Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 9.2

[English text for this chapter is available]

maulabhṛtakaśreṇīmitrāmitrāṭavībalānāṃ samuddānakālāḥ || KAZ_09.2.01 ||

mūlarakṣaṇādatiriktaṃ maulabalamatyāvāpayuktā maulā mūle vikurvīranbahulānuraktamaulabalaḥ sārabalo pratiyoddhā vyāyāmena yoddhavyam prakṛṣṭe'dhvani kāle kṣayavyayasahatvānmaulānām bahulānuraktasampāte ca yātavyasyopajāpabhayādanyasainyānāṃ bhṛtādīnāmaviśvāse balakṣaye sarvasainyānāṃ iti maulabalakālaḥ || KAZ_09.2.02 ||

prabhūtaṃ me bhṛtabalamalpaṃ ca maulabalamṇ parasyālpaṃ viraktaṃ maulabalam phalguprāyamasāraṃ bhṛtasainyamṇ mantreṇa yoddhavyamalpavyāyāmenaṇ hrasvo deśaḥ kālo tanukṣayavyayahṇ alpāvāpaṃ śāntopajāpaṃ viśvastaṃ me sainyamṇ parasyālpaḥ prasāro hantavyahṇ iti bhṛtabalakālaḥ || KAZ_09.2.03 ||

prabhūtaṃ me śreṇībalaṃ śakyaṃ mūle yātrāyāṃ cādhātumṇ hrasvaḥ pravāsaḥ śreṇībalaprāyaḥ pratiyoddhā mantravyāyāmābhyāṃ pratiyoddhukāmaḥ daṇḍabalavyavahāraḥ iti śreṇībalakālaḥ || KAZ_09.2.04 ||

prabhūtaṃ me mitrabalaṃ śakyaṃ mūle yātrāyāṃ cādhātumṇ alpaḥ pravāso mantrayuddhācca bhūyo vyāyāmayuddhamṇ mitrabalena pūrvamaṭavīṃ nagarasthānamāsāraṃ yodhayitvā paścātsvabalena yoddhayiṣyāmiṇ mitrasādhāraṇaṃ me kāryamṇ mitrāyattā me kāryasiddhihṇ āsannamanugrāhyaṃ me mitramṇ atyāvāpaṃ vāsya sādayiṣyāmi iti mitrabalakālaḥ || KAZ_09.2.05 ||

prabhūtaṃ me śatrubalaṃ śatrubalena yodhayiṣyāmi nagarasthānamaṭavīṃ tatra me śvavarāhayoḥ kalahe caṇḍālasyevānyatarasiddhirbhaviṣyatiṇ āsārāṇāmaṭavīnāṃ kaṇṭakamardanametatkariṣyāmiṇ atyupacitaṃ kopabhayānnityamāsannamaribalaṃ vāsayedanyatrābhyantarakopaśaṅkāyāḥ śatruyuddhāvarayuddhakālaśca ityamitrabalakālaḥ || KAZ_09.2.06 ||

tenāṭavībalakālo vyākhyātaḥ || KAZ_09.2.07 ||

mārgādeśikam parabhūmiyogyamariyuddhapratilomamaṭavībalaprāyaḥ śatrurvā bilvaṃ bilvena hanyatāmṇ alpaḥ prasāro hantavyaḥ ityaṭavībalakālaḥ || KAZ_09.2.08 ||

sainyamanekamanekasthamuktamanuktaṃ vilopārthaṃ yaduttiṣṭhati tadautsāhikaṃ abhaktavetanaṃ vilopaviṣṭipratāpakaraṃ bhedyaṃ pareṣāmabhedyaṃ tulyadeśajātiśilpaprāyaṃ saṃhataṃ mahat | iti balopādānakālāh || KAZ_09.2.09 ||

teṣāṃ kupyabhṛtamamitrāṭavībalaṃ vilopabhṛtaṃ kuryāt || KAZ_09.2.10 ||

amitrasya balakāle pratyutpanne śatrubalamavagṛhṇīyāt anyatra preṣayet aphalaṃ kuryāt vikṣiptaṃ vāsayetkāle vātikrānte visṛjet || KAZ_09.2.11 ||

parasya caitadbalasamuddānaṃ vighātayet ātmanaḥ sampādayet || KAZ_09.2.12 ||

pūrvaṃ pūrvaṃ caiṣāṃ śreyaḥ samnāhayitum || KAZ_09.2.13 ||

tadbhāvabhāvitvānnityasatkārānugamācca maulabalaṃ bhṛtabalācchreyaḥ || KAZ_09.2.14 ||

nityānantaraṃ kṣiprotthāyi vaśyaṃ va bhṛtabalaṃ śreṇībalācchreyaḥ || KAZ_09.2.15 ||

jānapadamekārthopagataṃ tulyasaṃgharṣāmarṣasiddhilābhaṃ ca śreṇībalaṃ mitrabalācchreyaḥ || KAZ_09.2.16 ||

aparimitadeśakālamekārthopagamācca mitrabalamamitrabalācchreyaḥ || KAZ_09.2.17 ||

āryādhiṣṭhitamamitrabalamaṭavībalācchreyaḥ || KAZ_09.2.18 ||

tadubhayaṃ vilopārtham || KAZ_09.2.19 ||

avilope vyasane ca tābhyāmahibhayaṃ syāt || KAZ_09.2.20 ||

brāhmaṇakṣatriyavaiśyaśūdrasainyānāṃ tejaḥprādhānyātpūrvaṃ pūrvaṃ śreyaḥ samnāhayitumityācāryāḥ || KAZ_09.2.21 ||

neti kauṭilyaḥ || KAZ_09.2.22 ||

praṇipātena brāhmaṇabalaṃ paro'bhihārayet || KAZ_09.2.23 ||

praharaṇavidyāvinītaṃ tu kṣatriyabalaṃ śreyaḥ bahulasāraṃ vaiśyaśūdrabalamiti || KAZ_09.2.24 ||

tasmādevaṃ balaḥ paraḥ tasyaitatpratibalamiti balasamuddānaṃ kuryāt || KAZ_09.2.25 ||

hastiyantraśakaṭagarbhakuntaprāsahāṭakaveṇuśalyavad hastibalasya pratibalam || KAZ_09.2.26 ||

tadeva pāṣāṇalaguḍāvaraṇāṅkuśakacagrahaṇīprāyaṃ rathabalasya pratibalam || KAZ_09.2.27 ||

tadevāśvānāṃ pratibalam varmiṇo hastino'śvā varmiṇaḥ || KAZ_09.2.28 ||

kavacino rathā āvaraṇinaḥ pattayaśca caturaṅgabalasya pratibalam || KAZ_09.2.29 ||

evaṃ balasamuddānaṃ parasainyanivāraṇam || KAZ_09.2.30ab ||

vibhavena svasainyānāṃ kuryādaṅgavikalpaśaḥ || KAZ_09.2.30cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: