Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaścalo'nilaḥ||11||
pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam||11||
snigdhaḥ śīto gururmandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatreti nirdhāraṇe| tatra teṣu doṣeṣu madhye, anilo vāyuḥ, rūkṣo, laghuḥ, śītaḥ, kharo'mṛduḥ, sūkṣmaḥ srotaḥpracāritvāt, calo gamanaśīlo naikatra tiṣṭhatīti| nanvanuṣṇāśīto vāyuḥ kāṇādaiḥ paṭhitaḥ| ihāpi yogavāhyanujñānādanuṣṇāśīta eveṣyata iti| tathā coktam (ca.ci.a.3/38)- "yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛt| dāhakṛttejasā yuktaḥ śītakṛtsomasaṃśrayā" iti| tathā (hṛ.ni.a.2/48)"pavane yogavāhitvācchītaṃ śleṣmayute bhavet| dāhaḥ pittayute" iti| ucyate| satyametadanuṣṇāśīta eva vāyuḥ| tasya yogavāhitve'pi tāvanmātrāddāhodayācchaityaṃ svābhāvikaṃ na vinaśyati| śītaguṇavyāvarṇane cedaṃ prayojanamuṣṇenāyamupaśāmyatīti pratipattyartham| sa0-sasnehamīṣatsnigdham| saśabda īṣadarthe| yathā (ca.sū.a.27/237)- "satiktā saśarkarā"| evamīṣatsneho yasya tatsasneham| tīkṣṇaṃ śīghrakāri mandaviparītaṃ sūcīva bhinatti| uṣṇam| laghu| visraṃ durgandhi matsyāmagandhi| saraṃ vyāptiśīlaṃ saraṇaśīlamūrdhvādhaḥ pravartate na sthiramāste, śakṛdvisraṃsi | dravaṃ ca| sa0-snigdhaguṇayogātsnigdhaḥ| śīto'nuṣṇaḥ| gururlaghurna bhavati| mandaścirakārī, tīkṣṇaviparītaḥ| ślakṣṇo'paruṣaḥ| mṛtsno mṛdyamāno'ṅguligrāhī picchilaguṇayuktaḥ cakacakāyamānaḥ| sthiro'vyāptiśīlaḥ| evaṃ tadguṇayogāt guṇaguṇinorabhedopacārādvātādayo guṇato nirdiṣṭāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

vāyorguṇānāha-tatra rūkṣa iti| te ca rūkṣādayaḥ ṣaṭ| ā ra0-pittaguṇānāha-pittamiti| te ca sasnehādayaḥ sapta| sasnehamīṣatsnigdham| saśabda īṣadarthe| visraṃ durgandhi| ā ra0-kaphaguṇānāha-snigdha iti| te ca snigdhādayaḥ sapta| mṛtsnaḥ picchilaḥ|

Like what you read? Consider supporting this website: