Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 89 - Yaśa's mother and wife become lay-disciples

atha bhagavāṃstasyā eva rātreratyayātnivāsya pātracīvaramādāya āyuṣmatā yaśasā paścācchrameṇena yenāgrakulikasya gṛhapaterniveśanaṃ tenopasaṅkrāntaḥ; tena khalu samayena āyuṣmato yaśaso mahallikā purāṇadvitīyā ca madhyamāyāṃ dvāraśālāyāmāsthātāṃ yadbhūyasā bhagavantamāgamayamāne; adrāṣṭāmāyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavantaṃ dūrata eva dṛṣṭvā ca punarbhagavato'rthe āsanaṃ prajñāpayataḥ; evaṃ cāhatuḥ; etu bhagavān; svāgataṃ bhagavate; niṣīdatu bhagavān prajñapta eva āsane; niṣaṇṇo bhagavān prajñapta evāsane; athāyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇe; ekānte niṣaṇṇāmāyuṣmato yaśaso mahallikāṃ purāṇadvitīyāṃ ca bhagavān dharmyayā kathayā sandarśayati, (a 394 ) samādāpayati, samuttejayati, saṃpraharṣayati; yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānāmāsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā caite bhagavānadrākṣīddhṛṣṭacitte kalyacitte muditacitte vinivaraṇacitte bhavye pratibale sāmutkarṣikīṃ dharmadeśanāmājñātum, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā, tadyathā duḥkhaṃ samudayo nirodho mārgaścatvāryāryasatyāni, <vistareṇa> saṃprakāśayati; tadyathā śuddhaṃ vastramapagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇāti, evameva āyuṣmato yaśaso mahallikā purāṇadvitīyā ca tasminnevāsane niṣaṇṇe catvāryāryastyānyabhisamitavatyau; tadyathā duḥkhaṃ samudaya nirodha mārgaḥ; atha āyuṣmato yaśaso mahallikā purāṇadvitīyā ca dṛṣṭadharme prāptadharme viditadharme paryavagāḍhaharme (145) tīrṇakāṅkṣe tīrṇavicikitse aparapratyaye anayaneye śāstuśśāsane dharmeṣu vaiśāradyaprāpte utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocatām: abhikrānte āvāṃ, bhadanta, abhikrānte; ete āvāṃ bhagavantaṃ śaraṇaṃ gacchāvo, dharmaṃ ca bhikṣusaṅghaṃ ca; upāsike ca āvāṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopete śaraṇāgate abhiprasanne; tena hi bhadanta ihaiva bhaktakṛtyaṃ kriyatām; adhivāsayati bhagavānāyuṣmato yaśaso mahallikāyāḥ purāṇadvitīyāyāśca tūṣṇīṃbhāvena; atha āyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavatastūṣṇīṃbhāvena adhivāsanāṃ viditvā bhagavantaṃ sukhopaniṣaṇṇaṃ śucipraṇītena khādanīyabhojanīyena svahastaṃ santarpayataḥ, saṃpravārayataḥ; anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇe dharmaśravaṇāya; atha bhagavānāyuṣmato yaśaso mahallikāṃ purāṇadvitīyāṃ ca dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣya utthāyāsanātprakrāntaḥ; yena svo vihārastenopasaṅkrāntaḥ; upasaṅkramya prajñapta evāsane niṣaṇṇaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti: kiṃ bhadanta āyuṣmatā yaśasā karma kṛtaṃ yasya karmaṇo vipākena antaḥpuramadhyagatasya svasminnantaḥpure śmaśānasaṃjñā utpannā; sarvālaṅkāravibhūṣitena ca bhagavato'ntike arhatvaṃ ca sākṣātkṛtam; yaśasā evaṃ bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni; (a 395 ) yaśasā karmānyupacitāni ko'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante, śubhānyaśubhāni ca
na pranaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || (146)

Like what you read? Consider supporting this website: