Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 7 - The establishing of lines of demarcation, boundaries, etc.,

yannu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti; te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ; sīmāṃ ca baddhavantaḥ; maryādāṃ sthāpitavantaḥ | ayaṃ gautamā purāṇo'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati | tacca dharmeṇa nādharmeṇa | tatrāyaṃ dharmo dharmaḥ śreṣṭho jinendrāṇām | athānyatamaḥ satvaḥ tiṣṭhati sve śālau parakīyaṃ śālimadattamādatte | adrākṣīdanyataraḥ satvaḥ taṃ satvaṃ tiṣṭhati sve śālau parakīyaṃ śālimadattamādadānaṃ; dṛṣṭvā ca punastaṃ satvamidamavocat: kasmāttvaṃ bhoḥ satva tiṣṭhati sve śālau parakīyaṃ śālimādatse? gaccha bhostvaṃ satva bhūya evaṃ kārṣiḥ; dvirapi trirsa satvaḥ tiṣṭhati sve śālau parakīyaṃ śālimadattamādatte | adrākṣītsa satvaḥ taṃ satvaṃ dvirapi trirapi tiṣṭhati sve śālau parakīyaṃ śālimadattamādadānaṃ; dṛṣṭvā ca punastaṃ satvamidamavocat: kasmāttvaṃ bhoḥ satva tiṣṭhati sve śālau parakīyaṃ śālimadattamādatse? sa tamākarṣati parākarṣati yāvatparṣanmadhye'pyavatārayati ayaṃ bhavantaḥ satvaḥ tiṣṭhati sve śālau parakīyaṃ śālimadatta iti | atha te satvāstaṃ satvamidamavocan: kasmāttvaṃ bhoḥ satva tiṣṭhati sve śālau yāvattrirapi parakīyaṃ śālimadattamādatse? gaccha tvaṃ bhoḥ satva bhūya evaṃ kārṣiḥ; atha sa satvastān satvānidamavocat: anenāsmi bhavantaḥ satvena śālikāraṇādākṛṣṭaḥ parākṛṣṭo yāvatparṣanmadhye api avadhyāyitaḥ | atha te satvāssatvamidamavocan: kasmāttvaṃ bhoḥ satva satvaṃ śālikāraṇādākarṣasi parākarṣasi yāvatparṣanmadhye'pyavatarayasi; (15) gaccha tvaṃ bhoḥ satva bhūya evaṃ kārṣīriti | atha teṣāṃ satvānāmetadabhavad: dṛṣyante khalu śālikāraṇādākarṣaṇamapi parākarṣaṇamapi yāvatparṣanmadhye'pyavatāraṇam | yannu vayaṃ saṃgamya samāgamya yo'smākaṃ satvo'bhirūpataraśca darśanīyataraśca prāsādikataraśca maheśākhyataraśca taṃ vayaṃ kṣetrāṇāmadhipatiṃ sthāpayema yo'smākaṃ nigṛhītavyāṃśca nigrahīṣyati (a 354 ) pragṛhītavyāṃśca pragrahīṣyati | yaccāsmākaṃ kṣetrebhyaḥ saṃpatsyate tato'smai dharmyāṃ kṣitimanupradāsyāma iti te saṃgamya samāgamya yasteṣāṃ satvo'bhirūpataraśca darśanīyataraśca prāsādikataraśca maheśākhyataraśca taṃ kṣetrāṇāmadhipatiṃ sthāpayanti | evaṃ cāhuḥ: ehi tvaṃ bhoḥ satva asmānnigṛhītavyāṃśca nigṛhāṇa; pragṛhītavyāṃśca pragṛhāṇa; yaccāsmākaṃ kṣetrebhyaḥ saṃpatsyate tataste vayaṃ dharmyāṃ kṣitimanupradāsyāma iti | sa teṣāṃ nigṛhītavyāṃśca nigṛhṇāti pragṛhītavyāṃśca pragṛhṇāti | yacca teṣāṃ kṣetrebhyaḥ saṃpadyate tato'smai dharmyāṃ kṣitimanuprayacchanti; mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi | kṣetrāṇāmadhipatiḥ kṣatācca trāyata iti kṣatriyaḥ kṣatriya iti saṃjñodapādi | dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi | mahāsaṃmatasya gautamā rājño manuṣyāṇāṃ satvā satvā iti saṃjñābhūt | mahāsaṃmatasya gautamā rājño <rocaḥ putraḥ; rocasya rājño mānuṣyāṇāmehikā ehikā iti saṃjñodapādi; rocasya gautamā kalyāṇaḥ putraḥ; kalyāṇasya rājño mānuṣyāṇāṃ tilakāstilakā iti saṃjñodapādi; kalyāṇasya
gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām> abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi | varakalyāṇasya upoṣadhaḥ putraḥ | upoṣadhasya gautamā rājño manuṣyāṇāṃ stālajaṅghā stālajaṅghā iti saṃjñābhūt | upoṣadhasya (16) rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ; tadyathā tūlapicurvā karpāsapicurvā; na kadācidābādhāṃ janayati | paripākānvayātsphuṭitaḥ; kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvādriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi | jātamātraḥ kumāro'ntaḥpuraṃ praveśitaḥ | upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi | sarvāsāṃ stanāḥ prasrutāḥ | ekaikā kathayati mān dhāpaya mān dhāpayeti; māndhātā māndhāteti saṃjñodapādi | yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ | te cintayitvā tulayitvā upaparīkṣya pṛthakchilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi | itīme gautamā ṣaḍrājāno'mṛtāyuṣaścābhūvannaparimitāyuṣaśca

antaroddānam
satvā ehikāstilakā abhrakaṇṭhāstathaiva ca |
stālajaṅghāśca manujā ṣaḍete uditāḥ padā |

Like what you read? Consider supporting this website: