Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 248 - The story of a potter

bhūtapūrvaṃ bhikṣavaḥ buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ ekadakṣiṇīyā lokasya; yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran (a 482 ) vārāṇasīmanuprāptaḥ; vārāṇasyāmanyatamasya kumbhakārasya āveśanaśālāyāṃ rātriṃvāsamupagataḥ; sārthaśca tasyām (i 160) eva śālāyāmuṣitaḥ; tatraikena uccāraḥ kṛtaḥ; sārthaḥsarātramevotthāya prakrāntaḥ; asamanvāhṛtyārhatāṃ pratyekabuddhānāmeva jñānadarśanaṃ na pravartate; pratyekabuddhastatraivāvasthitaḥ; ihaiva piṇḍapātamaṭiṣyāmi iti; yāvatkumbhakāraḥ prabhātāyāṃ rajanyāmāveśanaśālāyāṃ praviṣṭaḥ; paśyati aśucinā nāśitā; aparīkṣakā bhavanti prākṛtapuruṣāḥ; tena pratyekabuddhasyāntike cittaṃ pradūṣitaṃ; sa praduṣṭacittaḥ kathayati: bhoḥ pravrajita kiṃ tava pādau kṣureṇa likhitau? yena tvayā āveśanaśālāyāmuccāraḥ kṛtaḥ; na bahirnirgataḥ iti; tenāsau dvāraṃ badhvā sthāpitaḥ ihaiva jighatsaya kālaṃ kuruṣva iti; sa mahātmā saṃlakṣayati: kṣato'yaṃ tapasvī; yadyahaṃ dvāramavamucya gamiṣyāmi bhūyasyā mātrayā kṣato bhaviṣyati iti; sa tūṣṇīmavasthitaḥ; yāvatkumbhakārasya bhojanavelā āsannā; tasya dveṣaparyavasthānaṃ vigataṃ; sa kathayati bhoḥ pravrajita āgaccha; bhuñjmahe; pratyekabuddhaḥ kathayati: bhadramukha kālabhojino vayam; atikrāntaḥ kālaḥ iti; sa kathayati: yadyevamihaiva śvo bhuktvā gamiṣyasi iti; tena tasyānukampārthamadhivāsitaṃ; sa tenāparasmin divase praṇītenānnāhāreṇa santarpitaḥ; kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī; sa upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprāṭihāryāṇi kartumārabdhaḥ; āśu pṛthagjanasya ṛddhirāvarjanakarī; sa mūlanikṛtta iva drumaḥ pādayornipatya kathayati; avatara mahādakṣiṇīya; mama kāmapaṅkanimagnasya hastoddhāramanuprayaccha iti; so'vatīrṇaḥ; tena tasya pādayornipatya praṇidhānaṃ kṛtaṃ; yanmayā evaṃvidhe sadbhūtadakṣiṇīye apakāraḥ kṛtaḥ, asya karmaṇo bhāgī syāṃ; yattu kāraḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeya; evaṃvidhānāṃ ca dharmāṇāṃ lābhī syāṃ; prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti
kiṃ manyadhve bhikṣavaḥ? yo'sau kumbhakāraḥ eṣa eva sa rājā bimbisāraḥ tena kālena tena samayena; yatpratyekabuddhasyāntike cittaṃ pradūṣya kharaṃ vākkarma niścāritaṃ tasya karmaṇo vipākena pādau nirlikhitau; cārakāvabaddhaśca jighatsayā kālagataḥ; yattu tena praṇidhānaṃ kṛtaṃ, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ; mamāntike viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ (i 161) jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ; ekāntaśuklānāmekāntaśuklaḥ; vyatimiśrāṇāṃ vyatimiśraḥ; tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogāḥ karaṇīyaḥ ityevaṃ vo bhikṣavaḥ śikṣitavyam*

Like what you read? Consider supporting this website: