Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 16

āha evamapyasya vyaktahetutvamanupapannam, ekatvāt / bahūnāṃ kāryārambho dṛṣṭastantvādīnām / ekaṃ pradhānaṃ, tasmānna tadārambhaśaktiyuktamiti /
ucyate- yadyapi guṇānāṃ pradhānalakṣaṇamavasthāntaramabhinnabuddhinimittatvādekamapi kāryakāle kiṃcidvaiṣamyopajanitavyapadeśyarūpābhiritaretaropakāriṇībhiḥ śaktibhiḥ smudāyatvamāpadyate / tasmādidānīṃ

pravartate triguṇataḥ samudayācca

pravartate ityanenotpattimācaṣṭe / triguṇata ityavyapadeśyarūpāṇāṃ pradhānāpradhānabhāvena guṇaśaktīnāṃ vaiṣamyādvyapadeśyarūpāntaramāha / yatraitacchakyate vaktuṃ trayaḥ sattvādaya iti tadavasthānaṃ kāryārambhakamiti / samudayādityanena parasparāpekṣāṇāmārambhaśaktimavadyotayati / etaduktaṃ bhavati- kāryakāle guṇāḥ parityaktapūrvāvasthā bhedaṃ pratilabhya parasparopakāreṇa saṃhanyate / saṃhatāśca vyaktamutpādayanti / tasmānnāvasthāntarasyābhinnabuddhinimittatvātpradhānaikatvadoṣaḥ guṇabhedānnaikasya kāryārambha iti /
āha, niṣkriyatvāttarhi prakṛteḥ kāryārambho'nupapannaḥ / kriyātvānabhyupagame vyaktavaidharmyavirodha iti /
ucyate- na, kriyāvaidharmyabhedāt / dvividhā hi kriyā praspandalakṣaṇā pariṇāmalakṣaṇā ca / tatra praspandaḥ pradhānasya saukṣmyātpratiṣidhyate /

pariṇāmataḥ

tu tatkāryamārabhate iti /
āha- nanu ca pariṇāmo'pi saukṣmyātpradhānasya nopapadyate / kasmāt ? na hi saukṣmyātsūkṣmasyākāśādervipariṇāmo dṛṣṭa iti /
ucyate-
saṃskārasya saukṣmye'pi pariṇāmo'bhyupagantavyaḥ / tasmād yuktaḥ sūkṣmapariṇāmīti //
āha, kaḥ punarayaṃ pariṇāmo nāma ?
ucyate-

jahaddharmāntaraṃ pūrvamādatte yadā param /
tattvādapracyuto dharmī pariṇāmaḥ sa ucyate // iti /

yadā śaktyantarānugrahātpūrvadharmān tirobhāvya svarūpādapracyuto dharmī dharmāntareṇāvirbhavati tadavasthānamasmākaṃ pariṇāma ityucyate /
āha, naitadabhidhānamātraṃ dṛṣṭāntamantareṇa pratipadyāmahe / tasmādyathā kimiti vaktavyam /
ucyate- yathā pālāśaṃ palāśādapracyutanimittāntarasyātapāderanugrahācchyāmatāṃ tirobhāvya pītatāṃ vrajati tathedaṃ draṣṭavyam /
āha na, anyathotpatterapratiṣedhāt / kathaṃ punaretavagamyate pālāśaṃ svarūpādapracyutaṃ dharmāntarasya parityāgamupādānaṃ ca karoti, na punaranyathā cānyathā copapadyata iti ?
ucyate- kṣaṇabhaṅgapratiṣedhāt prāgeva kṣaṇabhaṅganirdiṣṭaṃ vinaṣṭānāṃ bhāvānāṃ punarutpattau nāsti kāraṇam / tadabhāve cotpattirayukteti /
āha, dharmadharmiṇorananyatvābhyupagamāddharmotpattivināśe dharmyutpattivināśaprasaṃgaḥ / na hi vo dharmebhyo'nyo dharmī / tatra yadi dharmasya nivṛttirabhyupagamyate dharmiṇo'pi nivṛttirananyatvātprāptā / dharmotpattau tadutpattiḥ / tatra yaduktaṃ dharmotpattivirodhe dharmīsvarūpāvasthānamiti etadayuktam /
ucyate na, senādivadvyavasthānopapatteḥ / tadyathā senāṅgebhyo'nanyatvaṃ senāyāḥ / na ca senāṅgānāṃ vināśe senāvināśaḥ / tadyathā nānyaḥ paṭaḥ / bauddhānāṃ saṃyogāvayavipratiṣedhāt / na ca paṭavināśe tantuvināśaḥ / tatra yaduktaṃ dharmivināśe dharmavināśa iti etadayuktam /
āha, evamapyayuktam / tatkasmāt ? sāmānyaviśeṣayordharmisvarūpaparikalpanānupapatteḥ / iha rūpādisāmānyaṃ dharmirūpatvena parikalpyamānaṃ parikalpyeta rūpādiviśeṣo ? kiṃ cātaḥ / tatra tāvadrūpādisāmānyaṃ dharmisvarūpamiti śakyaṃ kalpayitum / kasmāt ? asambhavāt / yadi tāvatpṛthivī sāmānyaṃ ghaṭādirviśeṣastena pṛthivyapi tanmātrāpekṣayā viśeṣaḥ / yāvatpradhānamiti nāsti sāmānyam / tadabhāvād dharmisvarūpābhāvaḥ / atha viśeṣā ghaṭādayasteṣāṃ viśeṣāntareṇa sahāvasthānāddharmisvarūpānavasthānāt / tataśca yaduktaṃ svarūpādapracyuto dharmī dharmāntaraṃ vijahāti, dharmāntaramupādatte iti tadvyāhanyata iti /
ucyate- yaduktaṃ rūpādisāmānyaviśeṣayordharmisvarūpaparikalpanānupapattiriti, astu sāmānyam / yattūktaṃ sāmānyaṃ sāmānyāntarāpekṣaṃ viśeṣatvamiti na pratyayanivṛttau sāmānyābhāvāvasthitestataśca dharmisvarūpasiddheḥ, yāvatpṛthivītyayaṃ pratyayo na nivartate sāmānyaṃ ghaṭādirviśeṣaḥ, dravyatvaṃ cāsau, dharmāntaraparivarteṣu tadākārapratyayotpattitaḥ svarūpāvasthānasiddherdharmā ghaṭādayaḥ / yadā tu pṛthivīpratyayanivṛttistadā tanmātrāṇāṃ sāmānyabhāvo dravyatvaṃ ca viśeṣo dharma iti yāvatpradhānaṃ tasya tu sāmānyāntarānupapatteḥ kauṭasthyameva / yatra sarvaviśeṣābhāvastatpradhānam / yadi tu pṛthivyādīnāṃ nityamavyāvṛtaṃ sati kauṭasthyameṣāṃ prāptam / tasmānna dharmisvarūpābhāvaḥ / śaktervā sāmānyabhāvābhyupagamāt / athavā sukhaduḥkhamohaśaktaya eveha mahadādinā viśeṣāntena liṅgena pariṇāmaṃ pratipadyante / tāsāṃ ca satataṃ sāmānyapratyayanimittatvātsvarūpādapracyute taddravyatvaṃ liṅgasya dharmatvam / aprasiddherayuktamiti cennoktatvāt / prāguktametatsukhādipūrvakaṃ viśvamiti /
āha- evamapi vaiśvarūpyānupapattiḥ / kāraṇaviśeṣāt / yadi sukhādiśaktaya eva pariṇāminyo yadidaṃ brahmādi sthāvarāntaṃ vaiśvarūpyaṃ tannopapadyate /
kasmāt ? na hyabhinnaṃ kāryamutpadyata iti /
ucyate- śaktitaśca pariṇāmini, bhavati tena vaiśvarūpyam / katham ?

salilavatprati pratiguṇāśrayaviśeṣāt // ISk_16 //

yathāntarikṣāviśiṣṭasyāmbhasaḥ pracyutirāśrayeṇa gobhujaṅgamoṣṭrādīnāṃ, viśeṣātkṣīramūtraviṣādivaiśvarūpyaṃ copapadyate / tathā guṇaśaktayo viśiṣṭāḥ parasparāśrayaviśeṣād brahmādi stambāntaṃ jātyākṛtivāgbuddhisvabhāvāhāravihārarūpaṃ vaiśvarūpyaṃ pratipadyante / tasmātsiddhametat prakṛtireva sarvabhāvanāṃ prasavitrī / na ca kaściddoṣa iti // 16 //

// yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthamāhnikam //

Like what you read? Consider supporting this website: