Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 41 - Guḍaśāla

pañcamo vargaḥ|

guḍaśāleti 41|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā bhagavatā 'nuttarā samyaksaṃbodhirabhisaṃbuddhā tadāyuṣmadyāṃ śāliputramaudgalyāyanābhyāmiyaṃ pratijñā kṛtā na tāvatpiṇḍakaṃ paribhokṣyāvahe yāvannarakatiryakpretebhya ekasattvamapi na mocayāva iti| tatastāvāyuṣmattau kālena kālaṃ kadācinnarakacārikāṃ carataḥ kadācittiryakpretacārikāṃ carataḥ| tau tatra sattvānāṃ vividhayātanābhyāhatānāmasatpralāpaṃ dṛṣṭvā tānāgatya catasṛṇāṃ parṣadāmārocayataḥ te 'pi śrutvā saṃvegamāpadyatte| tatastau tadadhiṣṭhānaṃ tathāvidhāṃ dharmadeśanāṃ kuruto yayāneke sattvā viśeṣamadhigacchatti dharmaśravaṇakathāyāśca bhājanībhavatti||

yāvadapareṇa samayenāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṃ carannadrākṣītpretaṃ parvatakūṭaprakhyaṃ samudrasadṛśakukṣiṃ sūcīchidropamamukhaṃ svakeśasaṃchannamādīptaṃ samyakprajvalitamekajvālībhūtaṃ dhmāyattamārtasvaraṃ krandattaṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāmanubhavattaṃ yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṃ tadapi kṛcchreṇāsādayattam|| tataḥ sthaviraḥ pretaṃ papraccha| kiṃ te bhoḥ karma kṛtaṃ yenaivaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayasa iti|| preta āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ paripṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyanoyena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina<ḥ priyālāpina> ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretamadrākṣaṃ sūcīchidropamamukhaṃ parvatopamakukṣiṃ svakeśasaṃchannaṃ durgandhaṃ paramadurgandham| āha ca|

viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacañcitāśrayaḥ|
svakeśasaṃchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ||
nagnaḥ svakeśasaṃchanno sthiyattravaducchritaḥ|
kapālapāṇirghoraśca krandansamabhidhāvati||
bubhukṣayā pipāsayā klātto vyasanapīḍitaḥ|
ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām||
kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇamiti||
bhagavānāha| pāpakārī maudgalyāyana sa preta icchasi tasya karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṃ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tasya pañcamātrāṇīkṣuśālaśatāni yatra cekṣuḥ pīḍyate| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyatte nānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī sa pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| sa ca bhadattaḥ kṣayavyādhinā spṛṣṭaḥ| tasya vaidyenekṣurasa upadiṣṭaḥ| sa śreṣṭhisakāśaṃ yatnaśālāmupasaṃkrāttaḥ śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca| dṛṣṭvā śreṣṭhinā uktaḥ| kenāryasya prayojanamiti|| pratyekabuddhaḥ kathayati| gṛhapate ikṣuraseneti|| tatastena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṃ prayaccheti| sa ca gṛhapatiḥ kenacideva karaṇīyena bahiryānāya saṃprasthitaḥ|| atha tasya puruṣasya parakīye dravye mātsaryamutpannaṃ yadyahamasya rasaṃ dāsye punarapyeṣa āgamiṣyatīti| tenāniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā 'tyattadūrāpagatenāryadharmebhyaḥ pāpaṃ cittamutpādya sa pratyeka buddha uktaḥ| āha re bhikṣo pātraṃ dehirasaṃ te dāsyāmīti|| asamanvāhṛtyārhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti| hīnadīnānukampitayā bhṛtyapuruṣo 'yamasyānugrahaḥ kartavya iti tatpātramupanāmitam|| tato 'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṃ pradeśaṃ gattvā prasrāveṇa pūrayitvā uparīkṣurasenācchādya tasmai pratyekabuddhāyānupradadau| tena saṃlakṣitam| sa cittayati bahvanena tapasvinā pāpaṃ kṛtamiti| sa tadekātte chorayitvā prakrāttaḥ||

bhagavānāha| kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīdayaṃ sa pretaḥ| tasya karmaṇo vipākena saṃsāre 'nattaṃ duḥkhamanubhūtavānidānīmapi pretabhūtaḥ prakṛṣṭataraṃ duḥkhamanubhavati| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṃ yathā evaṃvidhā doṣā na syurye pretasya| iti hi maudgalyāyana ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi te maudgalyāyana ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te maudgalyāyana śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: