Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣayaḥ ūcuḥ |
baṃdhamokṣasvarūpaṃ hi brūhi sarvārthavittama |
sūta uvāca |
baṃdhamokṣaṃ tathopāyaṃ vakṣye'haṃ śṛṇutādarāt || 1 ||
[Analyze grammar]

prakṛtyādyaṣṭabaṃdhena baddho jīvaḥ sa ucyate |
prakṛtyādyaṣṭabaṃdhena nirmukto mukta ucyate || 2 ||
[Analyze grammar]

prakṛtyādivaśīkāro mokṣa ityucyate svataḥ |
baddhajīvastu nirmukto muktajīvaḥ sa kathyate || 3 ||
[Analyze grammar]

prakṛtyagre tato buddhirahaṃkāro guṇātmakaḥ |
paṃcatanmātramityete prakṛtyādyaṣṭakaṃ viduḥ || 4 ||
[Analyze grammar]

prakṛṭyādyaṣṭajo deho dehajaṃ karma ucyate |
punaśca karmajo deho janmakarma punaḥ punaḥ || 5 ||
[Analyze grammar]

śarīraṃ trividhaṃ jñeyaṃ sthūlaṃ sūkṣmaṃ ca kāraṇam |
sthūlaṃ vyāpāradaṃ proktaṃ sūkṣmamiṃdri yabhogadam || 6 ||
[Analyze grammar]

kāraṇaṃ tvātmabhogārthaṃ jīvakarmānurūpataḥ |
sukhaṃ duḥkhaṃ puṇyapāpaiḥ karmabhiḥ phalamaśnute || 7 ||
[Analyze grammar]

tasmāddhi karmarajjvā hi baddho jīvaḥ punaḥ punaḥ |
śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā || 8 ||
[Analyze grammar]

cakrabhramanivṛtyarthaṃ cakrakartāramīḍayet |
prakṛtyādi mahācakraṃ prakṛteḥ parataḥ śivaḥ || 9 ||
[Analyze grammar]

cakrakartā maheśo hi prakṛteḥ paratoyataḥ |
pibati vātha vamati jīvanbālo jalaṃ yathā || 10 ||
[Analyze grammar]

śivastathā prakṛtyādi vaśīkṛtyādhitiṣṭhati |
sarvaṃ vaśīkṛtaṃ yasmāttasmācchiva iti smṛtaḥ |
śiva eva hi sarvajñaḥ paripūrṇaśca niḥspṛhaḥ || 11 ||
[Analyze grammar]

sarvajñatā tṛptiranādibodhaḥ svataṃtratā nityamaluptaśaktiḥ |
anaṃtaśaktiśca maheśvarasya yanmānasaiśvaryamavaiti vedaḥ || 12 ||
[Analyze grammar]

ataḥ śivaprasādena prakṛtyādivaśaṃ bhavet |
śivaprasādalābhārthaṃ śivameva prapūjayet || 13 ||
[Analyze grammar]

niḥspṛhasya ca pūrṇasya tasya pūjā kathaṃ bhavet |
śivoddeśakṛtaṃ karma prasādajanakaṃ bhavet || 14 ||
[Analyze grammar]

liṃge bere bhaktajane śivamuddiśya pūjayet |
kāyena manasā vācā dhanenāpi prapūjayet || 15 ||
[Analyze grammar]

pujayā tu maheśo hi prakṛteḥ paramaḥ śivaḥ |
prasādaṃ kurute satyaṃ pūjakasya viśeṣataḥ || 16 ||
[Analyze grammar]

śivaprasādātkarmādyaṃ krameṇa svavaśaṃ bhavet |
karmārabhya prakṛtyaṃtaṃ yadāsarvaṃ vaśaṃ bhavet || 17 ||
[Analyze grammar]

tadāmukta iti proktaḥ svātmārāmo virājate |
prasādātparameśasya karma deho yadāvaśaḥ || 18 ||
[Analyze grammar]

tadā vai śivaloke tu vāsaḥ sālokyamucyate |
sāmīpyaṃ yāti sāṃbasya tanmātre ca vaśaṃ gate || 19 ||
[Analyze grammar]

tadā tu śivasāyujyamāyudhādyaiḥ kriyādibhiḥ |
mahāprasādalābhe ca buddhiścāpi vaśā bhavet || 20 ||
[Analyze grammar]

buddhistu kāryaṃ prakṛtestatsṛṣṭiriti kathyate |
punarmahāprasādena prakṛtirvaśameṣyati || 21 ||
[Analyze grammar]

śivasya mānasaiśvaryaṃ tadā'yatnaṃ bhaviṣyati |
sārvajñādyaṃ śivaiśvaryaṃ labdhvā svātmani rājate || 22 ||
[Analyze grammar]

tatsāyujyamiti prāhurvedāgamaparāyaṇāḥ |
evaṃ krameṇa muktiḥ syālliṃgādau pūjayā svataḥ || 23 ||
[Analyze grammar]

ataḥ śivaprasādārthaṃ kriyādyaiḥ pūjayecchivam |
śivakriyā śivatapaḥ śivamaṃtrajapaḥ sadā || 24 ||
[Analyze grammar]

śivajñānaṃ śivadhyānamuttarottaramabhyaset |
āsupterāmṛteḥ kālaṃ nayedvai śivaciṃtayā || 25 ||
[Analyze grammar]

sadyādibhiśca kusumairarcayecchivameṣyati |
ṛṣaya ūcuḥ |
liṃgādau śivapūjāyā vidhānaṃ brūhi sarvataḥ || 26 ||
[Analyze grammar]

sūta uvāca |
liṃgānāṃ ca kramaṃ vakṣye yathāvacchṛṇuta dvijāḥ |
tadeva liṃgaṃ prathamaṃ praṇavaṃ sārvakāmikam || 27 ||
[Analyze grammar]

sūkṣmapraṇavarūpaṃ hi sūkṣmarūpaṃ tu niṣphalam |
sthūlaliṃgaṃ hi sakalaṃ tatpaṃcākṣaramucyate || 28 ||
[Analyze grammar]

tayoḥ pūjā tapaḥ proktaṃ sākṣānmokṣaprade ubhe |
pauruṣaprakṛtibhūtāni liṃgānisubahūni ca || 29 ||
[Analyze grammar]

tāni vistarato vaktuṃ śivo vetti na cāparaḥ |
bhūvikārāṇi liṃgāni jñātāni prabravīmi vaḥ || 30 ||
[Analyze grammar]

svayaṃ bhūliṃgaṃ prathamaṃ biṃduliṃgaṃdvitīyakam |
pratiṣṭhitaṃ caraṃcaiva guruliṃgaṃ tu paṃcamam || 31 ||
[Analyze grammar]

devarṣitapasā tuṣṭaḥ sānnidhyārthaṃ tu tatra vai |
pṛthivyantargataḥ śarvo bījaṃ vai nādarūpataḥ || 32 ||
[Analyze grammar]

sthāvarāṃkuravadbhūmimudbhidya vyakta eva saḥ |
svayaṃbhūtaṃ jātamiti svayaṃbhūriti taṃ viduḥ || 33 ||
[Analyze grammar]

talliṃgapūjayā jñānaṃ svayameva pravarddhate |
suvarṇarajatādau vā pṛthivyāṃ sthiṃḍilepi vā || 34 ||
[Analyze grammar]

svahastāllikhitaṃ liṃgaṃ śuddhapraṇavamaṃtrakam |
yaṃtraliṃgaṃ samālikhya pratiṣṭhāvāhanaṃ caret || 35 ||
[Analyze grammar]

biṃdunādamayaṃ liṃgaṃ sthāvaraṃ jaṃgamaṃ ca yat |
bhāvanāmayametaddhi śivadṛṣṭaṃ na saṃśayaḥ || 36 ||
[Analyze grammar]

yatra viśvasya te śaṃbhustatra tasmai phalapradaḥ |
svahastāllikhyate yaṃtre sthāvarādāvakṛtrime || 37 ||
[Analyze grammar]

āvāhya pūjayecchaṃbhuṃ ṣoḍaśairupacārakaiḥ |
svayamaiśvaryamāpnoti jñānamabhyāsato bhavet || 38 ||
[Analyze grammar]

devaiśca ṛṣibhiścāpi svātmasiddhyarthameva hi |
samaṃtreṇātmahastena kṛtaṃ yacchuddhamaṃḍale || 39 ||
[Analyze grammar]

śuddhabhāvanayā caiva sthāpitaṃ liṃgamuttamam |
talliṃgaṃ pauruṣaṃ prāhustatpratiṣṭhitamucyate || 40 ||
[Analyze grammar]

talliṃgapūjayā nityaṃ pauruṣaiśvaryamāpnuyāt |
mahadbhirbrāhmaṇaiścāpi rājabhiśca mahādhanaiḥ || 41 ||
[Analyze grammar]

śilpinākalpitaṃ liṃgaṃ maṃtreṇa sthāpitaṃ ca yat |
pratiṣṭhitaṃ prākṛtaṃ hi prākṛtaiśvaryabhogadam || 42 ||
[Analyze grammar]

yadūrjitaṃ ca nityaṃ ca taddhi pauruṣamucyate |
yaddurbalamanityaṃ ca taddhi prākṛtamucyate || 43 ||
[Analyze grammar]

liṃgaṃ nābhistathā jihvā nāsāgrañca śikhā kramāt |
kaṭyādiṣu trilokeṣu liṃgamādhyātmikaṃ caram || 44 ||
[Analyze grammar]

parvataṃ pauruṣaṃ proktaṃ bhūtalaṃ prākṛtaṃ viduḥ |
vṛkṣādi pauruṣaṃ jñeyaṃ gulmādi prākṛtaṃ viduḥ || 45 ||
[Analyze grammar]

ṣāṣṭikaṃ prākṛtaṃ jñeyaṃ śāligodhūmapauruṣam |
aiśvaryaṃ pauruṣaṃ vidyādaṇimādyaṣṭasiddhidam || 46 ||
[Analyze grammar]

sustrīdhanādiviṣayaṃ prākṛtaṃ prāhurāstikāḥ |
prathamaṃ caraliṃgeṣu rasaliṃgaṃ prakathyate || 47 ||
[Analyze grammar]

rasaliṃgaṃ brāhmaṇānāṃ sarvābhīṣṭapradaṃ bhavet |
bāṇaliṃgaṃ kṣatriyāṇāṃ mahārājyapradaṃ śubham || 48 ||
[Analyze grammar]

svarṇaliṃgaṃ tu vaiśyānāṃ mahādhanapatitvadam |
śilāliṃgaṃ tu śūdrā ṇāṃ mahāśuddhikaraṃ śubham || 49 ||
[Analyze grammar]

sphāṭikaṃ bāṇaliṃgaṃ ca sarveṣāṃsarvakāmadam |
svīyābhāve'nyadīyaṃ tu pūjāyāṃ na niṣiddhyate || 50 ||
[Analyze grammar]

strīṇāṃ tu pārthivaṃ liṃgaṃ sabhartṛṇāṃ viśeṣataḥ |
vidhavānāṃ pravṛttānāṃ sphāṭikaṃ parikīrtitam || 51 ||
[Analyze grammar]

vidhavānāṃ nivṛttānāṃ rasaliṃgaṃ viśiṣyate |
bālyevāyauvanevāpi vārddhakevāpi suvratāḥ || 52 ||
[Analyze grammar]

śuddhasphaṭikaliṃgaṃ tu strīṇāṃ tatsarvabhogadam |
pravṛttānāṃ pīṭhapūjā sarvābhīṣṭapradā bhuvi || 53 ||
[Analyze grammar]

pātreṇaiva pravṛttastu sarvapūjāṃ samācaret |
abhiṣekāṃte naivedyaṃ śālyannena samācaret || 54 ||
[Analyze grammar]

pūjāṃte sthāpayelliṃgaṃ saṃpuṭeṣu pṛthaggṛhe |
karapūjāni vṛttānāṃ svabhojyaṃ tu nivedayet || 55 ||
[Analyze grammar]

nivṛttānāṃ paraṃ sūkṣmaliṃgameva viśiṣyate |
vibhūtyabhyarcanaṃ kuryādvibhūtiṃ ca nivedayet || 56 ||
[Analyze grammar]

pūjāṃ kṛtvātha talliṃgaṃ śirasā dhārayetsadā |
vibhūtistrividhā proktā lokavedaśivāgnibhiḥ || 57 ||
[Analyze grammar]

lokāgnijamatho bhasmadra vyaśuddhyarthamāvahet |
mṛddāruloharūpāṇāṃ dhānyānāṃ ca tathaiva ca || 58 ||
[Analyze grammar]

tilādīnāṃ ca dra vyāṇāṃ vastrādīnāṃ tathaiva ca |
tathā paryuṣitānāṃ ca bhasmanā śiddhiriṣyate || 59 ||
[Analyze grammar]

śvādibhirdūṣitānāṃ ca bhasmanā śuddhiriṣyate |
sajalaṃ nirjalaṃ bhasma yathāyogyaṃ tu yojayet || 60 ||
[Analyze grammar]

vedāgnijaṃ tathā bhasma tatkarmāṃteṣu dhārayet |
maṃtreṇa kriyayā janyaṃ karmāgnau bhasmarūpadhṛk || 61 ||
[Analyze grammar]

tadbhasmadhāraṇātkarma svātmanyāropitaṃ bhavet |
aghoreṇātmamaṃtreṇa bilvakāṣṭhaṃ pradāhayet || 62 ||
[Analyze grammar]

śivāgniriti saṃproktastena dagdhaṃ śivāgnijam |
kapilāgomayaṃ pūrvaṃ kevalaṃ gavyameva vā || 63 ||
[Analyze grammar]

śamyasvatthapalāśānvā vaṭāramvadhabilvakān |
śivāgninā dahecchuddhaṃ tadvai bhasma śivāgnijam || 64 ||
[Analyze grammar]

darbhāgnau vā dahetkāṣṭhaṃ śivamaṃtraṃ samuccaran |
samyaksaṃśodhya vastreṇa navakuṃbhe nidhāpayet || 65 ||
[Analyze grammar]

dīptyarthaṃ tattu saṃgrāhyaṃ manyate pūjyatepi ca |
bhasmaśabdārtha evaṃ hi śivaḥ pūrvaṃ tathā'karot || 66 ||
[Analyze grammar]

yathā svaviṣaye rājā sāraṃ gṛhṇāti yatkaram |
yathā manuṣyāḥ sasyādīndagdhvā sāraṃ bhajaṃti vai || 67 ||
[Analyze grammar]

yathā hi jāṭharāgniśca bhakṣyādīnvividhānbahūn |
dagdhvā sārataraṃ sārātsvadehaṃ paripuṣyati || 68 ||
[Analyze grammar]

tathā prapaṃcakartāpi sa śivaḥ parameśvaraḥ |
svādhiṣṭheyaprapaṃcasya dagdhvā sāraṃ gṛhītavān || 69 ||
[Analyze grammar]

dagdhvā prapaṃcaṃ tadbhasm asvātmanyāropayacchivaḥ |
uddhūlanena vyājena jagatsāraṃ gṛhītavān || 70 ||
[Analyze grammar]

svaratnaṃ sthāpayāmāsa svakīye hi śarīrake |
keśamākāśasāreṇa vāyusāreṇa vai mukham || 71 ||
[Analyze grammar]

hṛdayaṃ cāgnisāreṇa tvapāṃ sāreṇa vaikaṭim |
jānu cāvanisāreṇa tadvatsarvaṃ tadaṃgakam || 72 ||
[Analyze grammar]

brahmaviṣṇvośca rudrā ṇāṃ sāraṃ caiva tripuṃḍrakam |
tathā tilakarūpeṇa lalāṭānte maheśvaraḥ || 73 ||
[Analyze grammar]

bhavṛddhyā sarvametaddhi manyate svayamaityasau |
prapaṃcasārasarvasvamanenaiva vaśīkṛtam || 74 ||
[Analyze grammar]

tasmādasya vaśīkartā nāstīti sa śivaḥ smṛtaḥ |
yathā sarvamṛgāṇāṃ ca hiṃsako mṛgahiṃsakaḥ || 75 ||
[Analyze grammar]

asya hiṃsāmṛgo nāsti tasmātsiṃha itīritaḥ |
śaṃ nityaṃ sukhamānaṃdamikāraḥ puruṣaḥ smṛtaḥ || 76 ||
[Analyze grammar]

vakāraḥ śaktiramṛtaṃ melanaṃ śiva ucyate |
tasmādevaṃ svamātmānaṃ śivaṃ kṛtvārcayecchivam || 77 ||
[Analyze grammar]

tasmāduddhūlanaṃ pūrvaṃ tripuṃḍraṃ dhārayetparam |
pūjākāle hi sajalaṃ śuddhyarthaṃ nirjalaṃ bhavet || 78 ||
[Analyze grammar]

divā vā yadi vārātrau nārī vātha naropi vā |
pūjārthaṃ sajalaṃ bhasma tripuṃḍreṇaiva dhārayet || 79 ||
[Analyze grammar]

tripuṃḍraṃ sajalaṃ bhasma dhṛtvā pūjāṃ karoti yaḥ |
śivapūjāṃ phalaṃ sāṃgaṃ tasyaiva hi suniścitam || 80 ||
[Analyze grammar]

bhasma vai śivamaṃtreṇa dhṛtvā hyatyāśramī bhavet |
śivāśramīti saṃproktaḥ śivaikaparamo yataḥ || 81 ||
[Analyze grammar]

śivavrataikaniṣṭhasya nāśaucaṃ na ca sūtakam |
lalāṭe'gre sitaṃ bhasma tilakaṃ dhārayenmṛdā || 82 ||
[Analyze grammar]

svahastādguruhastādvāśivabhaktasya lakṣaṇam |
guṇānruṃdha iti prokto guruśabdasya vigrahaḥ || 83 ||
[Analyze grammar]

savikārānrājasādīnguṇānruṃdhe vyapohati |
guṇātītaḥ paraśivo gururūpaṃ samāśritaḥ || 84 ||
[Analyze grammar]

guṇatrayaṃ vyapohyāgre śivaṃ bodhayatīti saḥ |
viśvastānāṃ tu śiṣyāṇāṃ gururityabhidhīyate || 85 ||
[Analyze grammar]

tasmādguruśarīraṃ tu guruliṃgaṃ bhavedbudhaḥ |
guruliṃgasya pūjā tu guruśuśrūṣaṇaṃ bhavet || 86 ||
[Analyze grammar]

śrutaṃ karoti śuśrūṣā kāyena manasā girā |
uktaṃ yadguruṇā pūrvaṃ śakyaṃ vā'śakyameva vā || 87 ||
[Analyze grammar]

karotyeva hi pūtātmā prāṇairapi dhanairapi |
tasmādvai śāsane yogyaḥ śiṣya ityabhidhīyate || 88 ||
[Analyze grammar]

śarīrādyarthakaṃ sarvaṃ gurordattvā suśiṣyakaḥ |
agrapākaṃ nivedyāgrebhuṃjīyādgurvanujñayā || 89 ||
[Analyze grammar]

śiṣyaḥ putra iti proktaḥ sadāśiṣyatvayogataḥ |
jihvāliṃgānmaṃtraśukraṃ karṇayonau niṣicyavai || 90 ||
[Analyze grammar]

jātaḥ putro maṃtraputraḥ pitaraṃ pūjayedgurum |
nimajjayati putraṃ vai saṃsāre janakaḥ pitā || 91 ||
[Analyze grammar]

saṃtārayati saṃsārādgururvai bodhakaḥ pitā |
ubhayoraṃtaraṃ jñātvā pitaraṃ gurumarcayet || 92 ||
[Analyze grammar]

aṃgaśuśrūṣayā cāpi dhanādyaiḥ svārjitairgurum |
pādādikeśaparyaṃtaṃ liṃgānyaṃgāni yadguroḥ || 93 ||
[Analyze grammar]

dhanarūpaiḥ pādukādyaiḥ pādasaṃgraṇādibhiḥ |
snānābhiṣekanaivedyairbhojanaiśca prapūjayet || 94 ||
[Analyze grammar]

gurupūjaiva pūjā syācchivasya paramātmanaḥ |
guruśeṣaṃ tu yatsarvamātmaśuddhikaraṃ bhavet || 95 ||
[Analyze grammar]

guroḥ śeṣaḥ śivocchiṣṭaṃ jalamannādinirmitam |
śiṣyāṇāṃ śivabhaktānāṃ grāhyaṃ bhojyaṃ bhaveddvijāḥ || 96 ||
[Analyze grammar]

gurvanujñāvirahitaṃ coravatsakalaṃ bhavet |
gurorapi viśeṣajñaṃ yatnādgṛhṇīta vai gurum || 97 ||
[Analyze grammar]

ajñānamocanaṃ sādhyaṃ viśeṣajño hi mocakaḥ |
ādau ca vighnaśamanaṃ kartavyaṃ karma pūrtaye || 98 ||
[Analyze grammar]

nirvighnena kṛtaṃ sāṃgaṃ karma vai saphalaṃ bhavet |
tasmātsakalakarmādau vighneśaṃ pūjayed budhaḥ || 99 ||
[Analyze grammar]

sarvabādhānivṛttyarthaṃ sarvāndevānyajedbudhaḥ |
jvarādigraṃthirogāśca bādhā hyādhyātmikā matā || 100 ||
[Analyze grammar]

piśācajaṃbukādīnāṃ valmīkādyudbhave tathā |
akasmādeva godhādijaṃtūnāṃ patanepi ca || 101 ||
[Analyze grammar]

gṛhe kacchapasarpastrīdurjanādarśanepi ca |
vṛkṣanārīgavādīnāṃ prasūtiviṣayepi ca || 102 ||
[Analyze grammar]

bhāviduḥkhaṃ samāyāti tasmātte bhautikā matā |
amedhyā śanipātaśca mahāmārī tathaiva ca || 103 ||
[Analyze grammar]

jvaramārī viṣūciśca gomārī ca masūrikā |
janmarkṣagrahasaṃkrāṃtigrahayogāḥ svarāśike || 104 ||
[Analyze grammar]

duḥsvapnadarśanādyāśca matā vai hyadhidaivikāḥ |
śavacāṃḍālapatitasparśādyeṃtargṛhe gate || 105 ||
[Analyze grammar]

etādṛśe samutpanne bhāviduḥkhasya sūcake |
śāṃtiyajñaṃ tu matimānkuryāttaddoṣaśāṃtaye || 106 ||
[Analyze grammar]

devālaye'tha goṣṭhe vā caitye vāpi gṛhāṃgaṇe |
prādeśonnatadhiṣṇye vai dvihaste ca svalaṃkṛte || 107 ||
[Analyze grammar]

bhāramātravrīhidhānyaṃ prasthāpya parisṛtya ca |
madhye vilikhyakamalaṃ tathā dikṣuvilikhya vai || 108 ||
[Analyze grammar]

taṃtunā veṣṭitaṃ kuṃbhaṃ navagugguladhūpitam |
madhye sthāpya mahākuṃbhaṃ tathā dikṣvapi vinyaset || 109 ||
[Analyze grammar]

sanālāmrakakūrcādīnkalaśāṃśca tathāṣṭasu |
pūrayenmaṃtrapūtena paṃcadra vyayutena hi || 110 ||
[Analyze grammar]

prakṣipennava ratnāni nīlādīnkramaśastathā |
karmajñaṃ ca sapatnīkamācāryaṃ varayedbudhaḥ || 111 ||
[Analyze grammar]

suvarṇapratimāṃ viṣṇoriṃdrā dīnāṃ ca nikṣipet |
saśiraske madhyakuṃbhe viṣṇumābāhya pūjayet || 112 ||
[Analyze grammar]

prāgādiṣu yathāmaṃtramiṃdrā dīnkramaśo yajet |
tattannāmnā caturthyāṃ ca namonte na yathākramam || 113 ||
[Analyze grammar]

āvāhanādikaṃ sarvamācāryeṇaiva kārayet |
ācārya ṛtvijā sārdhaṃ tanmātrānprajapecchatam || 114 ||
[Analyze grammar]

kuṃbhasya paścime bhāge japāṃte homamācaret |
koṭiṃ lakṣaṃ sahasraṃ vā śatamaṣṭottaraṃ budhāḥ || 115 ||
[Analyze grammar]

ekāhaṃ vā navāhaṃ vā tathā maṃḍalameva vā |
yathāyogyaṃ prakurvīta kāladeśānusārataḥ || 116 ||
[Analyze grammar]

śamīhomaśca śāṃtyarthe vṛttyarthe ca palāśakam |
samidannājyakairdra vyairnāmnā maṃtreṇa vā hunet || 117 ||
[Analyze grammar]

prāraṃbhe yatkṛtaṃ dra vyaṃ tatkriyāṃtaṃ samācaret |
puṇyāhaṃ vācayitvāṃte dine saṃprokṣyayejjalaiḥ || 118 ||
[Analyze grammar]

brāhmaṇānbhojayetpaścādyāvadāhutisaṃkhyayā |
ācāryaśca haviṣyāśīṛtvijaśca bhavedbudhāḥ || 119 ||
[Analyze grammar]

ādityādīngrahāniṣṭvā sarvahomāṃta eva hi |
ṛtvibhyo dakṣiṇāṃ dadyānnavaratnaṃ yathākramam || 120 ||
[Analyze grammar]

daśadānaṃ tataḥ kuryādbhūridānaṃ tataḥ param |
bālānāmupanītānāṃ gṛhiṇāṃ vanināṃ dhanam || 121 ||
[Analyze grammar]

kanyānāṃ ca sabhartṛṇāṃ vidhavānāṃ tataḥ param |
taṃtropakaraṇaṃ sarvamācāryāya nivedayet || 122 ||
[Analyze grammar]

utpātānāṃ ca mārīṇāṃ duḥkhasvāmī yamaḥ smṛtaḥ |
tasmādyamasya prītyarthaṃ kāladānaṃ pradāpayet || 123 ||
[Analyze grammar]

śataniṣkeṇa vā kuryāddaśaniṣkeṇa vā punaḥ |
pāśāṃkuśadharaṃ kālaṃ kuryātpuruṣarūpiṇam || 124 ||
[Analyze grammar]

tatsvarṇapratimādānaṃ kuryāddakṣiṇayā saha |
tiladānaṃ tataḥ kuryātpūrṇāyuṣyaprasiddhaye || 125 ||
[Analyze grammar]

ājyāvekṣaṇadānaṃ ca kuryādvyādhinivṛttaye |
sahasraṃ bhojayedviprāndaridra ḥ śatameva vā || 126 ||
[Analyze grammar]

vittābhāve daridra stu yathāśakti samācaret |
bhairavasya mahāpūjāṃ kuryādbhūtādiśāṃtaye || 127 ||
[Analyze grammar]

mahābhiṣekaṃ naivedyaṃ śivasyānte tukārayet |
brāhmaṇānbhojayetpaścādbhūribhojanarūpataḥ || 128 ||
[Analyze grammar]

evaṃ kṛtena yajñena doṣaśāṃtimavāpnuyāt |
śāṃtiyajñamimaṃ kuryādvarṣe varṣe tu phālgune || 129 ||
[Analyze grammar]

durdarśanādau sadyo vai māsamātre samācaret |
mahāpāpādisaṃprāptau kuryādbhairavapūjanam || 130 ||
[Analyze grammar]

mahāvyādhisamutpattau saṃkalpaṃ punarācaret |
sarvabhāve daridra stu dīpadānamathācaret || 131 ||
[Analyze grammar]

tadapyaśaktaḥ snātvā vai yatkiṃciddānamācaret |
divākaraṃ namaskuryānmantreṇāṣṭottaraṃ śatam || 132 ||
[Analyze grammar]

sahasramayutaṃ lakṣaṃ koṭiṃ vā kārayed budhaḥ |
namaskārātmayajñena tuṣṭāḥ syuḥ sarvadevatāḥ || 133 ||
[Analyze grammar]

tvatsvarūperpitā buddhirnate'śūnye ca rocati |
yā cāstyasmadahaṃteti tvayi dṛṣṭe vivarjitā || 134 ||
[Analyze grammar]

namro'haṃ hi svadehena bho mahāṃstvamasi prabho |
na śūnyo matsvarūpo vai tava dāso'smi sāṃpratam || 135 ||
[Analyze grammar]

yathāyogyaṃ svātmayajñaṃ namaskāraṃ prakalpayet |
athātra śivanaivedyaṃ dattvā tāṃbūlamāharet || 136 ||
[Analyze grammar]

śivapradakṣiṇaṃ kuryātsvayamaṣṭottaraṃ śatam |
sahasramayutaṃ lakṣaṃ koṭimanyena kārayet || 137 ||
[Analyze grammar]

śivapradakṣiṇātsarvaṃ pātakaṃ naśyati kṣaṇāt |
duḥkhasya mūlaṃ vyādhirhi vyādhermūlaṃ hi pātakam || 138 ||
[Analyze grammar]

dharmeṇaiva hi pāpānāmapanodanamīritam |
śivoddeśakṛto dharmaḥ kṣamaḥ pāpavinodane || 139 ||
[Analyze grammar]

adhyakṣaṃ śivadharmeṣu pradakṣiṇamitīritam |
kriyayā japarūpaṃ hi praṇavaṃ tu pradakṣiṇam || 140 ||
[Analyze grammar]

jananaṃ maraṇaṃ dvaṃdvaṃ māyācakramitīritam |
śivasya māyācakraṃ hi balipīṭhaṃ taducyate || 141 ||
[Analyze grammar]

balipīṭhaṃ samārabhya prādakṣiṇyakrameṇa vai |
pade padāṃtaraṃ gatvā balipīṭhaṃ samāviśet || 142 ||
[Analyze grammar]

namaskāraṃ tataḥ kuryātpradakṣiṇamitīritam |
nirgamājjananaṃ prāptaṃ namastvātmasamarpaṇam || 143 ||
[Analyze grammar]

jananaṃ maraṇaṃ dvaṃdvaṃ śivamāyāsamarpitam |
śivamāyārpitadvaṃdvo na punastvātmabhāgbhavet || 144 ||
[Analyze grammar]

yāvaddehaṃ kriyādhīnaḥ sajīvo baddha ucyate |
dehatrayavaśīkāre mokṣa ityucyate budhaiḥ || 145 ||
[Analyze grammar]

māyācakrapraṇetā hi śivaḥ paramakāraṇam |
śivamāyārpitadvaṃdvaṃ śivastu parimārjati || 146 ||
[Analyze grammar]

śivena kalpitaṃ dvaṃdvaṃ tasminneva samarpayet |
śivasyātipriyaṃ vidyātpradakṣiṇaṃ namo budhāḥ || 147 ||
[Analyze grammar]

pradakṣiṇanamaskārāḥ śivasya paramātmanaḥ |
ṣoḍaśairupacāraiśca kṛtapūjā phalapradā || 148 ||
[Analyze grammar]

pradakṣiṇā'vināśyaṃ hi pātakaṃ nāsti bhūtale |
tasmātpradakṣiṇenaiva sarvapāpaṃ vināśayet || 149 ||
[Analyze grammar]

śivapūjāparo maunī satyādiguṇasaṃyutaḥ |
kriyātapojapajñānadhyāneṣvekaikamācaret || 150 ||
[Analyze grammar]

aiśvaryaṃ divyadehaśca jñānamajñānasaṃśayaḥ |
śivasānnidhyamityete kriyādīnāṃ phalaṃ bhavet || 151 ||
[Analyze grammar]

karaṇena phalaṃ yāti tamasaḥ parihāpanāt |
janmanaḥ parimārjitvājjñabuddhyā janitāni ca || 152 ||
[Analyze grammar]

yathādeśaṃ yathākālaṃ yathādehaṃ yathādhanam |
yathāyogyaṃ prakurvīta kriyādīñchivabhaktimān || 153 ||
[Analyze grammar]

nyāyārjitasuvittena vasetprājñaḥ śivasthale |
jīvahiṃsādirahitamatikleśavivarjitam || 154 ||
[Analyze grammar]

paṃcākṣareṇa japtaṃ ca toyamannaṃ viduḥ sukham |
athavā'hurdaridra sya bhikṣānnaṃjñānadaṃ bhavet || 155 ||
[Analyze grammar]

śivabhaktasya bhikṣānnaṃśivabhaktivivardhanam |
śaṃbhusatramiti prāhurbhikṣānnaṃśivayoginaḥ || 156 ||
[Analyze grammar]

yena kenāpyupāyena yatra kutrāpi bhūtale |
śuddhānnabhuksadā maunīrahasyaṃ na prakāśayet || 157 ||
[Analyze grammar]

prakāśayettu bhaktānāṃ śivamāhātmyameva hi |
rahasyaṃ śivamaṃtrasya śivo jānāti nāparaḥ || 158 ||
[Analyze grammar]

śivabhakto vasennityaṃ śivaliṃgaṃ samāśritaḥ |
sthāṇuliṃgāśrayeṇaiva sthāṇurbhavati bhūsurāḥ || 159 ||
[Analyze grammar]

pūjayā caraliṃgasya kramānmukto bhaveddhruvam |
sarvamuktaṃ samāsena sādhyasādhanamuttamam || 160 ||
[Analyze grammar]

vyāsena yatpurāproktaṃ yacchrutaṃ hi mayā purā |
bhadra mastu hi vo'smākaṃ śivabhaktirdṛḍhā'stusā || 161 ||
[Analyze grammar]

ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti naraḥ sadā |
śivajñānaṃ sa labhateśivasya kṛpayā budhāḥ || 162 ||
[Analyze grammar]

iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe śivaliṃgamahimāvarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: