Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 9.1

[English text for this chapter is available]

vijigīṣurātmanaḥ parasya ca balābalaṃ śaktideśakālayātrākālabalasamuddānakālapaścātkopakṣayavyayalābhāpadāṃ jñātvā viśiṣṭabalo yāyāt anyathāsīta ||

KAZ_09.1.01 ||

utsāhaprabhāvayorutsāhaḥ śreyān || KAZ_09.1.02 ||

svayaṃ hi rājā śūro balavānarogaḥ kṛtāstro daṇḍadvitīyo'pi śaktaḥ prabhāvavantaṃ rājānaṃ jetum || KAZ_09.1.03 ||

alpo'pi cāsya daṇḍastejasā kṛtyakaro bhavati || KAZ_09.1.04 ||

nirutsāhastu prabhāvavān rājā vikramābhipanno naśyati ityācāryāḥ || KAZ_09.1.05 ||

neti kauṭilyaḥ || KAZ_09.1.06 ||

prabhāvavānutsāhavantaṃ rājānaṃ prabhāvenātisaṃdhatte tadviśiṣṭamanyaṃ rājānamāvāhya bhṛtvā krītvā pravīrapuruṣān || KAZ_09.1.07 ||

prabhūtaprabhāvahayahastirathopakaraṇasampannaścāsya daṇḍaḥ sarvatrāpratihataścarati || KAZ_09.1.08 ||

utsāhavataśca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo'ndhāśca pṛthivīṃ jigyuriti || KAZ_09.1.09 ||

prabhāvamantrayoḥ prabhāvaḥ śreyān || KAZ_09.1.10 ||

mantraśaktisampanno hi vandhyabuddhiraprabhāvo bhavati || KAZ_09.1.11 ||

mantrakarma cāsya niścitamaprabhāvo garbhadhānyamavṛṣṭirivopahanti ityācāryāḥ || KAZ_09.1.12 ||

neti kauṭilyaḥ || KAZ_09.1.13 ||

mantraśaktiḥ śreyasī || KAZ_09.1.14 ||

prajñāśāstracakṣurhi rājālpenāpi prayatnena mantramādhātuṃ śaktaḥ parānutsāhaprabhāvavataśca sāmādibhiryogopaniṣadbhyāṃ cātisaṃdhātum || KAZ_09.1.15 ||

evamutsāhaprabhāvamantraśaktīnāmuttarottarādhiko'tisaṃdhatte || KAZ_09.1.16 ||

deśaḥ pṛthivī || KAZ_09.1.17 ||

tasyāṃ himavatsamudrāntaramudīcīnaṃ yojanasahasraparimāṇaṃ tiryakcakravartikṣetram || KAZ_09.1.18 ||

tatrāraṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ || KAZ_09.1.19 ||

teṣu yathāsvabalavṛddhikaraṃ karma prayuñjīta || KAZ_09.1.20 ||

yatrātmanaḥ sainyavyāyāmānāṃ bhūmiḥ abhūmiḥ parasya sa uttamo deśaḥ viparīto'dhamaḥ sādhāraṇo madhyamaḥ || KAZ_09.1.21 ||

kālaḥ śītoṣṇavarṣātmā || KAZ_09.1.22 ||

tasya rātrirahaḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugamiti viśeṣāḥ || KAZ_09.1.23 ||

teṣu yathāsvabalavṛddhikaraṃ karmaprayuñjīta || KAZ_09.1.24 ||

yatrātmanaḥ sainyavyāyāmānāmṛtuḥ anṛtuḥ parasya sa uttamaḥ kālaḥ viparīto'dhamaḥ sādhāraṇo madhyamaḥ || KAZ_09.1.25 ||

śaktideśakālānāṃ tu śaktiḥ śreyasī ityācāryāḥ || KAZ_09.1.26 ||

śaktimān hi nimnasthalavato deśasya śītoṣṇavarṣavataśca kālasya śaktaḥ pratīkāre bhavati || KAZ_09.1.27 ||

deśaḥ śreyānityeke || KAZ_09.1.28 ||

sthalagato hi śvā nakraṃ vikarṣati nimnagato nakraḥ śvānamiti || KAZ_09.1.29 ||

kālaḥ śreyānityeke || KAZ_09.1.30 ||

divā kākaḥ kauśikaṃ hanti rātrau kauśikaḥ kākamiti || KAZ_09.1.31 ||

neti kauṭilyaḥ || KAZ_09.1.32 ||

parasparasādhakā hi śaktideśakālāḥ || KAZ_09.1.33 ||

tairabhyuccitastṛtīyaṃ caturthaṃ daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyantāṭavīṣu ca rakṣā vidhāya kāryasādhanasahaṃ kośadaṇḍaṃ cādāya kṣīṇapurāṇabhaktamagṛhītanavabhaktamasaṃskṛtadurgamamitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭimupahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt || KAZ_09.1.34 ||

haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭimupahantuṃ caitrīṃ yātrāṃ yāyāt || KAZ_09.1.35 ||

kṣīṇakṛṇakāṣṭhodakamasaṃskṛtadurgamamitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭimupahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt || KAZ_09.1.36 ||

atyuṣṇamalpayavasendhanodakaṃ deśaṃ hemante yāyāt || KAZ_09.1.37 ||

tuṣāradurdinamagādhanimnaprāyaṃ gahanatṛṇavṛkṣaṃ deśaṃ grīṣme yāyāt || KAZ_09.1.38 ||

svasainyavyāyāmayogyaṃ parasyāyogyaṃ varṣati yāyāt || KAZ_09.1.39 ||

mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrghakālāṃ yātrāṃ yāyāt caitrīṃ vaiśākhīṃ cāntareṇa madhyamakālāṃ jyeṣṭhāmūlīyāmāṣāḍhīṃ cāntareṇa hrasvakālāmupoṣiṣyanvyasane caturthīm || KAZ_09.1.40 ||

vyasanābhiyānaṃ vigṛhyayāne vyākhyātam || KAZ_09.1.41 ||

prāyaśaścācāryāḥ paravyasane yātavyamityupadiśanti || KAZ_09.1.42 ||

śaktyudaye yātavyamanaikānntikatvādvyasanānāmiti kauṭilyaḥ || KAZ_09.1.43 ||

yadā prayātaḥ karśayitumucchetuṃ śaknuyādamitraṃ tadā yāyāt || KAZ_09.1.44 ||

atyuṣṇopakṣīṇe kāle hastibalaprāyo yāyāt || KAZ_09.1.45 ||

hastino hyantaḥsvedāḥ kuṣṭhino bhavanti || KAZ_09.1.46 ||

anavagāhamānāstoyamapibantaścāntaravakṣārāccāndhībhavanti || KAZ_09.1.47 ||

tasmātprabhūtodake deśe varṣati ca hastibalaprāyo yāyāt || KAZ_09.1.48 ||

viparyaye kharoṣṭrāśvabalaprāyo deśamalpavarṣapaṅkam || KAZ_09.1.49 ||

varṣati maruprāyaṃ caturaṅgabalo yāyāt || KAZ_09.1.50 ||

samaviṣamanimnasthalahrasvadīrghavaśena vādhvano yātrāṃ vibhajet || KAZ_09.1.51 ||

sarvā hrasvakālāḥ syuryātavyāḥ kāryalāghavāt || KAZ_09.1.52ab ||

dīrghāḥ kāryagurutvādvā varṣāvāsaḥ paratra ca || KAZ_09.1.52cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: