Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 206 - Devadatta decides to bring about schism in the congregation

atha devadattaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattanāmantrayate: eta evaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ; tiṣṭhate eva śramaṇasya gautamasya samagraṃ śrāvakasaṃghaṃ bhetsyāmaḥ; cakrabhedaṃ kariṣyāmaḥ; tadasmākamabhyatītakālagatānāṃ digvidikṣu udāraḥ kalyāṇaḥ kīrtiśabdaślokaḥ abhyudgamiṣyati; tiṣṭhata eva śramaṇasya gautamasya tāvanmahardhikasya tāvanmahānubhāvasya devadattena kokālikena khaṇḍadravyeṇa kaṭamorakatiṣyeṇa samudradattena samagraḥ śrāvakasaṃghaḥ bhinnaścakrabhedaśca kriyate iti; te kathayanti: na śakṣyāmo vayaṃ devadatta bhagavataḥ samagraṃ śrāvakasaṃghaṃ bhettuṃ; tatkasya hetoḥ? santyāyuṣman devadatta bhagavataḥ śrāvakāḥ mahardhikā mahānubhāvā divyacakṣuṣaḥ paracittavidaḥ; ye dūrādapi paśyanti, antike'pi na dṛśyante; te cetasā cittaṃ spharitvā manasā mano vijānanti; te asmān parisarpata eva jñāsyanti iti; sa kathayati: asti kokālika upāyaḥ; ete vayaṃ sthavirasthavirān bhikṣūnupasaṃkramāmaḥ sarvopakaraṇaiḥ alpotsukhā bhavantu sthavirā vayaṃ sthavirāṇāṃ sarvopakaraṇairavighātaṃ kariṣyāma iti; navakāṃśca bhikṣūnupasthāpayāmaḥ upalāḍāyāmaḥ pātreṇa cīvareṇa śikyena saritena kāyabandhanena uddeśena pāṭhena svādhyāyena yogena manasikāreṇa; astyeṣa āyuṣman devadatta upāya iti; tatra devadattaḥ samagrasya saṃghasya bhedāya parākramitumārabdhaḥ.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: