Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
praṇavasya ca māhātmyaṃ ṣaḍliṃgasya mahāmune |
śivabhaktasya pūjāṃ ca kramaśo brūhi naḥprabho || 1 ||
[Analyze grammar]

sūta uvāca |
tapodhanairbhavadbhiśca samyakpraśnastvayaṃ kṛtaḥ |
asyottaraṃ mahādevo jānāti sma na cāparaḥ || 2 ||
[Analyze grammar]

athāpi vakṣye tamahaṃ śivasya kṛpayaiva hi |
śivo'smākaṃ ca yuṣmākaṃ rakṣāṃ gṛhṇātu bhūriśaḥ || 3 ||
[Analyze grammar]

pro hi prakṛtijātasya saṃsārasya mahodadheḥ |
navaṃ nāvāṃtaramiti praṇavaṃ vai vidurbudhāḥ || 4 ||
[Analyze grammar]

praḥ prapaṃco na nāstivo yuṣmākaṃ praṇavaṃ viduḥ |
prakarṣeṇa nayedyasmānmokṣaṃ vaḥ praṇavaṃ viduḥ || 5 ||
[Analyze grammar]

svajāpakānāṃ yogināṃ svamaṃtrapūjakasya ca |
sarvakarmakṣayaṃ kṛtvā divyajñānaṃ tu nūtanam || 6 ||
[Analyze grammar]

tameva māyārahitaṃ nūtanaṃ paricakṣate |
prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam || 7 ||
[Analyze grammar]

nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ |
praṇavaṃ dvividhaṃ proktaṃ sūkṣmasthūlavibhedataḥ || 8 ||
[Analyze grammar]

sūkṣmamekākṣaraṃ vidyātsthūlaṃ paṃcākṣaraṃ viduḥ |
sūkṣmamavyaktapaṃcārṇaṃ suvyaktārṇaṃ tathetarat || 9 ||
[Analyze grammar]

jīvanmuktasya sūkṣmaṃ hi sarvasāraṃ hi tasya hi |
maṃtreṇārthānusaṃdhānaṃ svadehavilayāvadhi || 10 ||
[Analyze grammar]

svadehegalite pūrṇaṃ śivaṃ prāpnoti niścayaḥ |
kevalaṃ maṃtrajāpī tu yogaṃ prāpnoti niścayaḥ || 11 ||
[Analyze grammar]

ṣaṭtriṃśatkoṭijāpī tu niścayaṃ yogamāpnuyāt |
sūkṣmaṃ ca dvividhaṃ jñeyaṃ hrasvadīrghavibhedataḥ || 12 ||
[Analyze grammar]

akāraśca ukāraśca makāraśca tataḥ param |
biṃdunādayutaṃ taddhi śabdakālakalānvitam || 13 ||
[Analyze grammar]

dīrghapraṇavamevaṃ hi yogināmeva hṛdgatam |
makāraṃ taṃtritattvaṃ hi hrasvapraṇava ucyate || 14 ||
[Analyze grammar]

śivaḥ śaktistayoraikyaṃ makāraṃ tu trikātmakam |
hrasvamevaṃ hi jāpyaṃ syātsarvapāpakṣayaiṣiṇām || 15 ||
[Analyze grammar]

bhūvāyukanakārṇodyoḥśabdādyāśca tathā daśa |
āśānvayedaśapunaḥ pravṛttā iti kathyate || 16 ||
[Analyze grammar]

hrasvameva pravṛttānāṃ nivṛttānāṃ tu dīrghakam |
vyāhṛtyādau ca maṃtrādau kāmaṃ śabdakalāyutam || 17 ||
[Analyze grammar]

vedādau ca prayojyaṃ syādvaṃdane saṃdhyayorapi |
navakauṭijapāñjaptvā saṃśuddhaḥ puruṣo bhavet || 18 ||
[Analyze grammar]

punaśca navakoṭyā tu pṛthivījayamāpnuyāt |
punaśca navakoṭyā tu hyapāṃjayamavāpnuyāt || 19 ||
[Analyze grammar]

punaśca navakoṭyā tu tejasāṃjayamāpnuyāt |
punaśca navakoṭyā tu vāyorjayamavāpnuyāt |
ākāśajayamāpnoti navakoṭijapena vai || 20 ||
[Analyze grammar]

gaṃdhādīnāṃkrameṇaivanavakoṭijapeṇavai |
ahaṃkārasya ca punarnava koṭijapena vai || 21 ||
[Analyze grammar]

sahasramaṃtrajaptena nityaśuddho bhavetpumān |
tataḥ paraṃ svasiddhyarthaṃ japo bhavati hi dvijāḥ || 22 ||
[Analyze grammar]

evamaṣṭottaraśatakoṭijaptena vai punaḥ |
praṇavena prabuddhastu śuddhayogamavāpnuyāt || 23 ||
[Analyze grammar]

śuddhayogena saṃyukto jīvanmukto na saṃśayaḥ |
sadā japansadādhyāyañchivaṃ praṇavarūpiṇam || 24 ||
[Analyze grammar]

samādhistho mahāyogīśiva eva na saṃśayaḥ |
ṛṣicchaṃdodevatādi nyasya dehepunarjapet || 25 ||
[Analyze grammar]

praṇavaṃ mātṛkāyuktaṃ dehe nyasya ṛṣirbhavet |
daśamātṛṣaḍadhvādi sarvaṃ nyāsaphalaṃ labhet || 26 ||
[Analyze grammar]

pravṛttānāṃ ca miśrāṇāṃ sthūlapraṇavamiṣyate |
kriyātapojapairyuktāstrividhāḥ śivayoginaḥ || 27 ||
[Analyze grammar]

dhanādivibhavaiścaiva karādyaṃgairnamādibhiḥ |
kriyayā pūjayā yuktaḥ kriyāyogīti kathyate || 28 ||
[Analyze grammar]

pūjāyuktaśca mitabhugbāhyeṃdri yajayānvitaḥ |
paradro hādirahitastapoyogīti kathyate || 29 ||
[Analyze grammar]

etairyuktaḥ sadā kruddhaḥ sarvakāmādivarjitaḥ |
sadā japaparaḥ śāṃtojapayogīti taṃ viduḥ || 30 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ pūjayā śivayoginām |
sālokyādikrameṇaiva śuddho muktiṃ labhennaraḥ || 31 ||
[Analyze grammar]

japayogamatho vakṣye gadataḥ śṛṇuta dvijāḥ |
tapaḥkarturjapaḥ prokto yajjapanparimārjate || 32 ||
[Analyze grammar]

śivanāma namaḥpūrvaṃ caturthyāṃ paṃcatattvakam |
sthūlapraṇavarūpaṃ hi śivapaṃcākṣaraṃ dvijāḥ || 33 ||
[Analyze grammar]

paṃcākṣarajapenaiva sarvasiddhiṃ labhennaraḥ |
praṇavenādisaṃyuktaṃ sadā paṃcākṣaraṃ japet || 34 ||
[Analyze grammar]

gurūpadeśaṃ saṃgamya sukhavāse subhūtale |
pūrvapakṣe samārabhya kṛṣṇabhūtāvadhi dvijāḥ || 35 ||
[Analyze grammar]

māghaṃ bhādraṃ viśiṣṭaṃ tu sarvakālottamottamam |
ekavāraṃ mitāśītu vāgyato niyateṃdri yaḥ || 36 ||
[Analyze grammar]

svasya rājapitṛṇāṃ ca śuśrūṣaṇaṃ ca nityaśaḥ |
sahasrajapamātreṇa bhavecchuddho'nyathā ṛṇī || 37 ||
[Analyze grammar]

paṃcākṣaraṃ paṃcalakṣaṃ japecchivamanusmaran |
padmāsanasthaṃ śivadaṃ gaṃgācaṃdra kalānvitam || 38 ||
[Analyze grammar]

vāmorusthitaśaktyā ca virājaṃ taṃ mahāgaṇaiḥ |
mṛgaṭaṃkadharaṃ devaṃ varadābhayapāṇikam || 39 ||
[Analyze grammar]

sadānugrahakarttāraṃ sadā śivamanusmaran |
saṃpūjya manasā pūrvaṃ hṛdivāsūryamaṃḍale || 40 ||
[Analyze grammar]

japetpaṃcākṣarīṃ vidyāṃ prāṇmukhaḥ śuddhakarmakṛt |
prātaḥ kṛṣṇacaturdaśyāṃ nityakarmasamāpya ca || 41 ||
[Analyze grammar]

manorame śucau deśe niyataḥ śuddhamānasaḥ |
paṃcākṣarasya maṃtrasya sahasraṃ dvādaśaṃ japet || 42 ||
[Analyze grammar]

varayecca sapatnīkāñchaivānvai brāhmaṇottamān |
ekaṃ guruvaraṃ śiṣṭaṃ varayetsāṃbamūrtikam || 43 ||
[Analyze grammar]

īśānaṃ cātha puruṣamaghoraṃ vāmameva ca |
sadyojātaṃ ca paṃcaiva śivabhaktāndvijottamān || 44 ||
[Analyze grammar]

pūjādra vyāṇi saṃpādya śivapūjāṃ samārabhet |
śivapūjāṃ ca vidhivatkṛtvā homaṃ samārabhet || 45 ||
[Analyze grammar]

mukhāṃtaṃ ca svasūtreṇa kṛtvā homaṃ samārabhet |
daśaikaṃ vā śataikaṃ vā sahasraikamathāpi vā || 46 ||
[Analyze grammar]

kāpilena ghṛtenaiva juhuyātsvayameva hi |
kārayecchivabhaktairvāpyaṣṭottaraśataṃ budhaḥ || 47 ||
[Analyze grammar]

homānte dakṣiṇā deyā gurorgomithunaṃ tathā |
īśānādisvarūpāṃstānguruṃ sāṃbaṃ vibhāvya ca || 48 ||
[Analyze grammar]

teṣāṃ patsiktatoyena svaśiraḥ snānamācaret |
ṣaṭtriṃśatkoṭitīrtheṣu sadyaḥ snānaphalaṃ labhet || 49 ||
[Analyze grammar]

daśāṃgamannaṃ teṣāṃ vai dadyādvaibhaktipūrvakam |
parābuddhyā guroḥ patnīmīśānādikrameṇa tu || 50 ||
[Analyze grammar]

paramānnena saṃpūjya yathāvibhavavistaram |
rudrā kṣavastrapūrvaṃ ca vaṭakāpūpakairyutam || 51 ||
[Analyze grammar]

balidānaṃ tataḥ kṛtvā bhūribhojanamācaret |
tataḥ saṃprārthya deveśaṃ japaṃ tāvatsamāpayet || 52 ||
[Analyze grammar]

puraścaraṇamevaṃ tu kṛtvā mantrībhavennaraḥ |
punaśca paṃcalakṣeṇa sarvapāpakṣayo bhavet || 53 ||
[Analyze grammar]

atalādi samārabhya satyalokāvadhikramāt |
paṃcalakṣajapāttattallokaiśvaryamavāpnuyāt || 54 ||
[Analyze grammar]

madhye mṛtaścedbhogāṃte bhūmau tajjāpako bhavet |
punaśca paṃcalakṣeṇa brahmasāmīpyamāpnuyāt || 55 ||
[Analyze grammar]

punaśca paṃcalakṣeṇa sārūpyaiśvaryamāpnuyāt |
āhatya śatalakṣeṇa sākṣādbrahmasamo bhavet || 56 ||
[Analyze grammar]

kāryabrahmaṇa evaṃ hi sāyujyaṃ pratipadya vai |
yatheṣṭaṃ bhogamāpnoti tadbrahmapralayāvadhi || 57 ||
[Analyze grammar]

punaḥ kalpāṃtare vṛtte brahmaputraḥ sajāyate |
punaśca tapasā dīptaḥ kramānmukto bhaviṣyati || 58 ||
[Analyze grammar]

pṛthvyādikāryabhūtebhyo lokā vai nirmitāḥ kramāt |
pātālādi ca satyāṃtaṃ brahmalokāścaturdaśa || 59 ||
[Analyze grammar]

satyādūrdhvaṃ kṣamāṃtaṃ vaiviṣṇulokāścaturdaśa |
kṣamaloke kāryaviṣṇurvaikuṃṭhe varapattane || 60 ||
[Analyze grammar]

kāryalakṣmyā mahābhogirakṣāṃ kṛtvā'dhitiṣṭhati |
tadūrdhvagāśca śucyaṃtāṃ lokāṣṭāviṃśatiḥ sthitāḥ || 61 ||
[Analyze grammar]

śucau loke tu kailāse rudro vai bhūtahṛtsthitaḥ |
ṣaḍuttarāśca paṃcāśadahiṃsāṃtāstadūrdhvagāḥ || 62 ||
[Analyze grammar]

ahiṃsālokamāsthāya jñānakailāsake pure |
kāryeśvarastirobhāvaṃ sarvānkṛtvādhitiṣṭhati || 63 ||
[Analyze grammar]

tadaṃte kālacakraṃ hi kālātītastataḥ param |
śivenādhiṣṭhitastatra kālaścakreśvarāhvayaḥ || 64 ||
[Analyze grammar]

māhiṣaṃ dharmamāsthāya sarvānkālena yuṃjati |
asatyaścāśuciścaiva hiṃsā caivātha nirghṛṇā || 65 ||
[Analyze grammar]

asatyādicatuṣpādaḥ sarvāṃśaḥ kāmarūpadhṛk |
nāstikyalakṣmīrduḥsaṃgo vedabāhyadhvaniḥ sadā || 66 ||
[Analyze grammar]

krodhasaṃgaḥ kṛṣṇavarṇo mahāmahiṣaveṣavān |
tāvanmaheśvaraḥ proktastirodhāstāvadeva hi || 67 ||
[Analyze grammar]

tadarvākkarmabhogo hi tadūrdhvaṃ jñānabhogakam |
tadarvākkarmamāyā hi jñānamāyā tadūrdhvakam || 68 ||
[Analyze grammar]

mā lakṣmīḥ karmabhogo vai yāti māyeti kathyate |
mā lakṣmīrjñānabhogo vai yāti māyeti kathyate || 69 ||
[Analyze grammar]

tadūrdhvaṃ nityabhogo hi tadarvāṇnaśvaraṃ viduḥ |
tadarvākca tirodhānaṃ tadūrdhvaṃ na tirodhanam || 70 ||
[Analyze grammar]

tadarvākpāśabaṃdho hi tadūrdhvaṃ na hi baṃdhanam |
tadarvākparivartaṃte kāmyakarmānusāriṇaḥ || 71 ||
[Analyze grammar]

niṣkāmakarmabhogastu tadūrdhvaṃ parikīrtitaḥ |
tadarvākparivartaṃte biṃdupūjāparāyaṇāḥ || 72 ||
[Analyze grammar]

tadūrdhvaṃ hi vrajaṃtyeva niṣkāmā liṃgapūjakāḥ |
tadarvākparivartaṃte śivānyasurapūjakāḥ || 73 ||
[Analyze grammar]

śivaikaniratā ye ca tadūrdhvaṃ saṃprayāṃti te |
tadarvāgjīvakoṭiḥ syāttadūrdhvaṃ parakoṭikāḥ || 74 ||
[Analyze grammar]

sāṃsārikāstadarvākca muktāḥ khalu tadūrdhvagāḥ |
tadarvākparivartaṃte prākṛtadra vyapūjakāḥ || 75 ||
[Analyze grammar]

tadūrdhvaṃ hi vrajaṃtyete pauruṣadra vyapūjakāḥ |
tadarvākchaktiliṃgaṃ tu śivaliṃgaṃ tadūrdhvakam || 76 ||
[Analyze grammar]

tadarvāgāvṛtaṃ liṃgaṃ tadūrdhvaṃ hi nirāvṛti |
tadarvākkalpitaṃ liṃgaṃ tadūrdhvaṃ vai na kalpitam || 77 ||
[Analyze grammar]

tadarvāgbāhyaliṃgaṃ syādaṃtaraṃgaṃ tadūrdhvakam |
tadarvākchaktilokā hi śataṃ vai dvādaśādhikam || 78 ||
[Analyze grammar]

tadarvāgbiṃdurūpaṃ hi nādarūpaṃ taduttaram |
tadarvākkarmalokastu tadūrdhvaṃ jñānalokakaḥ || 79 ||
[Analyze grammar]

namaskārastadūrdhvaṃ hi madāhaṃkāranāśanaḥ |
janijaṃ vai tirodhānaṃ nāniṣiddhyātate iti || 80 ||
[Analyze grammar]

jñānaśabdārtha evaṃ hi tirodhānanivāraṇāt |
tadarvākparivartaṃte hyādhibhautikapūjakāḥ || 81 ||
[Analyze grammar]

ādhyātmikārcakā eva tadūrdhvaṃ saṃprayāṃtivai |
tāvadvai vedibhāgaṃ tanmahālokātmaliṃgake || 82 ||
[Analyze grammar]

prakṛtyādyaṣṭabaṃdhopi vedyaṃte saṃpratiṣṭhataḥ |
evametādṛśaṃ jñeyaṃ sarvaṃ laukikavaidikam || 83 ||
[Analyze grammar]

adharmamahiṣārūḍhaṃ kālacakraṃ taraṃti te |
satyādidharmayuktā ye śivapūjāparāśca ye || 84 ||
[Analyze grammar]

tadūrdhvaṃ vṛṣabho dharmo brahmacaryasvarūpadhṛk |
satyādipādayuktastu śivalokāgrataḥ sthitaḥ || 85 ||
[Analyze grammar]

kṣamāśṛṅgaḥ śamaśrotro vedadhvanivibhūṣitaḥ |
āstikyacakṣurniśvāsagurubuddhimanā vṛṣaḥ || 86 ||
[Analyze grammar]

kriyādivṛṣabhā jñeyāḥ kāraṇādiṣu sarvadā |
taṃ kriyāvṛṣabhaṃ dharmaṃ kālātītodhitiṣṭhati || 87 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ svasvāyurdinamucyate |
tadūrdhvaṃ na dinaṃ rātrirna janmamaraṇādikam || 88 ||
[Analyze grammar]

punaḥ kāraṇasatyāṃtāḥ kāraṇabrahmaṇastathā |
gaṃdhādibhyastu bhūtebhyastadūrdhvaṃ nirmitāḥ sadā || 89 ||
[Analyze grammar]

sūkṣmagaṃdhasvarūpā hi sthitā lokāścaturdaśa |
punaḥ kāraṇaviṣṇorvai sthitā lokāścaturdaśa || 90 ||
[Analyze grammar]

punaḥkāraṇarudra sya lokāṣṭāviṃśakā matāḥ |
punaśca kāraṇeśasya ṣaṭpaṃcāśattadūrdhvagāḥ || 91 ||
[Analyze grammar]

tataḥ paraṃ brahmacaryalokākhyaṃ śivasaṃmatam |
tatraiva jñānakailāse paṃcāvaraṇasaṃyute || 92 ||
[Analyze grammar]

paṃcamaṃḍalasaṃyuktaṃ paṃcabrahmakalānvitam |
ādiśaktisamāyuktamādiliṃgaṃ tu tatra vai || 93 ||
[Analyze grammar]

śivālayamidaṃ proktaṃ śivasya paramātmanaḥ |
paraśaktyāsamāyuktastatraiva parameśvaraḥ || 94 ||
[Analyze grammar]

sṛṣṭiḥ sthitiśca saṃhārastirobhāvopyanugrahaḥ |
paṃcakṛtyapravīṇo'sau saccidānaṃdavigrahaḥ || 95 ||
[Analyze grammar]

dhyānadharmaḥ sadā yasya sadānugrahatatparaḥ |
samādhyāsanamāsīnaḥ svātmārāmo virājate || 96 ||
[Analyze grammar]

tasya saṃdarśanaṃ sāṃdhyaṃ karmadhyānādibhiḥ kramāt |
nityādikarmayajanācchivakarmamatirbhavet || 97 ||
[Analyze grammar]

kriyādiśivakarmabhyaḥ śivajñānaṃ prasādhayet |
taddarśanagatāḥ sarve muktā eva na saṃśayaḥ || 98 ||
[Analyze grammar]

muktirātmasvarūpeṇa svātmārāmatvameva hi |
kriyātapojapajñānadhyānadharmeṣu susthitaḥ || 99 ||
[Analyze grammar]

śivasya darśanaṃ labdhā svātmārāmatvameva hi |
yathā raviḥ svakiraṇādaśuddhimapaneṣyati || 100 ||
[Analyze grammar]

kṛpāvicakṣaṇaḥ śaṃbhurajñānamapaneṣyati |
ajñānavinivṛttau tu śivajñānaṃ pravartate || 101 ||
[Analyze grammar]

śivajñānātsvasvarūpamātmārāmatvameṣyati |
ātmārāmatvasaṃsiddhau kṛtakṛtyo bhavennaraḥ || 102 ||
[Analyze grammar]

punaśca śatalakṣeṇa brahmaṇaḥ padamāpnuyāt |
punaśca śatalakṣeṇa viṣṇoḥ padamavāpnuyāt || 103 ||
[Analyze grammar]

punaśca śatalakṣeṇa rudra sya padamāpnuyāt |
punaśca śatalakṣeṇa aiśvaryaṃ padamāpnuyāt || 104 ||
[Analyze grammar]

punaścaivaṃvidhenaiva japena susamāhitaḥ |
śivalokādibhūtaṃ hi kālacakramavāpnuyāt || 105 ||
[Analyze grammar]

kālacakraṃ paṃcacakramekaikena kramottare |
sṛṣṭimohau brahmacakraṃ bhogamohau tu vaiṣṇavam || 106 ||
[Analyze grammar]

kopamohau raudra cakraṃ bhramaṇaṃ caiśvaraṃ viduḥ |
śivacakraṃ jñānamohau paṃcacakraṃ vidurbudhāḥ || 107 ||
[Analyze grammar]

punaśca daśakoṭyā hi kāraṇabrahmaṇaḥ padam |
punaśca daśakoṭyā hi tatpadaiśvaryamāpnuyāt || 108 ||
[Analyze grammar]

evaṃ krameṇa viṣṇvādeḥ padaṃ labdhvā mahaujasaḥ |
krameṇa tatpadaiśvaryaṃ labdhvā caiva mahātmanaḥ || 109 ||
[Analyze grammar]

śatakoṭimanuṃ japtvā paṃcottaramataṃdri taḥ |
śivalokamavāpnoti paṃcamāvaraṇādbahiḥ || 110 ||
[Analyze grammar]

rājasaṃ maṃḍapaṃ tatra naṃdīsaṃsthānamuttamam |
taporūpaśca vṛṣabhastatraiva paridṛśyate || 111 ||
[Analyze grammar]

sadyojātasya tatsthānaṃ paṃcamāvaraṇaṃ param |
vāmadevasya ca sthānaṃ caturthāvaraṇaṃ punaḥ || 112 ||
[Analyze grammar]

aghoranilayaṃ paścāttṛtīyāvaraṇaṃ param |
puruṣasyaiva sāṃbasya dvitīyāvaraṇaṃ śubham || 113 ||
[Analyze grammar]

īśānasya parasyaiva prathamāvaraṇaṃ tataḥ |
dhyānadharmasya ca sthānaṃ paṃcamaṃ maṃḍapaṃ tataḥ || 114 ||
[Analyze grammar]

balināthasya saṃsthānaṃ tatra pūrṇāmṛtapradam |
caturthaṃ maṃḍapaṃ paścāccaṃdra śekharamūrtimat || 115 ||
[Analyze grammar]

somaskaṃdasya ca sthānaṃ tṛtīyaṃ maṃḍapaṃ param |
dvitīyaṃ maṃḍapaṃ nṛtyamaṃḍapaṃ prāhurāstikāḥ || 116 ||
[Analyze grammar]

prathamaṃ mūlamāyāyāḥ sthānaṃ tatraiva śobhanam |
tataḥ paraṃ garbhagṛhaṃ liṃgasthānaṃ paraṃ śubham || 117 ||
[Analyze grammar]

naṃdisaṃsthānataḥ paścānna viduḥ śivavaibhavam |
naṃdīśvaro bahistiṣṭhanpaṃcākṣaramupāsate || 118 ||
[Analyze grammar]

evaṃ gurukramāllabdhaṃ naṃdīśācca mayā punaḥ |
tataḥ paraṃ svasaṃvedyaṃ śive naivānubhāvitam || 119 ||
[Analyze grammar]

śivasya kṛpayā sākṣācchiva lokasya vaibhavam |
vijñātuṃ śakyate sarvairnānyathetyāhurāstikāḥ || 120 ||
[Analyze grammar]

evaṃkrameṇamuktāḥ syurbrāhmaṇā vai jiteṃdri yaḥ |
anyeṣāṃ ca kramaṃ vakṣye gadataḥ śṛṇutādarāt || 121 ||
[Analyze grammar]

gurūpadeśājjāpyaṃ vai brāhmaṇānāṃ namo'takam |
paṃcākṣaraṃ paṃcalakṣamāyuṣyaṃ prajapedvidhiḥ || 122 ||
[Analyze grammar]

strītvāpanayanārthaṃ tu paṃcalakṣaṃ japetpunaḥ |
maṃtreṇa puruṣo bhūtvā kramānmukto bhavedbudhaḥ || 123 ||
[Analyze grammar]

kṣatriyaḥ paṃcalakṣeṇa kṣattratvamapaneṣyati |
punaśca paṃcalakṣeṇa kṣattriyo brāhmaṇo bhavet || 124 ||
[Analyze grammar]

maṃtrasiddhirjapāccaiva kramānmukto bhavainnaraḥ |
vaiśyastu paṃcalakṣeṇa vaiśyatvamapaneṣyati || 125 ||
[Analyze grammar]

punaśca paṃcalakṣeṇa maṃtrakṣattriya ucyate |
punaśca paṃcalakṣeṇa kṣattratvamapaneṣyati || 126 ||
[Analyze grammar]

punaśca paṃcalakṣeṇa maṃtrabrāhmaṇa ucyate |
śūdra ścaiva namaoṃtena paṃcaviṃśatilakṣataḥ || 127 ||
[Analyze grammar]

maṃtravipratvamāpadya paścācchuddho bhaveddvijaḥ |
nārīvātha naro vātha brāhmaṇo vānya eva vā || 128 ||
[Analyze grammar]

namontaṃ vā namaḥpūrvamāturaḥ sarvadā japet |
tataḥ strīṇāṃ tathaivohyagururnirdarśayetkramāt || 129 ||
[Analyze grammar]

sādhakaḥ paṃcalakṣānte śivaprītyarthameva hi |
mahābhiṣeka naivedyaṃ kṛtvā bhaktāṃśca pūjayet || 130 ||
[Analyze grammar]

pūjayā śivabhaktasya śivaḥ prītataro bhavet |
śivasya śivabhaktasya bhedo nāsti śivo hi saḥ || 131 ||
[Analyze grammar]

śivasvarūpamaṃtrasya dhāraṇācchiva eva hi |
śivabhaktaśarīre hi śive tatparamo bhavet || 132 ||
[Analyze grammar]

śivabhaktāḥ kriyāḥ sarvā vedasarvakriyāṃ viduḥ |
yāvadyāvacchivaṃ maṃtraṃ yena japtaṃ bhavetkramāt || 133 ||
[Analyze grammar]

tāvadvai śivasānnidhyaṃ tasmindehe na saṃśayaḥ |
devīliṃgaṃ bhavedrū paṃ śivabhaktastriyāstathā || 134 ||
[Analyze grammar]

yāvanmaṃtraṃ japeddevyāstāvatsānnidhyamasti hi |
śivaṃ saṃpūjayeddhīmānsvayaṃ vai śabdarūpabhāk || 135 ||
[Analyze grammar]

svayaṃ caiva śivo bhūtvā parāṃ śaktiṃ prapūjayet |
śaktiṃ beraṃ ca liṃgaṃ ca hyālekhyā māyayā yajet || 136 ||
[Analyze grammar]

śivaliṃgaṃ śivaṃ matvā svātmānaṃ śaktirūpakam |
śaktiliṃgaṃ ca devīṃ ca matvā svaṃ śivarūpakam || 137 ||
[Analyze grammar]

śivaliṃgaṃ nādarūpaṃ biṃdurūpaṃ tu śaktikam |
upapradhānabhāvena anyonyāsaktaliṃgakam || 138 ||
[Analyze grammar]

pūjayecca śivaṃ śaktiṃ sa śivo mūlabhāvanāt |
śivabhaktāñchivamaṃtrarūpakāñchivarūpakān || 139 ||
[Analyze grammar]

ṣoḍaśairupacāraiśca pūjayediṣṭamāpnuyāt |
yena śuśrūṣaṇādyaiśca śivabhaktasya liṃginaḥ || 140 ||
[Analyze grammar]

ānaṃdaṃ janayedvidvāñchivaḥ prītataro bhavet |
śivabhaktānsapatnīkānpatnyā saha sadaiva tat || 141 ||
[Analyze grammar]

pūjayedbhojanādyaiśca paṃca vā daśa vā śatam |
dhane dehe ca maṃtre ca bhāvanāyāmavaṃcakaḥ || 142 ||
[Analyze grammar]

śivaśaktisvarūpeṇa na punarjāyate bhuvi |
nābheradho brahmabhāgamākaṃṭhaṃ viṣṇubhāgakam || 143 ||
[Analyze grammar]

mukhaṃ liṃgamiti proktaṃ śivabhaktaśarīrakam |
mṛtāndāhādiyuktānvā dāhādirahitānmṛtān || 144 ||
[Analyze grammar]

uddiśya pūjayedādipitaraṃ śivameva hi |
pūjāṃ kṛtvādimātuśca śivabhaktāṃśca pūjayet || 145 ||
[Analyze grammar]

pitṛlokaṃ samāsādyakramānmukto bhavenmṛtaḥ |
kriyāyuktadaśabhyaśca tapoyukto viśiṣyate || 146 ||
[Analyze grammar]

tapoyuktaśatebhyaśca japayukto viśiṣyate |
japayuktasahasrebhyaḥ śivajñānī viśiṣyate || 147 ||
[Analyze grammar]

śivajñāniṣu lakṣeṣu dhyānayukto viśiṣyate |
dhyānayukteṣu koṭibhyaḥ samādhistho viśiṣyate || 148 ||
[Analyze grammar]

uttarottara vai śiṣṭyātpūjāyāmuttarottaram |
phalaṃ vaiśiṣṭyarūpaṃ ca durvijñeyaṃ manīṣibhiḥ || 149 ||
[Analyze grammar]

tasmādvai śivabhaktasya māhātmyaṃ vetti ko naraḥ |
śivaśaktyoḥ pūjanaṃ ca śivabhaktasya pūjanam || 150 ||
[Analyze grammar]

kurute yo naro bhaktyā sa śivaḥ śivamedhate |
ya imaṃ paṭhate'dhyāyamarthavadvedasaṃmatam || 151 ||
[Analyze grammar]

śivajñānī bhavedvipraḥ śivena saha modate |
śrāvayecchivabhaktāṃśca viśeṣajño manīśvarāḥ || 152 ||
[Analyze grammar]

śivaprasādaśiddhiḥ syācchivasya kṛpayā budhāḥ || 153 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: