Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

koṣṭhaḥ krūro mṛdurmadhyo madhyaḥ syāttaiḥ samairapi||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

koṣṭāvasthāviśeṣākhyaṃ doṣakāryamāha-koṣṭha iti| tatra vātena krūraḥ koṣṭhaḥ syāt, pittena mṛduḥ, kaphena madhyaḥ, tribhiḥ samairapi madhyaḥ| atrāpi pāriśeṣyaṃ pūrvavavdyākhyeyam| madhyamena śodhanena hīnayogī krūraḥ, atiyogī mṛduḥ samyagyogī madhyaḥ| saṃsargasannipātajāstvavasthāḥ pūrvavat| yogavāhitvaṃ tvatra kaphasya| yadāha khāraṇādiḥ- "vātolbaṇā syādgrahaṇī krūrakoṣṭasya dehinaḥ| pittalā mṛdukoṣṭhasya yogavāhī tayoḥ kaphaḥ||" iti| tena vātakaphābhyāṃ krūraḥ, vātapittābhyāṃ kaphapittābhyāṃ sannipātācca mṛduḥ| nanu "bahuvātaśleṣmabhyāṃ krūraḥ"iti suśrutena (ci.a,33) bahukaphasya krūratvamuktam, iha tu madhyatvam, iti virodhaḥ|maivam, suśrutavākyasya saṃsargaparatvāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tairvātādibhiḥ, yathākramaṃ krūramṛdumadhyalakṣaṇaḥ koṣṭho bhavati| vātotkarṣeṇa krūraḥ| pittotkarṣeṇa mṛduḥ| kaphotkarṣeṇa madhyaḥ| samaiḥ punaretairhānyutkarṣavarjitairmadhya eva koṣṭhaḥ| krūrādīnāṃ tu lakṣaṇaṃ vamanavirecanavidhau (sū.a.18/34) vakṣyati| nanu samairvātādibhiḥ kathaṃ madhyakoṣṭhatā syāditi| brūmaḥ| samānāṃ vātādīnāṃ madhye dvayorvātapittayoḥ svaṃ svaṃ krūrakoṣṭhatvamṛdukoṣṭhatvalakṣaṇākhyaṃ ca viruddhaṃ karma yugapatkartuṃ na ghaṭate| tṛtīyastu sama eva kaphaḥ| so'nayormadhye madhyamāṃ vṛttimāśritya sthito naikenāpi saha virudhyate| ata eva tatkāryaṃ madhyakoṣṭhatālakṣaṇaṃ te vātapitte niṣeddhuṃ naiva ghaṭete| evaṃ ca tenāvaśyamātmīyaṃ madhyakoṣṭhatālakṣaṇaṃ karma kartavyam, yato vātakarmaṇaḥ krūrakoṣṭhatālakṣaṇasya pittakarmaṇo mṛdukoṣṭhatālakṣaṇasya ca viruddhatvāt| ato madhyakoṣṭhataiva samairvātādibhirnyāyyā| ityāṃstu viśeṣaḥ| pūrvo yo madhyakoṣṭhaḥ so'vaśyaṃ pramāṇādhikena kaphena janyate| madhyaḥ syāttaiḥ samairapīti samagrahaṇaliṅgāt| itarastu madhyakoṣṭhaḥ samadoṣamadhyasthitena samenaiva svapramāṇasthitena śleṣmaṇā bhavatītyanayā rītyā hetubhedādanyatvam| tathā madhyakoṣṭhayorlakṣaṇabhedo'pi dṛśyate| yathā (ca.si.a.1/8)- "śleṣmādhikaśchardayate hyaduḥkhaṃ viricyate mandakaphastu samyak" iti| tadayamatrārthaḥ| śleṣmādhike madhyakoṣṭhe na samyag virecitvaṃ, samakaphe tu madhyakoṣṭhe suvirecitvamiti|

Like what you read? Consider supporting this website: