Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 85 - Proclamation of Dharmacakra

bhaumā yakṣāḥ śabdamudīrayanti, ghoṣamanuśrāvayanti: etanmārṣā bhagavatā vārāṇasyāmṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam, apravartyaṃ śramaṇena brāhmaṇena devena māreṇa brahmaṇā kenacidvā (137) loke <sahadharmataḥ> bahujanahitāya bahujanasukhāya lokānukampāyai arthāya sukhāya devamanuṣyāṇāmiti divyāḥ kāyā abhivardhiṣyante, āsūrāḥ kāyāḥ parihāsyante iti; bhaumānāṃ yakṣāṇāṃ śabdaṃ śrutvā antarikṣāvacarā yakṣās<tamanuśrāvayanti> cāturmahārājakāyikā devāḥ trāyastriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devāḥ; tena kṣaṇena, teṇa lavena, tena muhūrtena, tena kṣaṇalavamuhūrtena (a 392 ) yāvadbrahmalokaṃ śabdo'gamat; brahmakāyikā devāḥ śabdamudīrayanti; ghoṣamanuśrāvayanti: etanmārṣā bhagavatā vārāṇasyamṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitamapravartyaṃ śramaṇena brāhmaṇena devena māreṇa brahmaṇā kenacidvā punarloke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāmiti divyāḥ kāyā abhivardhiṣyante; āsurāḥ kāyāḥ parihāsyanta iti; pravartitaṃ bhagavatā vārāṇasyāmṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakramiti; tasmādasya dharmaparyāyasya dharmacakrapravartanamityadhivacanaṃ

Like what you read? Consider supporting this website: