Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 206 - Devadatta decides to bring about schism in the congregation

atha devadattaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattanāmantrayate: eta evaṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ; tiṣṭhate eva śramaṇasya gautamasya samagraṃ śrāvakasaṃghaṃ bhetsyāmaḥ; cakrabhedaṃ kariṣyāmaḥ; tadasmākamabhyatītakālagatānāṃ digvidikṣu udāraḥ kalyāṇaḥ kīrtiśabdaślokaḥ abhyudgamiṣyati; tiṣṭhata eva śramaṇasya gautamasya tāvanmahardhikasya tāvanmahānubhāvasya devadattena kokālikena khaṇḍadravyeṇa kaṭamorakatiṣyeṇa samudradattena samagraḥ śrāvakasaṃghaḥ bhinnaścakrabhedaśca kriyate iti; te kathayanti: na śakṣyāmo vayaṃ devadatta bhagavataḥ samagraṃ śrāvakasaṃghaṃ bhettuṃ; tatkasya hetoḥ? santyāyuṣman devadatta bhagavataḥ śrāvakāḥ mahardhikā mahānubhāvā divyacakṣuṣaḥ paracittavidaḥ; ye dūrādapi paśyanti, antike'pi na dṛśyante; te cetasā cittaṃ spharitvā manasā mano vijānanti; te asmān parisarpata eva jñāsyanti iti; sa kathayati: asti kokālika upāyaḥ; ete vayaṃ sthavirasthavirān bhikṣūnupasaṃkramāmaḥ sarvopakaraṇaiḥ alpotsukhā bhavantu sthavirā vayaṃ sthavirāṇāṃ sarvopakaraṇairavighātaṃ kariṣyāma iti; navakāṃśca bhikṣūnupasthāpayāmaḥ upalāḍāyāmaḥ pātreṇa cīvareṇa śikyena saritena kāyabandhanena uddeśena pāṭhena svādhyāyena yogena manasikāreṇa; astyeṣa āyuṣman devadatta upāya iti; tatra devadattaḥ samagrasya saṃghasya bhedāya parākramitumārabdhaḥ.

Like what you read? Consider supporting this website: