Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūta sūta ciraṃjīva dhanyastvaṃ śivabhaktimān |
samyaguktastvayā liṃgamahimā satphalapradaḥ || 1 ||
[Analyze grammar]

yatra pārthivamāheśaliṃgasya mahimādhunā |
sarvotkṛṣṭaśca kathito vyāsato brūhi taṃ punaḥ || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ |
śivapārthivaliṃgasya mahimā procyate mayā || 3 ||
[Analyze grammar]

ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam |
tasya pūjanato viprā bahavaḥ siddhimāgatāḥ || 4 ||
[Analyze grammar]

harirbrahmā ca ṛṣayaḥ saprajāpatayastathā |
saṃpūjya pārthivaṃ liṃgaṃ prāpuḥsarvepsitaṃ dvijāḥ || 5 ||
[Analyze grammar]

devāsuramanuṣyāśca gaṃdharvoragarākṣasāḥ |
anyepi bahavastaṃ saṃpūjya siddhiṃ gatāḥ param || 6 ||
[Analyze grammar]

kṛte ratnamayaṃ liṃgaṃ tretāyāṃ hemasaṃbhavam |
dvāpare pāradaṃ śreṣṭhaṃ pārthivaṃ tu kalau yuge || 7 ||
[Analyze grammar]

aṣṭamūrtiṣu sarvāsu mūrtirvai pārthivī varā |
ananyapūjitā viprāstapastasmānmahatphalam || 8 ||
[Analyze grammar]

yathā sarveṣu deveṣu jyeṣṭhaḥ śreṣṭho maheśvaraḥ |
evaṃ sarveṣu liṃgeṣu pārthivaṃ śreṣṭamucyate || 9 ||
[Analyze grammar]

yathā nadīṣu sarvāsu jyeṣṭhā śreṣṭhā surāpagā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate || 10 ||
[Analyze grammar]

yathā sarveṣu maṃtreṣu praṇavo hi mahānsmṛtaḥ |
tathedaṃ pārthivaṃ śreṣṭhamārādhyaṃ pūjyameva hi || 11 ||
[Analyze grammar]

yathā sarveṣu varṇeṣu brāhmaṇaḥśreṣṭha ucyate |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate || 12 ||
[Analyze grammar]

yathā purīṣu sarvāsu kāśīśreṣṭhatamā smṛtā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate || 13 ||
[Analyze grammar]

yathā vrateṣu sarveṣu śivarātrivrataṃ param |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣthamucyate || 14 ||
[Analyze grammar]

yathā devīṣu sarvāsu śaivīśaktiḥ parāsmṛtā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate || 15 ||
[Analyze grammar]

prakṛtyapārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet |
vṛthā bhavati sā pūjā snānadānādikaṃ vṛthā || 16 ||
[Analyze grammar]

pārthivārādhanaṃ puṇyaṃ dhanyamāyurvivardhanam |
tuṣṭidaṃ puṣṭidaṃśrīdaṃ kāryaṃ sādhakasattamaiḥ || 17 ||
[Analyze grammar]

yathā labdhopacāraiśca bhaktyā śraddhāsamanvitaḥ |
pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam || 18 ||
[Analyze grammar]

yaḥ kṛtvā pārthivaṃ liṃge pūjayecchubhavedikam |
ihaiva dhanavāñchrīmānaṃte rudro bhijāyate || 19 ||
[Analyze grammar]

trisaṃdhyaṃ yorcayaṃlliṃgaṃ kṛtvā bilvena pārthivam |
daśaikādaśakaṃyāvattasya puṇyaphalaṃ śṛṇu || 20 ||
[Analyze grammar]

anenaiva svadehena rudra loke mahīyate |
pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi || 21 ||
[Analyze grammar]

jīvanmuktaḥ sa vaijñānī śiva eva na saṃśayaḥ |
tasya darśanamātreṇa bhuktirmuktiśca jāyate || 22 ||
[Analyze grammar]

śivaṃ yaḥ pūjayennityaṃ kṛtvā liṃgaṃ tu pārthivam |
yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram || 23 ||
[Analyze grammar]

mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati |
sakāmaḥ punarāgatya rājendro bhārate bhavet || 24 ||
[Analyze grammar]

niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam |
śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt || 25 ||
[Analyze grammar]

pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet |
sa yāti narakaṃ ghoraṃ śūlaprotaṃ sudāruṇam || 26 ||
[Analyze grammar]

yathākathaṃcidvidhinā ramyaṃ liṃgaṃ prakārayet |
paṃcasūtravidhānāṃ ca pārthivena vicārayet || 27 ||
[Analyze grammar]

akhaṇḍaṃ taddhi kartavyaṃ na vikhaṇḍaṃ prakārayet |
dvikhaṇḍaṃ tu prakurvāṇo naiva pūjāphalaṃ labhet || 28 ||
[Analyze grammar]

ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā |
pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet || 29 ||
[Analyze grammar]

akhaṃḍaṃ tu caraṃ liṃgaṃ dvikhaṃḍamacaraṃ smṛtam |
khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ || 30 ||
[Analyze grammar]

vedikā tu mahāvidyā liṃgaṃ devo maheśvaraḥ |
ato hi sthāvare liṃge smṛtā śreṣṭhādikhaṃḍitā || 31 ||
[Analyze grammar]

dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ hi vidhānataḥ |
akhaṃḍaṃ jaṃgamaṃ proktaṃś aivasiddhāntavedibhiḥ || 32 ||
[Analyze grammar]

dvikhaṃḍaṃ tu carāṃ liṃgaṃ kurvantyajñānamohitāḥ |
naiva siddhāntavettāro munayaḥ śāstrakovidāḥ || 33 ||
[Analyze grammar]

akhaṃḍaṃ sthāvaraṃ liṃgaṃ dvikhaṃḍaṃ carameva ca |
yekurvantinarāmūḍhānapūjāphalabhāginaḥ || 34 ||
[Analyze grammar]

tasmācchāstroktavidhinā akhaṃḍaṃ carasaṃjñakam |
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā || 35 ||
[Analyze grammar]

akhaṃḍe tu care pūjā sampūrṇaphaladāyinī |
dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā || 36 ||
[Analyze grammar]

akhaṃḍe sthāvare pūjā na kāmaphaladāyinī |
pratyavāyakarī nityamityuktaṃ śāstravedibhiḥ || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ sādhyasādhanakhaṃḍe pārthivaśivaliṃgapūjanamāhātmyavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: