Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate ||23||

The Subodhinī commentary by Śrīdhara

kiṃ ca gatasaṅgasyeti | gatasaṅgasya niṣkāmasya rāgādibhirmuktasya | jñāne'vasthitaṃ ceto yasya tasya | yajñāya parameśvarārthaṃ karmācarataḥ sataḥ samagraṃ savāsanaṃ karma pravilīyate | akarmabhāvamāpadyate | arūḍhayogapakṣe yajñāyeti | yajñāya yajñarakṣaṇārthaṃ lokasaṃgrahārthameva karma kurvata ityarthaḥ ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

tyaktasarvaparigrahasya yadṛcchālābhasantuṣṭasya yateryaccharīrasthitimātraprayojanaṃ bhikṣāṭanādirūpaṃ karma tatkṛtvā na nibadhyata ityukte gṛhasthasya brahmavido janakāderyajñādirūpaṃ yatkarma tadbandhahetuḥ syāditi bhavetkasyacidāśaṅkā tāmapanetuṃ tyaktvā karmaphalāsaṅgamityādinoktaṃ vivṛṇoti gatasaṅgasyeti | gatasaṅgasya phalāsaṅgaśūnyasya muktasya kartṛtvabhoktṛtvādyadhyāsaśūnyasya jñānāvasthitacetaso nirvikalpakabrahmātmaikyabodha eva sthitaṃ cittaṃ yasya tasya sthitaprajñasyetyarthaḥ | uttarottaraviśeṣaṇasya pūrvapūrvahetutvenānvayo draṣṭavyaḥ | gatasaṅgatvaṃ kuto yato'dhyāsahīnatvaṃ tatkuto
yataḥ sthitaprajñatvamiti | īdṛśasyāpi prārabdhakarmavaśādyajñāya yajñasaṃrakṣaṇārthaṃ jyotiṣṭomādiyajñe śreṣṭhācāratvena lokapravṛttyarthaṃ yajñāya viṣṇave tatprītyarthamiti | ācarataḥ karma yajñadānādikaṃ samagraṃ sahāgreṇa phalena vidyata iti samagraṃ pravilīyate prakarṣeṇa kāraṇocchedena tattvadarśanādvilīyate vinaśyatītyarthaḥ ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

yajño vakṣyamāṇalakṣaṇastadarthaṃ karmācaratastatkarma pravilīyate akarmabhāvamāpadyata ityarthaḥ ||23||

The Gītābhūṣaṇa commentary by Baladeva

gatasaṅgasya niṣkāmasya rāgadveṣādibhirmuktasya svātmaviṣayakajñānaniviṣṭamanaso yajñāya viṣṇuṃ prasādayituṃ taccintanamācarataḥ prācīnaṃ bandhakaṃ karma samagraṃ kṛtsnaṃ pravilīyate ||23||
__________________________________________________________

Like what you read? Consider supporting this website: