Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 43 - Pānoya

pānoyamiti 43|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṃ caranpretīmadrākṣīddagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā upari savisphuliṅgāṅgāravarṣaṃ patati|| dṛṣṭvā tāmāyuṣmānmahāmaudgalyāyana āha| kiṃ tvayā kṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkhamanubhavasīti|| pretī āha| pāpakāriṇyahaṃ bhadatta mahāmaudgalyāyana etamarthaṃ bhagavattaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ kathayiṣyati yāṃ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṃsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyaniñjamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāḥ tatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīmārtasvaraṃ krandattīṃ tṛṣāṃrtā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadāsyā upari savisphuliṅgamaṅgāravarṣaṃ patati|| bhagavānāha| pāpakāriṇī maudgalyāyana pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṃ maudgalyāyanātīte 'dhvani asminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyatamo bhikṣuradhvānaṃ pratipannaḥ|| sa tṛṣārtaḥ kūpamupasṛptaḥ| tatrānyatarā dārikā pānīyaghaṭaṃ pūrayitvā sthitābhūt|| bhikṣuṇoktā tṛṣārto 'haṃ bhagini pānīyamanuprayaccheti|| tasyā mātsaryamutpannam| sāgṛhītapariṣkārā bhikṣumuvāca| bhikṣo yadi mriyase na te dadāmi pānīyaṃ ghaṭo me ūno bhaviṣyatīti|| tato 'sau bhikṣustṛṣārto nirāśaḥ prakrāttaḥ|| tato 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā evaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate|| tasmāttarhi maudgalyāyana evaṃ śikṣitavyaṃ yanmātsaryaprahāṇāya vyāyaṃsyāmaha ityevaṃ te maudgalyāyana śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: