Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 42 - Bhakta

bhaktamiti 42|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenāyuṣmānmahāmaudgalyāyano 'nyatarasminvṛkṣamūle niṣaṇo divāvihārāya| aśrauṣīdāyuṣmānmahāmaudgalyāyanaḥ pretyāḥ śabdamārtasvaraṃ krandattyā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāyā bhaktaṃ mārgattyā bubhukṣitāsmi mārṣāḥ pipāsitāsmi mārṣā iti| tataḥ sthaviramahāmaudgalyāyanena pretī dṛṣṭā pṛṣṭā ca kiṃ te pāpaṃ kṛtaṃ yenaivaṃvidhāni duḥkhānyanubhaviṣyasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretīmadrākṣaṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ svakeśasaṃchannāṃ nagrāmārtasvaraṃ krandattīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām| āha ca|

viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|
svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||
nagnā svakeśasaṃchannā asthiyattravaducchritā|
kapālapāṇinī ghorā krandattī paridhāvati||
bubhukṣayā pipāsayākrāttā vyasanapīḍitā|
ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām||
kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|
yena evaṃvidhaṃ duḥkhamanubhavati bhayānakamiti||

bhagavānāha| pāpakāriṇī maudgalyāyana pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṃ maudgalyāyanātīte 'dhvani viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tasyāṃ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā āgṛhītapariṣkārā kākāyāpi baliṃ na pradātuṃ vyavasyati prāgevānyeṣāṃ yācakānām| śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati|| yāvadanyataraḥ piṇḍapātikastasyā gṛhaṃ praviṣṭaḥ| tasyāstaṃ dṛṣṭvā mātsaryamutpannaṃ cittañca pradūṣya imāṃ cittāmāpede| yadyahamasya satkāraṃ kariṣyāmi punarapyeṣa āgamiṣyatīti| tatastayā pāpakāriṇyā 'niṣṭaṃ paralokabhayamavigaṇayya sa bhikṣurupanimantrya dvāraṃ badvā bhaktacchedaṃ kāritaḥ bahu ca paribhāṣyokta iyaṃ te bhikṣo satkriyā punaridaṃ gṛhaṃ pravekṣyasīti||

tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena preteṣūpapannā evaṃvidhāni duḥkhāni pratyanubhavati| tasmāttarhi maudgalyāyana mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye tasyāḥ pretyā iti||

idamavocadbhagavānāttamanasa āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragā bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: