Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

daivamevāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||25||

The Subodhinī commentary by Śrīdhara

etadeva yajñatvena sampāditaṃ sarvatra brahmadarśanalakṣaṇaṃ jñānaṃ sarvayajñopāyaprāpyatvātsarvayajñebhyaḥ śreṣṭhamityevaṃ stotumadhikāribhedena jñānopāyabhūtān bahūn yajñānāha daivamityādibhiraṣṭabhiḥ | devā indravaruṇādaya ijyante yasmin | evakāreṇendrādiṣu brahmabuddhirāhityaṃ darśitam | taṃ daivameva yajñamapare karmayoginaḥ paryupāsate śraddhayānutiṣṭhanti | apare tu jñānayogino brahmarūpe'gnau apare yajñenaivopāyena brahmārpaṇamityādyuktaprakāreṇa yajñamupajuhvati | yajñādisarvakarmāṇi pravilāpayantītyarthaḥ | so'yaṃ jñānayajñaḥ ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhunā samyagdarśanasya yajñarūpatvena stāvakatayā brahmārpaṇamantre sthite punarapi tasya stutyarthamitarānyajñānupanyasyati daivamiti | devā indrāgnyādaya ijyante yena sa daivastameva yajñaṃ darśapūrṇamāsajyotiṣṭomādirūpamapare yoginaḥ paryupāsate sarvadā kurvanti na jñānayajñam | evaṃ karmayajñamuktvāntaḥkaraṇaśuddhidvāreṇa tatphalabhūtaṃ jñānayajñamāha brahmāgnau satyajñānānantānandarūpaṃ nirastasamastaviśeṣaṃ brahma tatpadārthastasminnagnau yajñaṃ pratyagātmānaṃ tvapadārthaṃ yajñenaiva | yajñaśabda ātmanāmasu yāskena paṭhitaḥ | itthambhūtalakṣaṇe tṛtīyā | evakāro bhedābhedavyāvṛttyarthaḥ |
tvaṃpadārthābhedenaivopajuhvati tatsvarūpatayā paśyantītyarthaḥ | apare pūrvavilakṣaṇāstattvadarśananiṣṭhāḥ saṃnyāsina ityarthaḥ |

jīvabrahmābhedadarśanaṃ yajñatvena sampādya tatsādhanayajñamadhye paṭhyate śreyān dravyamayādyajñājjñānayajñaa ityādinā stotum ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

yajñāḥ khalu bhedenānye'pi bahavo vartante | tāṃstvaṃ śṛṇvityāha daivamevetyaṣṭabhiḥ | devā indravaruṇādaya ijyante yasmin taṃ daivamiti | indrādiṣu brahmabuddhirāhityaṃ darśitam | sāsya devatetyaṇ | yoginaḥ karmayoginaḥ | apare jñānayoginastu brahma paramātmaivāgnistasmiṃstatpadārthe yajñaṃ haviḥsthānīyaṃ tvaṃpadārthaṃ jīvaṃ yajñena praṇavarūpeṇa mantreṇaiva juhvati | ayameva jñānayajño'gre stoṣyate | atra yajñaṃ yajñena iti śabdau karmakaraṇasādhanau prathamātiśayoktyā śuddhajīvapraṇavāvāhatuḥ ||25||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ brahmānusandhigarbhatayā ca karmaṇo jñānākāratāṃ nirūpya karmayogabhedānāha daivamiti | daivamindrādidevārcanarūpaṃ yajñamapare yoginaḥ paryupāsate tatraiva niṣṭhāṃ kurvanti | apare brahmārpaṇaṃ ityādinyāyena brahmabhūtāgnāvyajñena sruvādinā yajñaṃ ghṛtādihavīrūpaṃ juhvati homa eva niṣṭhāṃ kurvatītyarthaḥ ||25||

__________________________________________________________

Like what you read? Consider supporting this website: