā ca suśrutaḥ (śā.a. 4)"śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ| prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇū"| tathā ca vakṣyati

(hṛ.śā.a. 3/83)-"śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu| yaḥ syāddoṣo'dhikastena prakṛtiḥ saptadhoditā" iti| yadvā, samairvā jāyate tribhiḥ samadhāturiti| tato vātapittaje tūhye| tatra śreṣṭhā guṇaiḥ pūrṇā| uttamādayastu kramāt nyūnāḥ, doṣavaiṣamyātpāriśeṣyācca|

Like what you read? Consider supporting this website: