Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||24||

The Subodhinī commentary by Śrīdhara

tadevaṃ parameśvarārādhanalakṣaṇaṃ karma jñānahetutvena bandhakatvābhāvādakarmaiva | āruḍhāvasthāyāṃ tu akartrātmajñānena bādhitatvātsvābhāvikamapi karmakarmaiveti karmaṇyakarma yaḥ paśyedityanenoktaḥ karmapravilayaḥ prapañcitaḥ | idānīṃ karmaṇi tadaṅgeṣu ca brahmaivānusyūtaṃ paśyataḥ karmapravilayamāha brahmārpaṇamiti | arpyate'nenetyarpaṇaṃ sruvādi | tadapi brahmaiva | arpyamāṇaṃ havirapi ghṛtādikaṃ brahmaiva | brahmaivāgniḥ | tasmin brahmaṇā kartrā hutaṃ homaḥ | agniśca kartā ca kriyā ca brahmaivetyarthaḥ | evaṃ brahmaṇyeva karmātmake samādhiś
cittaikāgryaṃ yasya tena brahmaiva gantavyaṃ prāpyam | na tu phalāntaramityarthaḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu kriyamāṇaṃ karma phalamajanayitvaiva kuto naśyati brahmabodhe tatkāraṇocchedādityāha brahmārpaṇamiti | anekakārakasādhyā hi yajñādikriyā bhavati | devatoddeśena hi dravyatyāgo yāgaḥ | sa eva tyajyamānadravyasyāgnau prakṣepāddhoma ityucyate | tatroddeśyā devatā sampradānaṃ, tyajyamānaṃ dravyaṃ haviḥśabdavācyaṃ sākṣāddhātvarthakarma, tatphalaṃ tu svargādi vyavahitaṃ bhāvanākarma | evaṃ dhārakatvena haviṣo'gnau prakṣepe sādhakatamatayā juhvādi karaṇaṃ prakāśakatayā mantrādīti karaṇamapi kārakajñāpakabhedena dvividham | evaṃ tyāgo'gnau prakṣepaśca dve kriye | tatrādyāyāṃ
yajamānaḥ kartā | prakṣepe tu yajamānaparikrīto'dhvaryuḥ prakṣepādhikaraṇaṃ cāgniḥ | evaṃ deśakālādikamapyadhikaraṇaṃ sarvakriyāsādhāraṇaṃ draṣṭavyam |

tadevaṃ sarveṣāṃ kriyākārakādivyavahārāṇāṃ brahmajñānakalpitānāṃ rajjvajñānakalpitānāṃ sarpadhārādaṇḍādīnāṃ rajjutattvajñāneneva brahmatattvajñānena bādhe badhitānuvṛttyā kriyākārakādivyavhārābhāso dṛśyamāno'pi dagdhapaṭanyāyena na phalāya kalpata ityanena ślokena pratipādyate | brahmadṛṣṭireva ca sarvayajñātmiketi stūyate |

tathā hi arpyate'neneti karaṇavyutpattyārpaṇaṃ juhvādi mantrādi ca | evamarpyate'smā iti vyutpattyārpaṇaṃ devatārūpaṃ sampradānam | evamarpyate'sminniti vyutpattyārpaṇamadhikaraṇaṃ deśakālādi | tatsarvaṃ brahmaṇi kalpitatvādbrahmaiva rajjukalpitabhujaṅgavadadhiṣṭhānavyatirekeṇāsadityarthaḥ | evaṃ havistyāgaprakṣepakriyayoḥ sākṣātkarma kārakaṃ tadapi brahmaiva | evaṃ yatra prakṣipyate'gnau so'pi brahmaiva | brahmāgnāviti samastaṃ padam | tathā yena kartrā yajamānenādhvaryuṇā ca tyajyate prakṣipyate ca tadubhayamapi kartṛkārakaṃ kartari vihitayā tṛtīyayānūdya brahmeti nidhīyae brahmaṇeti | evaṃ hutamiti havanaṃ
tyāgakriyā prakṣepakriyā ca tadapi brahmaiva | tathā yena havanena yadgantavyaṃ svargādi vyavahitaṃ karma tadapi brahmaiva | atratya evakāraḥ sarvatra sambadhyate | hutamityatrāpīta eva brahmetyanuṣajyate | vyavadhānābhāvātsākāṅkṣatvācca citpatistvā punātu ityādāvacchidreṇetyādiparavākyaśeṣavat |

anena rūpeṇa karmaṇi samādhirbrahmajñānaṃ yasya sa karmasamādhistena brahmavidā karmānuṣṭhātrāpi brahma paramānandādvayaṃ gantavyamityanuṣajyate | sākāṅkṣatvādavyavadhānācca te agne rajāśayetyādau tanūrvarṣiṣṭheyādipūrvavākyaśeṣavat |

athavārpyate'smai phalāyeti vyutpattyārpaṇapadenaiva svargādiphalamapi grāhyam | tathā ca brahmaiva tena gantavyaṃ brahmakarmasamādhinā ityuttarārdhaṃ jñānaphalakathanāyaiveti samañjasam | asmin pakṣe brahmakarmasamādhinetyekaṃ padam | pūrvaṃ brahmapadaṃ hutamityanena sambadhyate caramaṃ gantavyapadeneti bhinnaṃ padam | evaṃ ca nānuṣaṅgadvayakleśa iti draṣṭavyam | brahma gantavyamityabhedenaiva tatprāptirupacārāt | ataeva na svargādi tucchaphalaṃ tena gantavyaṃ vidyayāvidyakakārakavyavahārocchedāt | taduktaṃ vārtikakṛdbhiḥ

kārakavyavahāre hi śuddhaṃ vastu na vīkṣyate |
śuddhe vastuni siddhe ca kārakavyāvṛttiḥ kutaḥ || iti |

arpaṇādikārakasvarupānupamardenaiva tatra nāmādāviva brahmadṛṣṭiḥ kṣipyate sampanmātreṇa phalaviśeṣāyeti keṣāṃcidvyākhyānaṃ bhāṣyakṛdbhireva nirākṛtamupakramādivirodhādbrahmavidyākaraṇe sampanmātrasyāprasaktatvādityādi yuktibhiḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

. yajñāyācarata ityuktam | sa yajña eva kīdṛśaḥ ? ityapekṣāyāmāha brahmeti | arpyate'nenetyarpaṇaṃ juhvādi | tadapi brahmaiva | arpyamāṇaṃ havirapi brahmaiva | brahmaivāgnāviti havanādhikaraṇamagnirapi brahmaiva | evaṃ vivekatavatā puṃsā brahmaiva gantavyaṃ, na tu phalāntaram | kutaḥ ? brahmātmakaṃ yatkarma tatraiva samādhiścittaikāgryaṃ yasya tena ||24||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ viviktajīvātmānusandhigarbhatayā svavihitasya karmaṇo jñānākāratāmabhidhāya sāṅgasya tasya parātmarūpatānusandhinā tadākāratāmāha brahmārpaṇamiti | arpyate'nenātmaiveti vyutpatterarpaṇaṃ sruvaṃ mantrādhidaivataṃ cendrādi tattacca brahmaiva | arpyamāṇaṃ haviścājyādi tadapi brahmaiva | tacca havirhomādhāre'gnau brahmaṇi yajamānenādhvaryuṇā ca brahmaṇā hutaṃ tyaktaṃ prakṣiptaṃ ca | agniryajamāno'dhvaryuśca brahmaivetyarthaḥ | brahmāgnāvityatra ṇikāralopaśchāndasaḥ | na ca samastaṃ padamiti vācyam | agnau brahmadṛṣṭervidheyatvāditthaṃ ca brahmarūpe sāṅge karmaṇi samādhiścittaikāgryaṃ yasya tena mumukṣuṇā
brahmaiva gantavyaṃ svasvarūpaṃ parasvarūpaṃ ca labhyamavalokyamityarthaḥ | vijñānaṃ brahma cedveda ityādau jīve brahmaśabdaḥ | vijñānamānandaṃ brahma ityādau paramātmani ca brahmārpaṇatvādiguṇayogānnāsya prakaraṇasya paunaruktam | sruvādīnāṃ brahmatvaṃ tadāyattavṛttikatvāttadvāpyatvācca iti vyākhyātāraḥ | tādṛśatayānusandhitaṃ karmajñānākāraṃ sattadavalokanāya kalpyate ||24||

__________________________________________________________

Like what you read? Consider supporting this website: