Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 207 - The behaviour of Devadatta is discussed in the congregation

sthavirasthavirairbhikṣubhiḥ parisarpanneva vijñātaḥ devadattaḥ, samagrasya saṃghasya bhedāya parākramati iti; etatprakaraṇaṃ bhikṣavaḥ bhagavata ārocayanti; bhadanta devadattaḥ samagrasya saṃghasya bhedāya parākramati iti; tān bhagavān bhikṣūnāmantrayate sma: ājñāpayata yūyaṃ bhikṣavo devadattaṃ (i 80) meṣakena iti, yo punaranyo'pyevaṃjātīyaḥ (a 454 ) evaṃ ca punarājñāpayitavyaḥ; tvaṃ devadatta samagrasya saṃghasya bhedāya parākrama; bhedakaraṇasaṃvartanīyamadhikaraṇaṃ samādāya pragṛhya tiṣṭha; sametu te devadatta sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu iti; ājñāpayanti te bhikṣavo devadattaṃ meṣakena; meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśyānuvyavaharati: idameva satyaṃ mohamanyaditi.
etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti: ājñāpto'smābhirbhadanta devadatto meṣakena; meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśyānuvyavaharati idameva satyaṃ mohamanyaditi; bhagavānāha: ājñāpayata yūyaṃ bhikṣavo devadattaṃ jñapticaturthena karmaṇā iti, yo punaranyo'pyevaṃjātīyaḥ evaṃ ca punarājñāpayitavyaḥ.
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ.
śṛṇotu bhadantāḥ saṃghaḥ; ayaṃ devadattaḥ samagrasya saṃghasya bhedāya parākramate; bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati; sa eṣa saṃbahulairbhikṣubhirmeṣakenājñaptaḥ; meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya anuvyavaharati idameva satyaṃ mohamanyaditi; sacetsaṃghasya prāptakālaṃ kṣameta ānujānīyātsaṃgho yatsaṃghaḥ devadattaṃ jñapticaturthena karmaṇā ājñāpayetmā tvaṃ devadatta samagrasya saṃghasya bhedāya parākrama; bhedakaraṇasaṃvartanīyamadhikaraṇaṃ samādāya pragṛhya tiṣṭha; sametu te devadatta sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu; niḥsṛja tvaṃ (i 81) devadatta idamevaṃrūpaṃ saṃghabhedakaraṃ vastu; ityeṣā jñaptiḥ; evaṃ ca karma kartavyaṃ.
śṛṇotu bhadantāḥ saṃghaḥ; ayaṃ devadattaḥ samagrasya saṃghasya bhedāya parākramate; bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭhati; sa eṣa saṃbahulairbhikṣubhirmeṣakenājñaptaḥ; meṣakenājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśya abhiniviśyānuvyavaharati idameva satyaṃ mohamanyaditi; tatsaṃghaḥ devadattaṃ jñapticaturthena karmaṇā ājñāpayati: tvaṃ devadatta samagrasya saṃghasya bhedāya parākrama; bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭha; sametu te devadatta sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatviti; yeṣāmāyuṣmatāṃ kṣamate devadattaṃ jñapticaturthena karmaṇā ājñāpayituṃ; tvaṃ devadatta samagrasya saṃghasya bhedāya parākrama; (a 454 ) bhedakaraṇasaṃvartanīyaṃ cādhikaraṇaṃ samādāya pragṛhya tiṣṭha; sametu te devadatta sārdhaṃ saṃghena; samagro hi saṃghaḥ sahitaḥ saṃmodamānaḥ avivadamānaḥ ekāgraḥ ekoddeśaḥ ekakṣīrodakībhūtaḥ śāstuḥ śāsanaṃ dīpayan sukhasparśaṃ viharatu iti te tūṣṇīṃ; na kṣamante bhāṣantāmiyaṃ prathamā karmavācanā; evaṃ dvitīyā tṛtīyā karmavācanā.
ājñāpayanti te bhikṣavo devadattaṃ jñapticaturthena karmaṇā; ājñāpyamānastadeva vastu sthāmaśaḥ parāmṛśyābhiniviśya anuvyavaharati: idameva satyaṃ mohamanyaditi.

Like what you read? Consider supporting this website: