Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 41 - Guḍaśāla

pañcamo vargaḥ|

guḍaśāleti 41|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā bhagavatā 'nuttarā samyaksaṃbodhirabhisaṃbuddhā tadāyuṣmadyāṃ śāliputramaudgalyāyanābhyāmiyaṃ pratijñā kṛtā na tāvatpiṇḍakaṃ paribhokṣyāvahe yāvannarakatiryakpretebhya ekasattvamapi na mocayāva iti| tatastāvāyuṣmattau kālena kālaṃ kadācinnarakacārikāṃ carataḥ kadācittiryakpretacārikāṃ carataḥ| tau tatra sattvānāṃ vividhayātanābhyāhatānāmasatpralāpaṃ dṛṣṭvā tānāgatya catasṛṇāṃ parṣadāmārocayataḥ te 'pi śrutvā saṃvegamāpadyatte| tatastau tadadhiṣṭhānaṃ tathāvidhāṃ dharmadeśanāṃ kuruto yayāneke sattvā viśeṣamadhigacchatti dharmaśravaṇakathāyāśca bhājanībhavatti||

yāvadapareṇa samayenāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṃ carannadrākṣītpretaṃ parvatakūṭaprakhyaṃ samudrasadṛśakukṣiṃ sūcīchidropamamukhaṃ svakeśasaṃchannamādīptaṃ samyakprajvalitamekajvālībhūtaṃ dhmāyattamārtasvaraṃ krandattaṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāmanubhavattaṃ yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṃ tadapi kṛcchreṇāsādayattam|| tataḥ sthaviraḥ pretaṃ papraccha| kiṃ te bhoḥ karma kṛtaṃ yenaivaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayasa iti|| preta āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ paripṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyanoyena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina<ḥ priyālāpina> ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretamadrākṣaṃ sūcīchidropamamukhaṃ parvatopamakukṣiṃ svakeśasaṃchannaṃ durgandhaṃ paramadurgandham| āha ca|

viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacañcitāśrayaḥ|
svakeśasaṃchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ||
nagnaḥ svakeśasaṃchanno sthiyattravaducchritaḥ|
kapālapāṇirghoraśca krandansamabhidhāvati||
bubhukṣayā pipāsayā klātto vyasanapīḍitaḥ|
ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām||
kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇamiti||
bhagavānāha| pāpakārī maudgalyāyana sa preta icchasi tasya karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṃ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tasya pañcamātrāṇīkṣuśālaśatāni yatra cekṣuḥ pīḍyate| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyatte nānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī sa pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| sa ca bhadattaḥ kṣayavyādhinā spṛṣṭaḥ| tasya vaidyenekṣurasa upadiṣṭaḥ| sa śreṣṭhisakāśaṃ yatnaśālāmupasaṃkrāttaḥ śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca| dṛṣṭvā śreṣṭhinā uktaḥ| kenāryasya prayojanamiti|| pratyekabuddhaḥ kathayati| gṛhapate ikṣuraseneti|| tatastena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṃ prayaccheti| sa ca gṛhapatiḥ kenacideva karaṇīyena bahiryānāya saṃprasthitaḥ|| atha tasya puruṣasya parakīye dravye mātsaryamutpannaṃ yadyahamasya rasaṃ dāsye punarapyeṣa āgamiṣyatīti| tenāniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā 'tyattadūrāpagatenāryadharmebhyaḥ pāpaṃ cittamutpādya sa pratyeka buddha uktaḥ| āha re bhikṣo pātraṃ dehirasaṃ te dāsyāmīti|| asamanvāhṛtyārhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti| hīnadīnānukampitayā bhṛtyapuruṣo 'yamasyānugrahaḥ kartavya iti tatpātramupanāmitam|| tato 'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṃ pradeśaṃ gattvā prasrāveṇa pūrayitvā uparīkṣurasenācchādya tasmai pratyekabuddhāyānupradadau| tena saṃlakṣitam| sa cittayati bahvanena tapasvinā pāpaṃ kṛtamiti| sa tadekātte chorayitvā prakrāttaḥ||

bhagavānāha| kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīdayaṃ sa pretaḥ| tasya karmaṇo vipākena saṃsāre 'nattaṃ duḥkhamanubhūtavānidānīmapi pretabhūtaḥ prakṛṣṭataraṃ duḥkhamanubhavati| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṃ yathā evaṃvidhā doṣā na syurye pretasya| iti hi maudgalyāyana ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi te maudgalyāyana ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te maudgalyāyana śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitamabhyanandan||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: