Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 88 - Yaśas's father becomes a lay-disciple and Yaśas an Arhat

adrākṣīdanyatamāvaruddhikā sarātrameva suptapratibuddhā yaśāḥ kumāro mahāśayane na dṛśyate iti; dṛṣṭvā ca punaryenāgrakuliko gṛhapatistenopasaṃkrāntā; upasaṅkramyāgrakulikaṃ gṛhapatimidamavocat: yatkhalvārya jānīyā yaśāḥ kumāraḥ sve mahāśayane na dṛśyate (a 393 ) iti; atha agrakulikasya gṛhapateretadabhavat: māhaiva kumāraścorairvā dhūrtairvā svāpateyakāraṇātbahirniṣkāsito bhaviṣyati; iti viditvā caturdiśamaśvadūtān preṣayati; svayameva pradīpikāhastaiḥ puruṣaiḥ sārdhaṃ yena nadī vārakā tenopasaṅkrāntaḥ; adrākṣīdagrakuliko gṛhapatirnadyā vārakāyāstīre śatasahasraṃ maṇipādukāyugamujjhitam; dṛṣṭvā ca punarasyaitadabhavat: māhaiva (142) kumāraścorairvā dhūrtairvā niṣkāsitaḥ; tathā hi nadyā vārakāyāstīre śatasahasraṃ maṇipādukāyugamujjhitam; māhaiva kumāro'nena tīrthena nadīṃ vārakāmuttīrṇo bhaviṣyati; tathā <hi> śatasāhasraṃ maṇipādukāyugaṃ nadyā vārakāyāstīre ujjhitaḥ; iti viditvā tenaiva tīrthena nadīṃ vārakāmuttīrya yena bhagavāṃstenopasaṅkrāntaḥ; adrākṣīdbhagavānagrakulikaṃ gṛhapatiṃ dūrādeva; dṛṣṭvā ca punarasyaitadabhavat: yanvahaṃ tadrūpānṛddhyabhisaṃskārānabhisaṃskuryāṃ yathāgrakuliko gṛhapatirasminnevāsane niṣaṇṇo yaśasaṃ kumāraṃ na paśyediti; atha bhagavān tadrūpānṛddhyabhisaṃskārānabhisaṃskaroti yathāyrakuliko gṛhapatistasminnevāsane niṣaṇṇo yaśasaṃ kumāraṃ na paśyati; athāgrakuliko gṛhapatiryena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavantamidamavocat: kaccitbhagavān yaśasaṃ kumāram <adrākṣīt>? tena hi gṛhapate niṣīda sthānametadvidyate yadasminnevāsane niṣaṇṇo yaśasaṃ kumāraṃ drakṣyasīti; athāgrakulikasya gṛhapateretadabhavat: nūnaṃ ca bhagavatā yaśāḥ kumāro dṛṣṭo bhaviṣyati; tathāhi bhagavānevamāha, tena hi gṛhapate niṣīda sthānametadvidyate yadasminnevāsane niṣaṇṇo yaśasaṃ kumāraṃ drakṣyasi; iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat; ekānte niṣaṇṇamagrakulikaṃ gṛhapatiṃ bhagavān dharmayayā kathayā sandarśayati, samādāpayati, samuttejayati saṃpraharṣayati; yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānāmāsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveka anusaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā cainaṃ bhagavānadrākṣīddhṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanāmājñātuṃ, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgaṃ catvāryāryasatyāni vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastramapagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyageva raṅgaṃ (143) pratigṛhṇāti, evamevāgrakuliko gṛhapatistasminnevāsane niṣaṇṇaścatvāryāryasatyāny(a 394 ) abhisameti; duḥkhaṃ samudayaṃ nirodhaṃ mārgam; tasmin khalu dharmaparyāye bhāṣyamāṇe agrakulikasya gṛhapatervirajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam; āyuṣmataśca yaśasaḥ sarvālaṅkāravibhūṣitasyānupādāyāśravebhyāścittaṃ vimuktam; atha bhagavāṃṣtānṛddhyabhisaṃskārān pratiprasrabhya tasyāṃ velāyāṃ gāthāṃ bhāṣate:
alaṅkṛtaścāpi careta dharmaṃ
dāntaśśāntaḥ saṃyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
tena khalu samayena ṣaṭloke arhantaḥ, bhagavāṃśca saptamaḥ; adrākṣīdagrakuliko gṛhapatiryaśasaṃ kumāraṃ tasminnevāsane niṣaṇṇam; dṛṣṭvā ca punaryaśasaṃ kumāramidamavocat: ehi kumāra niveśanaṃ gamiṣyāvo mātā te śrāntakāyā klāntakāyā paridevitavatīti; atha bhagavānagrakulikaṃ gṛhapatimidamavocat: kiṃ manyase gṛhapate yenāśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāryāryasatyānyabhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ, api nu sa punarapi gṛhī agāramadhyāvaseta? sannidhīkāraparibhogena kāmān paribhuñjīta iti? no bhadanta: yathā khalu tvayā gṛhapate śaikṣeṇa jñānena śaikṣeṇa darśanena catvāryāryasatyānyabhisamitāni, duḥkhaṃ, samudayo, nirodho, mārgaḥ; evameva kumāreṇa aśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāryāryasatyānyabhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ iti; lābhā bhadanta yaśasā kumāreṇa sulabdhā yena aśaikṣenā jñānena aśaikṣeṇa darśanena catvāryāryasatyānyabhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ; sādhu bhagavān yaśasā kumāreṇa paścācchramaṇena yenāgrakulikastenopasaṅkrāmedanukampāmupādāya; adhivāsayati bhagavānagrakulikasya gṛhapatestūṣṇīṃbhāvena; athāgrakuliko gṛhapatirbhagavatastūṣṇīṃbhāvenādhivāsanāṃ (144) viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ

Like what you read? Consider supporting this website: