Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 87 - The conversin of Yaśas, son of Agrakulika

tatra bhagavān vārāṇasyāṃ viharati nadyā vārakāyaṣtīre; tena khalu samayena vārāṇasyāṃ yaśā agrakulikaputraḥ prativasati; divādivase strīmayena tūryeṇa krīḍitvā ramitvā paricārya śrāntakāyaḥ klāntakāyaḥ prābhārakāyaḥ pratiyatyeva middhamavakrāntaḥ; api striyaḥ śrāntakāyāḥ klāntakāyāḥ prāgbhārakāyāḥ pratiyatyeva middhamavakrāntāḥ; adrākṣīdyaśā agrakulikasya putraḥ sarātrameva suptapratibuddhaḥ sarvāstā striyo vilālikā vinagnikā vikeśikā vikṣiptabhujāḥ kānyapi kānyapi vipralapantyaḥ; dṛṣṭvā ca punarasya sve'ntaḥpure śmaśānasaṃjñā avakrāntā; atha yaśā agrakulikaputro mahāśayanādavatīrya śatasahasraṃ maṇipādukāyugaṃ prāvṛtya (140) yenāntaḥpuradvāraṃ tenopasaṅkrāntaḥ; upasaṅkramya apasvaramakārṣīt: upadruto'smi mārṣā upasṛṣṭo'smi mārṣā iti; tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti; atha yaśā agrakulikaputro yena niveśanadvāraṃ tenopasaṅkrāntaḥ; upasaṅkramyāpasvaramakārṣīt: upadruto'smi mārṣā upasṛṣṭo'smi mārṣā iti: tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti; atha yaśā agrakulikaputro yena nagaradvāraṃ tenopasaṅkrāntaḥ; (a 393 ) upasaṅkramyāpasvaramakārṣīt: upadruto'smi mārṣā upasṛṣṭo'smi mārṣā <iti>; tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti; atha yaśā agrakulikaputro yena nadī vārakā tenopasaṅkrāntaḥ; tena khalu samayena bhagavānnadyā vārakāyāstīre bahirvihārasyābhyavakāśe caṅkrame caṅkramyate yadbhūyasā yaśasamevāgrakulikaputramāgamayamānaḥ; adrākṣītyaśā agrakulikaputro bhagavantaṃ nadyā vārakāyāstīre caṅkrame caṅkramyamāṇaṃ dūrata eva; dṛṣṭvā ca punarapasvaramakārṣīt: upadruto'smi śramaṇa upasṛṣṭo'smi śramaṇa <iti>; atha bhagavān yaśasamagrakulikaputramidamavocat: ehi kumāra; idaṃ te sthānamanupadrutam; idamanupasṛṣṭamiti; atha yaśā agrakulikaputraḥ śatasahasraṃ maṇipādukāyugaṃ nadyā vārakāyāstīre ujjhitvā, nadīṃ vārakāṃ pratyuttīrya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāt; atha bhagavān yaśasamagrakulikaputramādāya yena svo vihārastenopasaṅkrāntaḥ; upasaṅkramya prajñapta evāsane nyaṣīdat; niṣadya bhagavān yaśasamagrakulikaputraṃ dharmayayā kathayā sandarśayati <samādāpayati> samuttejayati saṃpraharṣayati; yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā tadyathā dānakathā, śīlakathā, svargakathā, kāmānāmāsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā cainaṃ bhagavānadrākṣīddhṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanāmājñātuṃ, tadā (141) yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā, tadyathā duḥkhaṃ samudayo nirodho mārgaścatvāryāryasatyāni vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastramapagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇāti; evameva yaśā agrakulikaputrastasminnevāsane niṣaṇṇaścatvāryāryasatyānyabhisameti; tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgaṃ
atha yaśā agrakulikaputro dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso'parapratyayo'nanyaneyaḥ śāstuśśāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat: abhikrānto'haṃ bhadanta, abhikrāntaḥ; eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṅghaṃ ca; upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatamabhiprasannaṃ

Like what you read? Consider supporting this website: