Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākaḥ // ĀpGs_19.3 //


(pa.7khaṃ.,18-2)

Haradatta’s Anākulā-vṛtti (sūtra 19.3)

yadidaṃ baliharaṇaṃ vāgyatassaṃbhārānādāyetyādyapratīkṣamāṇastūṣṇīmityetadantaṃ (āpa.gṛ.18-10-12) tadasmāt karmaṇa ūrdhvamāmārgaśīrṣyāḥ parvaṇaścaturṣu māseṣu yadasīyasyā nnaviśeṣasya saktūnāṃ vāharahaḥ kartavyam /
yadyadannamaśanārtha gṛhe kriyate tadaśanīyam /
agārapariṣṭanādistu sthālīpākasyaiva śeṣaḥ, na baleḥ /
tenaitadiha vidhīyat /
yadyapyāñjanādīnyalaṅkaraṇārthani nābhyavahāryāṇi tathāpi"tāsūttarayā saktūn nivapati /
tūṣṇīṃ saṃpuṣkāḥ dhānā"ityādi sarveṣāṃ tulyā cedanā /
mantre ca tulyavadabhidhānaṃ tebhya imaṃ baliṃ hariṣyāmi iti /
tasmāt saptāpi balidravyāṇi /
teṣāṃ sarveṣāmayaṃ pratyāmnāyo nāditastrayāṇāmeva /
apāṃ tu na bhavati, codanābhedāt /
upaninīya pariṣicyeti /
evaṃśabdaḥ kālavidhānārtaḥ /
yathātrāstamite baliharaṇaṃ, evaṃmata ūrdhvamapyastamite kartavyamiti /

etaṃsabhdastu dharmavidhānārtaḥ /
etaṃ balimevaṃdharmakamiti /
nacānyatareṇaivobhayasiddhiḥ /
yadi hyevaśabda ubhayārthassyāt rātrau pārvaṇaḥ prāpnoti /
katham?rātrāvāgneyasthālīpāka utpannaḥ evamataūrdhvamiti pārvaṇaḥ /
tathā yadyetacchabda ubhayārthassyāt "parisaṃvatsarādupatiṣṭhadbhyaḥ etatkārya"miti rātrāvapacitiḥ prāpnoti;samāvartane rātrāvutpannatvādapaciteḥ /
tasmādubhayārta- mubhayaṃ vaktayam /
evaṃ tāvat rātrau sakṛdvaliharaṇamiti /

apara āha-ubhayoḥ kālayoḥ baliharaṇamiti /
katham?yadaśanīyasyeti vacanāt yadaśanīyasyeti vacanāt yadyadannamaśanārtha yadā kriyate tasya tasya tadā kartavyamiti hi tasyārthaḥ /
dvayośca kālayoraśanam;kālayorbhojanamiti vacanāt /
tataśca yadā gṛhamedhino yadaśanīyasya homā balayaścettyutpannasya vaiśvadevasya dvayoḥ kālayoḥ pravṛttiḥ evamasyāpi /
spaṣṭañcaitadāśvalāyanake"sarpadevajenabhyassvā- heti sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt (āśva.2-1-14) iti /
asmin pakṣa evaṃśabda uttarārthaḥ /
ata ūrdhvamiti vacanama- smin prathame baliharaṇe dravyavikalpomā vijñāyīti /
āmārgaśīrṣyā iti baliharaṇasyāvasānakālopadeśaḥ /
yadyevaṃ nārtha etena /
atrainamutsṛjatīti (āpa.gṛ.19-5)

vakṣyati /
prayojanamasya tatraiva vakṣyāmaḥḥ2//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.3)

ata ūrdhva asmācchrāvaṇyāṃ kṛtātkarmaṇa ūrdhvam /
āmārgaśīrṣyāḥ yāvanmārgaśīrṣī yāvadutsarjanaṃ tāvadityarthaḥ /

etamanantaracoditaṃ saktūnāṃ sambandhinaṃ balim /
evaṃ'sambhārānādāya vāgyataḥ prācīmudīcīṃ vā'ityādi'apratīkṣastūṣṇīmetya'; (āpa.gṛ.18-10....12) ityevamantetikartavyatākamaharahaḥ sāyaṅkāle baliṃ haret /
yadaśanīyasya sambandhinamiti vāśabdasya vyavahitena sambandhaḥ, yadaśanīyasyetyasya padasya dhānādīnāṃ nivṛttyarthatvāt /
agārapariṣecanādikaṃ tu sthālīpākasyaiva śeṣo na baliharaṇasya, bhinnadeśatvāt /

kecit-ubhayoḥ kālayorbaliharaṇam, yadaśanīyasyeti vacanāt, vaiśvadevavat aśanasya ca'kālayorbojanam'(āpa.dha.2-1-20 itivacanenobhayakālikatvāt,'sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt'(āśva2-1-14) ityāśvalāyanavacanācca /
tathā etamitiśabdasyaiva apekṣitakṛtsnadharmaprāpakatvāt evamiti śabda uttarasūtrārtha iti /
tanna;samabhivyāhṛtasakalapadānāṃ sambhūyaikārtha pratyayavirodhāt

mārgaśīrṣyā baurṇamāsyāmastamite sthālīpākaḥ //3//

(pa.7khaṃ.,18-3)

Haradatta’s Anākulā-vṛtti (sūtra 19.3)

śrāvaṇyāṃ paurṇamāsyāmityanenaitat vyākhyātam /
evaṃśabdaścātrānuvartate /
yathedaṃ śrāvaṇyāṃ karma kataṃ evaṃ mārgaśīrṣyāmapīti /
tena'pārvaṇavadājyabhāgānta'ityādeḥ dhānāḥ kumārān prāśayantī'tyantasya kṛtsnasya kalpasyātra pravṛttiḥ /
etāvannānāmārgaśīrṣyai paurṇamāsyai svāheti sthālīpākasya homaḥ /
śrāvaṇyāṃ paurṇamāsyāṃ iti prakṛte punaḥ paurṇamāsyāmityucyate jñāpanārtham

tatpaurṇamāsīgrahaṇamasmin prakaraṇe nānuvartate iti /
tena pūrvasūtre āmārgaśīrṣyā iti karmāvadhitvena na gṛhyate /
yattatra coditamanena sūtreṇa na kālaḥ /
tena mārgaśīrṣyā paurṇamāsyāmahani yadaśanīyasya baliharaṇaṃ bhavati /
kālavācitve tu na prāpnoti yadi ca maryādāyāmākāraḥ /
atha tbhividhau, astamite'piyadaśanīyaṃ tasyaiva prāpnoti /
iṣyate cāstamite sthālīpākakarmaṇi saptarbhirdravyairba- liharaṇamahani ca yadaśanīyasya /

tasmāt pūrvatra karmaṇyapadeśo yathā syāt, kālasya vyapadeśo bhūditi paurṇamāsyāmiti viśeṣaṇam /
evañca yadaśanīyavacanenobhayoḥ kālayorbaliharaṇamiti yaduktaṃ tadeva sthitaṃ bhavati /
astamita ittyucyate-ahanimā bhūditi /

evamityasya dharmaprāpaṇe kālavidhau cobhayatra śaktirnāstītyuktam //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.3)

śākāṅkṣatvādevaṃśabdo'nuvartate /
yathā śrāvaṇāyāṃ sthālīpākaḥ kṛtaḥ evaṃ mārgaśīrṣyamapyastamite kartavyaḥ /
patnyavahantītyādi dhānāprāśanāntaṃ kṛtsnaṃ karmānuṣṭheyamityarthaḥ . sthālīpākahome tu'mārgaśīrṣyaipaurṇamāsyai svāhe'ti viśeṣaḥ //3//


Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: