Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 86 - The Budda explains the four Noble Truths

tatra bhagavān dvirapi pañcakān bhikṣūnāmantrayate sma: catvārīmāni bhikṣava āryasatyāni; katamāni catvāri? duḥkhamāryasatyaṃ, duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipadāryasatyam; 1) duḥkhamāryasatyaṃ katamat? jātirduḥkhaṃ, jarā duḥkhaṃ, vyādhirduḥkhaṃ, maraṇaṃ duḥkham, priyaviprayogo duḥkham, apriyasaṃprayogo duḥkham, yadapīcchan paryeṣamāṇo na labhate tadapi duḥkham; saṅkṣepataḥ pañca ime upādānaskandhā duḥkham; tasya parijñāyai āryāṣṭaṅgo mārgo bhāvayitavyaḥ; 2) duḥkhasamudayamāryasatyaṃ katamat? tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī; tasyāḥ prahāṇāya āryāṣṭāṅgo mārgo bhāvayitavyaḥ; 3) duḥkhanirodhamāryāsatyaṃ katamat? yadasyā eva tṛṣṇāyāḥ paunarbhavikyāḥ nandīrāgasahagatāyāstatra tatrābhinandinyā aśeṣaprahāṇaṃ pratinisargo vāntībhāvaḥ kṣayo virāgo nirodho (138) vyupaśamaḥ astaṅgamaḥ; tasya sākṣātkriyāyai āryāṣṭāṅgo mārgo bhāvayitavyaḥ; 4) duḥkhanirodhagāminī pratipadāryasatyaṃ katamat? āryāṣṭāṅgo mārgaḥ; tadyathā, samyagdṛṣṭiḥ, samyaksaṅkalpaḥ; samyagvāk, samyakkarmāntaḥ; samyagājīvaḥ; samyagvyāyāmaḥ; samyaksmṛtiḥ; samyaksamādhiḥ; so'pi bhāvayitavyaḥ
asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaścittaṃ vimuktam; avaśiṣṭānāṃ tu pañcakānāṃ bhikṣūṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam; tena khalu samayena eko <loke> arhan bhagavāṃśca dvitīyaḥ; tatra bhagavānavaśiṣṭān pañcakān bhikṣūnāmantrayate sma: rūpaṃ bhikṣavo nātmā; rūpaṃ cedbhikṣava ātmā syānna rūpamābādhāya duḥkhāya saṃvarteta; labhyeta ca rūpasyaivaṃ me rūpaṃ bhavatu, evaṃ bhūditi; yasmāttarhi bhikṣavo rūpamanātmā tasmādrūpamābādhāya duḥkhāya saṃvartate; na ca labhyate rūpasyaivaṃ me bhavatu, evaṃ bhūditi; vedanā saṃjñā saṃskārā vijñanaṃ bhikṣavo nātmā; vijñānaṃ cetbhikṣavaḥ ātmā syānna vijñānamābādhāya <duḥkhāya> saṃvarteta; labhyeta ca vijñānasyaivaṃ me vijñānaṃ bhavatu, evaṃ bhūditi; yasmāttarhi bhikṣavaḥ vijñānamanātmā, tasmādvijñānamābādhāya (a 392 ) duḥkhāya saṃvartate; na ca labhyate vijñānasyaivaṃ me vijñanaṃ bhavatu, evaṃ bhūditi
kiṃ manyadhve bhikṣavo, rūpaṃ, nityaṃ <anityaṃ >? anityamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ tanna duḥkham? duḥkhamidaṃ bhadanta; yatpunaranityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tacchrutavānāryaśrāvaka ātmata upagacchedetanmama, eso'hamasmy, eṣa me ātmeti? no bhadanta; kiṃ manyadhve bhikṣavo vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ anityaṃ ? anityamidaṃ bhadanta; yatpunaranityaṃ <duḥkhaṃ> tan, na duḥkham? duḥkhamidaṃ bhadanta; yatpunaranityaṃ <duḥkham> vipariṇāmadharmi; api nu tacchrutavānāryaśrāvaka ātmata upagacchedetanmama, eṣo'hamasmy, eṣa me ātmeti? no bhadanta; (139) tasmāttarhi bhikṣavo yatkiñcidrūpamatītānāgatapratyutpannamadhyātmaṃ bāhyaṃ audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ yadvā dūre yadvā antike tatsarvaṃ naitanmama, naiṣo'hamasmi, naiṣa me ātmeti; evametatyathābhūtaṃ samyakprajñayā draṣṭavyam; <evaṃ kācidvedanā kācitsaṃjñā ye kecitsaṃskārā yatkiṃcidvijñānamatītānāgatapratyutpannamādhyātmaṃ bāhyaṃ audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ yadvā dūre yadvāntike tatsarvaṃ naitanmama, naiso'hamasmi, naiṣa me ātmeti; evametatyathābhūtaṃ samyakprajñayā draṣṭavyam;> yataśca bhikṣavaḥ śrutavānāryaśrāvaka imāṃ pañca upādānaskandhānnaivātmato nātmīyataḥ samanupaśyati; sa evaṃ samanupaśyanna kiñcilloka upādatte; anupādadāno na paritasyati aparitasya ātmaiva parinirvāti; kṣīṇā me jātiḥ; uṣitaṃ brahmacaryam; kṛtaṃ karaṇīyam; nāparamasmādbhavaṃ prajānāmīti; asmin khalu dharmaparyāye bhāṣyaṃṇe avaśiṣṭanāṃ pañcakānāṃ bhikṣūṇāmanupādāyāśravebhyaścittāni vimuktāni; tena khalu samayena pañca loke'rhanto, bhagavāṃśca ṣaṣṭha iti

Like what you read? Consider supporting this website: