Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam||53||
bandhopalepastaimityaśophāpaktyatinidratāḥ||53||
varṇaḥ śveto rasau svādulavaṇau cirakāritā||54||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śleṣmārogāṇāṃ lakṣaṇamāha-śleṣmaṇa iti| snehaḥ-snigdhatvam| bandhaḥ-saṃśleṣaḥ| upalepo-litptatvam| staimityaṃ-ālasyam| śophaḥ-śvayathuḥ| apaktiḥ-apākaḥ| cirakāritā-cireṇa rogavṛddhiḥ| saṅgrahe tu (sū. a. 20) - "atha kupitā vātādayo nānāvidhaurvikāraiḥ śarīramupatāpayanti| āviṣakṛtatamāstu vāyoraśītirvikārāḥ, catvāriṃśat pittasya, viṃśatiḥ śleṣmaṇaḥ| tatra vātavikārāḥ, tadyathā,-nakhabhedo|1| vipādikā|1| pādaśūlam|3| pādabhraśaḥ|4| suptapādatā| 5| vātakhuḍatā| 6| gulphagrahaḥ|7| piṇḍikodveṣṭanam|8| gṛdhrasī|9| jānubhedo|10| jānuviśleṣaḥ|11| ūrusādaḥ|12| paṅgutvam|14| gudabhraṃśo|15| gudārtiḥ|16| vṛṣaṇākṣepo|17| meḍhrastambho|18| vaṅkṣaṇānāhaḥ|19| śroṇibhedo|20| viḍbhedaḥ |21| udāvartaḥ|22| khañjatvam|23| kuñatvam|24| vāmanatvam|25| trikagrahaḥ|26| pṛṣṭhagrahaḥ| 27| pārśvāvamardanam|28| udarāveṣṭo|29| hṛnmoho| 30| hṛddravo|31| vakṣauddharṣo|32| vakṣauparodhaḥ|33|vakṣastodo|34| bāhuśoṣo|35| grīvāstambho|36| manyāstambhaḥ |37|kaṇṭhodhvaṃso|38|hanustambhaḥ|39| tālvoṣṭhabhedo|40| dantabhedo|41|dantaharṣo|42| dantaśaithilyam|43| mūkatvam|44| vāksaṅgaḥ|45| pralāpaḥ|46| kaṣāyāsyatā|47| mukhaśoṣo|48| rasājñatvam|49| ghhrāṇanāśaḥ|50|karṇaśūlam|51| aśabdaśrutiḥ|52| uccaiḥśrutiḥ|53| bādhiryam|54| vartmastambho|55| vartmasaṅkocaḥ|56| timiram|57| akṣiśūlam|58| akṣivyudāso|59| bhrūvyudāsaḥ|60| śaṅkhabhedo|61| lalāṭabhedaḥ|62| śiroruk|63|keśabhūmisphuṭanam|64| arditam|65| ekāṅgarogaḥ||66| sarvāṅgarogaḥ|67| ākṣepako|68| daṇḍakaḥ|69| śramo|70| bhramo|71| vepathuḥ|72| jṛmbhā|73| glāniḥ|74|viṣādo|75| raukṣyam|76| pāruṣyam|77|śyāvāruṇāvabhāsatvam|78| svapnaḥ|anavasthitacittatā30

ca|80| pittavikārāḥ punaḥ-oṣaḥ |1| ploṣo|2| davo|3| davathuḥ|4| vidāhaḥ|5| aṃsadāhaḥ|6| tvagdāhaḥ|7| antardāhaḥ|8|dhūmakaḥ|9| amlakaḥ|10| ūṣmādhikyam|11| atisvedaḥ|12| aṅgagandhaḥ|13| aṅāvayavasadanam|14| śoṇitakledo|15| māṃsakledaḥ|16| tvahyāṃsadaraṇam|17|35 carmadaraṇam|18| raktakoṭho|19| raktavisphoṭo|20|raktamaṇḍalāni| raktapittam|22| haritatvam|23| hāridratvam|2| nīlikā|25| kakṣyā|26|kāmalā|27| tiktāsyatā|28| lohitagandhāsyatā|29|pūtimukhatvam|30|tṛṣādhikyam|31| atṛptiḥ|32|āsyapāko|33| galapākaḥ|34| akṣipākaḥ|35| pāyupāko|36| meḍhrapāko|37|jīvādānam|38| tamaḥpraveśo|39| haritahāridranetramūtraśakṛtvaṃ|40| śleṣmavikārāstu-tṛtptiḥ|1| tandrā|2|nidrādhikyam|3| staimityam|4|gurugātratā|5|ālasyam|6|mukhamā prasekaḥ|8| śleṣmodgiraṇam|9| malādhikyam|10| balāso|11|hṛdayopalepaḥ|13| kaṇṭhalepo|13| dhamanīpraticayo|14| galagaṇḍaḥ|15|atisthaulyam|16| śītāgnitvam|17| udardaḥ|18| śvetāvabhasatā|19| śvetanetramūtraśakṛtvaṃ ca|20| tatra sarvāṅgīṇastīvro-dāhaḥ|svedāratimānoṣaḥ| prādeśikaḥ svedarahito'gnyarciṣeva dāhaḥ-ploṣaḥ| mukhauṣṭhatāluṣu dāho-davaḥ| cakṣurādīndriyeṣu dāhodavathuḥ| pāṇipādāṃsamūleṣu vividhaḥ santāpo-vidāhaḥ| koṣṭhadāhaḥ-antardāhaḥ, koṣṭhasyāntarmāgasaṅgrahāt| śirogrīvāgh Fhrāṇakaṇṭhatāluṣu dhūmāyanaṃ-dhūmakaḥ|

sāntardāhahṛdayaśūlo'mlodgāraḥ-amlakaḥ| śoṇitasya kṛṣṇatādaurgandhyatan kledaḥ| māṃsasya tu kṛṣṇatā daurgandhyaṃ ca| bāhyatvaksaṃhatiḥcarma| koṣṭhagauravādāhārāspṛhātṛptiḥ| anye punarāhuḥ,annānabhinandanāttṛtpiriva tṛptiḥ-arocakaḥ| nidrārtasyeva viṣayāgrahaṇaṃ-tandrā| staimityaṃ tupramīlakaḥ, ityanyaiḥ paṭhitam| upalepa iva-upalepaḥ| tadatiśayaḥpraticayaḥ,-atipūraṇam| agneratimandatā-śaityam| uro'bhiṣyandaḥudardaḥ| keṣāṃcicchītavepathuḥ-udardaḥ| anye punarāhuḥ'śītapānīyasaṃsparśācchītakāle viśeṣataḥ| sarāgakaṇḍūḥ śophaḥ syādudardaḥ sa kaphodbhavaḥ||' kṣudravikārāḥ punaryadevāṅgamāviśanti tadupapadameva nāma labhante| yathā,nakhaśaṅkhalalāṭabhedāḥ svāntardāhakaṇṭhahṛdayopalepādayaḥ| teṣāṃ hi tathaiva svarūpamupadiṣṭaṃ bhavati|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphasya snehādīni karmāṇi| snehaḥ-snaigdhyam| kāṭhinyaṃamṛdutvam| kaṇḍūḥ-kharjūḥ| śītatvaṃ-śītasadbhāvaḥ| gauravaṃ-gurutvam| bandhaḥ-srotasām| asthyādīnāmupalepaḥ| staimityaṃ-gātrāṇāmapaṭutvam| kāye varṇaḥ śuklaḥ| rasau ca madhurapaṭū| cirakāritā-kāryādau viśrabdhatvam| nanu, vāyoramūrtatvādvarṇarasatvopalabdhiranupapannā| amūrtasya hi varṇarasau dūrotsāritau| naitadasti| na hi sarvāṇi kāryāṇi kāraṇasadṛśānyeva bhavanti| tathā cendriyebhyo jaḍebhyo buddherajaḍāyā utpattirdṛṣṭā| tasmāt kāraṇasadṛśāni kāryāṇīti prāyikametat, acintyatvācca dravyaprabhāvasya| vāyoḥ sakāśāt kaṣāyarasatā śyāvāruṇavarṇotpattiścānvayavyatirekasiddhā kathamiva nivāryatām| ityevaṃ doṣāṇāṃ karmāṇyupadiṣṭāni| tadvikārāśca saṅgraha uktāḥ| tathā ca tadgranthaḥ

(?) (sū. a. 20)-"

aśītirvātajā rogāścatvāriṃśacca pittajāḥ| viṃśatiḥ śleṣmajāścaiva sthūlā nānātmajā matāḥ|| 1||

nakhabhedaḥ pādaśūlaṃ suptirbhraṃśo vipādikā| khuḍo gulphagraho jānuviśleṣo jānukuñcanam|| 2||

piṇḍikodveṣṭanaṃ sādaścorvoḥ stambhaśca gṛdhrasī| pāṅgulyaṃ bhraṃśaśūlaṃ ca gude stambhastu mehane|| 3||

muṣkākṣepaḥ śroṇibhedo vaṅkṣaṇānāha eva ca| udāvarto'tha viḍmedaḥ pārśvapṛṣṭhatrikagrahāḥ|| 4||
khañjavāmanakubjatvaṃ hṛddravodaraveṣṭakau| hṛnmoho vakṣanistodaḥ śoṣodvātau tathorasaḥ|| 5||

bāhuśoṣo hanugrīvāmanyāstambhauṣṭhabhedanam| dantabhedo'tha śaithilyaṃ kaṇṭhodhvaṃso'tha vāggrahaḥ|| 6||

kaṣāyāsyatvamūkatve mukhaśoṣo rasājñatā| ghrāṇānāho'jñatā gandhe'śabdoccaiḥśravaṇaṃ tathā|| 7||

bādhiryaṃ karṇaśūlaṃ ca vartmastambhanakuñcanam| timiraṃ cākṣiśūlaṃ ca bhrūvyudāso'tha netrayoḥ|| 8||
lalāṭaśaṅkhabhedau ca keśabhrūsphuṭanaṃ tathā| śirorujā'rditaṃ jṛmbhā pralāpo vepathurbhramaḥ|| 9||

ekāṅgavyādhirāyāmaḥ pakṣāghāto'patantrakaḥ| daṇḍakaḥ svapnanāśaśca glāniḥ paruṣarūkṣatā|| 10||

viṣādo'thānavasthānamaruṇaśyāmavarṇatā| ityaśītiḥ samākhyātā rogā vātasamudbhavāḥ|| 11||

antardāho vidāhaśca ploṣauṣau davathurdavaḥ| atyūṣmā cāṃsadāhaśca svedo'tyamlakadhūmakau|| 12||
raktakledo'ṅgagandhaśca gātrāvayavaśātanam| tvaḍmāṃsadaraṇaṃ māṃsakledaścarmadalaṃ tathā|| 13||

raktavisphoṭakaḥ koṭhaḥ pittāsṛgraktamaṇḍale| nīlikā kāmalā kakṣyā gātre haritapītatā||14||
pūtitiktāsyatā tṛṣṇā lohagandhāsyatā tathā| jīvādānamatṛptiśca praveśastamasastathā||15||
galāsyagudameḍhrākṣipāko hāridratā'pi ca| nakhākṣimūtraśakṛtāṃ, catvāriṃśattu pittajāḥ|| 16||

staimityaṃ gauravaṃ tṛptirālasyamatinidratā| tandrā''asyasrāvamādhurye pralopo hṛdayasya ca|| 17||
sādaḥ kaṇṭhapralepaśca śleṣmodgiraṇameva ca| malādhikyamatisthaulyaṃ dhamanī pratisañcayam|| 18||

udardo galagaṇḍaśca śaityaṃ śvetāvabhāsatā| viṇmūtranakhanetrāṇāṃ śuklatā ca kaphāmayāḥ|| 19||

yathāsthūlaṃ vikārāṇāṃ catvāriṃśamidaṃ śatam| hṛdādau śūlavaddāho yo'ntardāhaḥ sa kīrtitaḥ|| 20||

pāṇipādāṃsamūleṣu santāpo vividhastu yaḥ| sa vidāha iti prokto, dāhaḥ prādeśikastu yaḥ|| 21||

agnyarciṣeva niḥsvedaḥ sa ploṣaḥ parikīrtitaḥ| oṣaḥ sarvāṅgikastīvro dāhaḥ svedāratipradaḥ|| 22||

davathuścakṣurādibhyastīvra ūṣmā pravartate| mukhauṣṭhatāluṣu davaścāmlodgiraṇamamlakaḥ|| 23||

dhūmāyanaṃ śiroghhrāṇakaṇṭhatāluṣu dhūmakaḥ| pramīlakastu staimityaṃ gurutā'ṅgasya gauravam|| 24||

āhārānabhilāṣastu tṛptiḥ syādviṣayāgrahaḥ| nidrārtasyeva tandrā syāccheṣāḥ prathitanāmakāḥ|| 25||

Like what you read? Consider supporting this website: