Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
caturviṃśodhyāyaḥ |
brahmotsavavidhiḥ |
śrībhagavān |
kuṃbhārcanāvidhiḥ |
kuṃbhārcanā vidhānaṃtu vakṣyāmi śṛṇu padmaja |
ṣoḍaśastaṃbhasaṃyukte alaṃkārai ralaṃkṛte || 1 ||
[Analyze grammar]

maṃṭape madhyamebhāge kuṃbhāvāhana mācaret |
tadarthaṃ maṃḍalaṃ kuryā ccakrābjaṃ paṃcavarṇakaiḥ || 2 ||
[Analyze grammar]

cakrābjamaṃḍala racanākramaḥ |
caturaṃ kṣetravistāraṃ śatadvayayutenaca |
ṣaṭpaṃcāśatsamadhikaṃ koṣṭhānivibhajettataḥ. || 3 ||
[Analyze grammar]

ṣaṭtriṃśatkoṣṭhamadhyetu paṃcavṛttāni kārayet |
prathamaṃ karṇikākṣetraṃ daḷasthānaṃ dvitīyakam. || 4 ||
[Analyze grammar]

nābhisthānaṃ tṛtīyaṃtu arakṣetraṃ caturthakam |
paṃcamaṃ nemi bhūmistu cāṣṭāviṃśatikoṇakaiḥ || 5 ||
[Analyze grammar]

bahiḥpīṭhaṃ prakalpyādha bahiḥpaṃkti dvayenatu |
latāvidhīṃ prakurvīta caturdvāraṃ prakalpayet. || 6 ||
[Analyze grammar]

pratyekaṃ ca catuḥkoṣṭhai śśaṃkhānāṃ śuddhayepunaḥ |
koṇe koṇe dvikoṣṭhaṃtu sammārjavidhinā tataḥ. || 7 ||
[Analyze grammar]

arthaśobhāḥ praśidhyarthaṃ trīṇi trīṇi ca mārjayet |
catvāricopaśobhārthaṃ mārjanīyaṃ pṛdhak pṛdhak. || 8 ||
[Analyze grammar]

varṇacanāvidhiḥ |
śobhayenmaṃḍalaṃ tatra paṃcavarṇaissitādibhiḥ |
ratnajairthātu jaiścūrṇairgaṃdhacūrṇai rathāpivā. || 9 ||
[Analyze grammar]

śālipiṣṭhai śśitaiścitraiścitrayenmaṃḍalaṃ tataḥ |
karṇikāṃ pītavarṇena śuklairbiṃdūnvibhūṣayet. || 10 ||
[Analyze grammar]

karṇikāṃ pāṭalenaiva kṛṣṇairvā kesarāvanim |
śyāmaiḥ pītaiśca raktaiśca nābhirekhātrayaṃ likhet. || 11 ||
[Analyze grammar]

daḷānisveta varṇaiśca raktavarṇaiga rāṇica |
kṛṣṇairnemyaṃta bhūmiṃca pīṭhaṃ pītaiśca śobhayet. || 12 ||
[Analyze grammar]

citrairlatā vitānaiśca vīthikāṃ śobhayettataḥ |
raktaiśśobhāṃ tathāpītairuvaśobhāṃca kalpayet. || 13 ||
[Analyze grammar]

śuklaṃ raktaṃ tadhāpītaṃ kṛṣṇaṃ dvāra catuṣṭayam |
maṃḍalaṃ citrayittveva mārabhetasamarcanam. || 14 ||
[Analyze grammar]

maṃḍalārcanam |
maṃtrādhvānaṃ karṇikāyāṃ varṇādhvānaṃ daḷeṣuca |
tatvādhvānaṃ kesareṣu kaḷādhvāna mareṣuca. || 15 ||
[Analyze grammar]

padādhvānaṃ nābhibhāge bhuvanādhvāna marcayet |
nemibhāge karṇikāyāṃ samāvāhyākṣarāṇivai. || 16 ||
[Analyze grammar]

paramātmāna māvāhya sakaḷīkṛtya pūjayet |
daḷadvāvaśake śaktīṃ kesareṣu yajettataḥ || 17 ||
[Analyze grammar]

śriyādīṃ ścatataḥ pūjyodaḷāṃtapalayehariḥ |
dvitīyavalaye brahmān trinetrastu tṛtīyake. || 18 ||
[Analyze grammar]

viṣṇvādayaḥ pūjanīyā areṣu dvādaśasvapi |
matsyādpīlaye pūjyanemyāmāyudhapūjanam. || 19 ||
[Analyze grammar]

pīṭhyaca caturdikṣu varāho narakesarī |
ānaṃtaścahayagrīvotaṃtheṃdrāgnyādayaḥkramāt. || 20 ||
[Analyze grammar]

dvārapālāḥ pūjanīyāḥ chaṃḍādīśca tatoyajet |
viṣvakyena madhaiśānye garuḍaṃ puratorcayet. || 21 ||
[Analyze grammar]

dakṣiṇe hetirājaṃca gadāṃca dvāripaścime |
anaṃtaradaḷeṣvevaṃ pūjayetkramayogataḥ. || 22 ||
[Analyze grammar]

vāsudevādikṛṣṇāṃtaṃ dvādaśādityapūjanam |
aṣṭākṣarāṇāṃ syasana maṣṭabiṃduṣu kārayet. || 23 ||
[Analyze grammar]

caturviṃśati padmeṣu caturviṃśati mūrtayaḥ |
iddhaṃdevān samānāhya mahākuṃbhaṃtuvinyaset. || 24 ||
[Analyze grammar]

kuṃbhasthāpanaṃ |
sovakuṃbhaṃ sakarakaṃ madhye cakrābjamaṃḍale |
kṛtvāmānasayāgaṃtu bahiḥkuṃbhe yajetprabhām. || 25 ||
[Analyze grammar]

mahāhavirni vedyādha homaṃ kuryā dyadhāvidhi |
samidbhirājyaiścarubhi rmūlamaṃtreṇadeśikaḥ. || 26 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tuvā |
aṣṭottaraśatābhiśca gāyatrībhi ssamāvṛtam. || 27 ||
[Analyze grammar]

vaikuṃṭhapārṣada homakramaḥ |
vaikuṃṭhapārṣadaṃ homaṃ kuryāttaṃtravicakṣaṇaḥ |
ādonārāyaṇaṃ devaṃ śrīphūnīḷāsamanvitam. || 28 ||
[Analyze grammar]

nityasūritrayaṃ paṃcacāyudhā npuruṣān tathā |
śrīvatsaṃ kaustubhaṃ caiva vanamālāṃ kirīṭakam. || 29 ||
[Analyze grammar]

ratna kuṃḍalayugmaṃca śrīvaikuṃṭhavimānakam |
dhātāraṃca vidhātāraṃ bhuvaṃgaṃca pataṃgakam. || 30 ||
[Analyze grammar]

maṇikaṃ tāpasaṃcaiva siddhaṃ sādhyamataḥparam |
matsyaṃca haṃsarūpaṃca hayagrīvaṃca kūrmakam. || 31 ||
[Analyze grammar]

varāhaṃ nārasiṃhaṃca vāmanaṃ bhṛgurāmakam |
śrīrāma jānakīṃ caiva lakṣmaṇaṃ bharataṃ tathā. || 32 ||
[Analyze grammar]

śatṛghnaṃca hanūmaṃtaṃ balarāmaṃ carevatīṃ |
śrīkṛṣṇaṃ rukmiṇīṃ caiva satyabhāmāṃ tadhaivaca. || 33 ||
[Analyze grammar]

buddhaṃ ca kalkirūpaṃca dvāralakṣmīṃ dhvajaṃ tathā |
brahmāṇaṃ sṛṣṭikartāraṃ vāṇīṃca sanakāvayaḥ. || 34 ||
[Analyze grammar]

nāradaṃca bhṛguṃcaiva mārkaṃḍeya mataḥparam |
vedavyāsaṃ śukaṃcaiva agastyaṃ kāśyapaṃ tathā. || 35 ||
[Analyze grammar]

aditiṃ caiva cātriṃca anasūyā samanvitam |
bhāradvājaṃ kauśikaṃca gautamaṃca vaśiṣṭhakam. || 36 ||
[Analyze grammar]

aruṃdhatīṃ jāmadagniṃ reṇukāṃca tataḥparam |
iṃdrādicāṣṭadikpālān gāyatrīdvitayenaca || 37 ||
[Analyze grammar]

pārvatīcaiva gaṃgāca dvayorgāyatyranaṃtaram |
uṣāpadmini chāyābhi ssahitāditya pūrvakam. || 38 ||
[Analyze grammar]

navagrahaśsodadhīṃ śca gāyatyrāṣṭottaraṃśatam |
anena vidhinā homaṃ kṛtvā deśikasattamaḥ || 39 ||
[Analyze grammar]

caturaśre vāsudevaṃ cāpesaṃkarṣaṇaṃ tathā |
paścimecaiva pradyumnamuttarecā niruddhakam. || 40 ||
[Analyze grammar]

pāyasaiḥ kṛsarairgauḍairharidrānnaiśca maudgalaiḥ |
pauruṣeṇaiva sūktena hotavyaṃ pṛdhagagniṣu. || 41 ||
[Analyze grammar]

caturaśretu kuṃḍetu brahmarudrādidevatāḥ |
tattannāma caturdhyaṃtaṃ parivārapadenaca. || 42 ||
[Analyze grammar]

svāhāṃtaṃ maṃtramuccāryahotavyaṃtuyathākramaṃ |
brahmaprajāpatī rudrā ssarvedevā yathākramaṃ. || 43 ||
[Analyze grammar]

chaṃdāsi vedāṛṣayaḥ gaṃdharvāśca salīsṛsāḥ |
yakṣāścāpsaraścaiva māsādyai ssahavatsarāḥ || 44 ||
[Analyze grammar]

saritaśca samudrāśca parvatāśca tathāpagāḥ |
bhūtānipaśavo vṛṅāḥtadhaivoṣadhayasmṛtāḥ. || 45 ||
[Analyze grammar]

vanaspatiśco rbhijāśca svedajāścaṃ ḍajāstadā |
jarāyajāśca bhūrādisaptalokāstadhaivaca. || 46 ||
[Analyze grammar]

atalādyāstadhālokā ssaptachaṃḍādi devatāḥ |
ityetebhyobalidravyaṃ juhuyanmūlavidyayā. || 47 ||
[Analyze grammar]

pūrṇāhutiḥ |
idaṃ viṣṇuriti prokṣyapūrṇāhuti madhācaret |
evaṃ pratidinaṃ kuryātsāyaṃ prātarviśeṣataḥ. || 48 ||
[Analyze grammar]

utsave bali pradāna vidhiḥ |
tato balipradānaṃtu kuryādyāgasyamaṃṭape |
bali biṃbaṃ ca cakraṃvā śibikādauni vesyaca. || 49 ||
[Analyze grammar]

ālayācca viniṣkramyataddvāre kumudādikam |
samabhyarcyabaliṃdadyāt śucau bhūmitale punaḥ. || 50 ||
[Analyze grammar]

pradhamādidivasa devabali dravyabhedaḥ |
nityotsava prakriyayā baliṃ kuryā dyadhāvidhi |
tilajaṃ rajanīcūrṇaṃ karaṃbhān lājasaṃyutān. || 51 ||
[Analyze grammar]

caruṇāsahasaṃyojya pradhamehni baliṃ kṣivet |
dvitīyehanisaṃyojya caruṇātilataṃḍulam. || 52 ||
[Analyze grammar]

miśritāṃ ścāruṇānlāja thānyānāpūpakāṃstathā |
tṛtīyeca caturtheca nārikeḷajalaissaha. || 53 ||
[Analyze grammar]

saktūṃśca śālipiṣṭaṃca saṃyojyacaruṇāsaha |
paṃcame padmabījāni pāyasaṃ śālitaṃḍulam. || 54 ||
[Analyze grammar]

ṣaṣṭhaॆtvapūpān saṃyojya caruṇāca baliṃ kṣipet |
saptamehani sarvatra sārdhamannaiścaturvidhaiḥ. || 55 ||
[Analyze grammar]

naktū pūpān saṃyojya sthāneṣvaṣṭa supūrvavat |
aṣṭame navame caiva balidānaṃ samaṃ smṛtam. || 56 ||
[Analyze grammar]

apūrvābharaṇai rmālyai rapūrvai ścāṃbarai ssaha |
utsavaṃ pratyahaṃkuryādyava ttīrthadināṃtikam. || 57 ||
[Analyze grammar]

grāmotsava vidhiḥ |
grāmotsava vidhānaṃtu śṛṇuṣva kamalāsana |
nityapūjāvasānetu viśeṣotsava mācaret. || 58 ||
[Analyze grammar]

tadarthaṃ cautsavaṃ biṃbaṃ bhadrapīṭhe niveśyaca |
nṛttagītaiśca vādyaiśca chatracāmaraketubhiḥ || 59 ||
[Analyze grammar]

svastisūktādikaṃ sarvaṃ paṭhadbhirbrāhmaṇaissaha |
snapanavidhiḥ |
dhāmapradakṣiṇaṃ kṛtvāprāpayetsnāna maṃṭapam. || 60 ||
[Analyze grammar]

devasyatu purobhāge snapanārdhaṃtu maṃḍalam |
tilataṃḍūlathānyaiśca kārayitvā tataḥparam. || 61 ||
[Analyze grammar]

kalaśānla kṣaṇopetān navavā paṃcavā kramāt |
vinyasya pūrayetsarvān kalaśān gāḷitāṃbhasā. || 62 ||
[Analyze grammar]

tattaddravyāṇinikṣipya tattaddevān samarcayet |
vidhina tsnapanaṃkṛtvā śrīsūktena haridrayā. || 63 ||
[Analyze grammar]

sahasrathāra yākuryātsasnapanaṃ ca nṛsūktataḥ |
plotaśāṭyātu saṃmṛjya vastrābharaṇa mālyakaiḥ. || 64 ||
[Analyze grammar]

bhagavaṃta malaṃkṛtya dhūpadīpān samarpya ca |
bhakṣyabhojyādikaṃ sarvaṃ vinivedya tataḥ param. || 65 ||
[Analyze grammar]

tāṃbūlavīṭikāṃ datvā nīrajana mathācaret |
niveditānnabhakṣyādīn bhaktebhya ssaṃpradāyaca. || 66 ||
[Analyze grammar]

utsave vāhana kramaḥ |
tato devaṃtu saṃsthāpya pūrvoktai bhadrapīṭhake |
vāhanastu samīporvīṃ gamaye tsarvavādyakaiḥ. || 67 ||
[Analyze grammar]

vibhavānukuṇaṃsthāpya maṃtranyāsaṃ yathāvidhi |
kṛtvā devasya cārghyādyai rupacāraistu pūjayet. || 68 ||
[Analyze grammar]

devasyavāhanārūḍhāḥ chatracāmarathāriṇaḥ |
arcakādeva pārśvetu sthātavyaṃ bhaktitatbarāḥ. || 69 ||
[Analyze grammar]

tato bhagavata ssamyaggrāmotsava mathācaret |
nṛttavāditra gītaiśca vedaghoṣai rmahājanaiḥ. || 70 ||
[Analyze grammar]

chatradhvajapatākābhirvitānai ścāmaraiśśubhaiḥ |
vīṇāveṇuravaiścāpi śaṃkhaduṃdubhivisvanaiḥ. || 71 ||
[Analyze grammar]

ākāśe saṃcara dbhiśca siddhagaṃdharvavigrahaiḥ |
draṣṭūnāṃ prītijanakai rvinodai rvibhavaissaha. || 72 ||
[Analyze grammar]

evamādibhi ranyaiśca devasyotsava mācaret |
tatkāle bhagavadbhaktā dadyuḥ puṣpaphalādikam. || 73 ||
[Analyze grammar]

tatsarvaṃtu samādāya prokṣaye tpūjakassvayam |
nivedya devadevāya puṣpādīn vikire dguruḥ || 74 ||
[Analyze grammar]

vāhanakramaḥ |
pradhameha nidevasya haṃsavāhana miṣyate |
dvitīyadivase siṃhaṃ tṛtīye tu khageśvaraḥ. || 75 ||
[Analyze grammar]

caturthehani śeṣaśca paṃcamecāṃjanīsutaḥ |
ṣaṣṭetusūryacaṃdrauca rathārohaṃtu saptame. || 76 ||
[Analyze grammar]

aṣṭametu turaṃgaṃ syānnavame gajamevaca |
adhikapāṭhāṇi |
yāḷīpuṣpa kayānādi vāhanāni yadhaॆcchayā |
evaṃ krameṇa devasya navāhotsavamīritam. || 77 ||
[Analyze grammar]

utsavānaṃtaraṃ devaṃ punassnapana mācaret |
bhagavaṃtaṃ samabhyarca apūpādīn nivedayet. || 78 ||
[Analyze grammar]

śrībhūmibhyāṃtato devamālayenaṃ praveśayet |
viśeṣotsava kramaḥ nanāhnirotsavaḥ |
pradhamehani kalyāṇaṃ vanavihāra manaṃtare. || 79 ||
[Analyze grammar]

plavotsavaṃ tṛtīyehni caturthe ḍolikotsavaṃ |
paṃcame pūraṇaṃ proktaṃ jaladroṇītu ṣaṣṭhake. || 80 ||
[Analyze grammar]

saptamedivaseprāpte rathārohaṇa mācaret |
aṣṭame mṛgayātrāca navameva bṛdhaṃsmṛtam. || 81 ||
[Analyze grammar]

ityevaṃ kadhitaṃ brahman navāhotsavapaddhatiḥ |
brahmauvāca |
kalyāṇotsava vithiḥ |
bhagavan devadeveśa bhaktābhīṣṭaphalapradā. || 82 ||
[Analyze grammar]

śravaṇe brahma praśnaḥ |
śriyādīnāṃ vivāhaṃtu brūhitemagrahoyadi |
vistareṇaiva tatsarvaṃ vadatāṃ vadatāṃvara. || 83 ||
[Analyze grammar]

bhagavatprati vacanaṃ |
śrībhagavānuvāca |
kalyāṇotsava vidhiḥ |
adhaśriyādi devīnāṃ pāṇigrahaṇa muttamam |
kadhyate śruṇu tatsarvaṃ sāvadhānena cetasā. || 84 ||
[Analyze grammar]

yasya śravaṇamātreṇa janmasāphalya māpnuyāt |
kalyāṇotsava divasa nirṇayaḥ |
yasyāvatāradivase tasya kalyāṇa mācaret || 85 ||
[Analyze grammar]

avatāreṣu sarveṣu anukai janmatārake |
caikādaśyāṃ prakurvīta kanyāṇaṃ bhaktibhāvataḥ. || 86 ||
[Analyze grammar]

jagatkālyāṇaśiddhyarthaṃ pratyabdaṃ kārayetsavam |
kalyāṇotsava kramaḥ |
viṣvaksenaṃ prapūjyādo puṇyāhanya jalenatu. || 87 ||
[Analyze grammar]

saṃprokṣya sarvasaṃbhārān rakṣāsūtrāṇidhārayet |
dhṛvādimūlabiṃbānāṃ śriyādīnāṃ tadhaivaca. || 88 ||
[Analyze grammar]

ācāryāṇāṃca sarveṣāṃ ṛtvijāṃśca yadhāvidhi |
rakṣāsūtrabaṃdhanāvasara nirūpaṇaṃ |
utsavetu pravartetu sṛṣṭidoṣasya nāśane. || 89 ||
[Analyze grammar]

āśauca parihārārthaṃ yogyatāpādarāyaca |
svarṇekṛta sūtrāṇi dhārayeyuḥ pṛdhak pṛdhak || 90 ||
[Analyze grammar]

homādiḥ |
agni pratiṣṭhāṃ kurvīta aśrevṛtteyadhātatham |
saṃskārāṇi tataḥ kṛtvā cāghārātaṃhunettataḥ. || 91 ||
[Analyze grammar]

agne rvaiṣṇavasidthyarthaṃ paṃcasūktairhunetkramāt |
mūrtimaṃtreṇa juhuyā tṣoḍaśāhutayastathā. || 92 ||
[Analyze grammar]

dvādaśākṣara maṃtreṇa cāṣṭāviṃśati saṃkhyayā |
samidhājyavarūn hutvā homaśeṣaṃ samāpayet. || 93 ||
[Analyze grammar]

kalyāṇamaṃṭapa praveśaḥ |
tadrātrau vādivādevaṃ vivāhāgāra muttamaṃ |
praveśayitvātaṃ devaṃ nagarotsavapūrvakam. || 94 ||
[Analyze grammar]

pāṇigrahaṇavidhiḥ |
viṣvaksenaṃ prapūjyādha puṇyāhaṃ vācayettataḥ |
vijñāpya pāṇigrahaṇa karmadevāyabhaktitaḥ. || 95 ||
[Analyze grammar]

pāṇigrahaṇotsava kāraṇa nirūpaṇaṃ |
kadācinnaparityādyaṃ varṣe varṣetu niścitaṃ |
nityotsavavihīnetu prāyaścittaṃ vidhīyate. || 96 ||
[Analyze grammar]

akṣatāropaṇaṃ nāmahyutsavaṃ prativārṣikaṃ |
bhaktiśradthānvito devaṃ pāṇigrahaṇa mācaret. || 97 ||
[Analyze grammar]

pāṇigrahaṇavidhyuktaṃ karmasarvaṃ samācaret |
pradhānahomādi |
kuṃḍasya caturaśrasya samīpe prāṅmukhaṃharim. || 98 ||
[Analyze grammar]

devībhyāṃ sahadeveśaṃ niveśya susamāhitaḥ |
idhmādhānādiṣuskārā nāghānāṃtaṃ yadhāvidhi. || 99 ||
[Analyze grammar]

pradhānahomaṃ kurvīta praveśākhya mataparam |
lājahomaṃ prakurvīta tāṃtrikaṃ homamevaca. || 100 ||
[Analyze grammar]

saptāvaraṇa homā kṛtvāvaikuṃṭha pārṣadān |
śrīsūktahomaṃkurvīta tidhivārādhidevatān. || 101 ||
[Analyze grammar]

nakṣatrāṇāmadhipatīn ca jayādīṃścahunetkramāt |
praṇītimārcanāṃtaṃtu kṛtvākarma yadhāvidhi. || 102 ||
[Analyze grammar]

yānedevaṃ samāropya nṛttavādyapurassaraṃ |
grāmaṃ pradakṣiṇīkṛtya devāgāraṃ praveśayet. || 103 ||
[Analyze grammar]

itisamyaksamābhyātaṃ pāṇigrahaṇamutsavaṃ |
vanavihārotsavavidhiḥ |
tato vana vihārākhya mutsavaṃ tūcyatedhuvā. || 104 ||
[Analyze grammar]

dvitīyadivase devaṃ nityapūjāpasānike |
śriyāvasudhayāsārthaṃ vāhanetu niveśayet. || 105 ||
[Analyze grammar]

bhadraṃ karṇetimaṃtreṇa savarṇaprabhayāsaha |
puṣpamālyai ralaṃkṛtya pūrvattūryamaṃgaḷaiḥ || 106 ||
[Analyze grammar]

udyāna vanamāsādya tanmadhyasthitamaṃṭape |
devībhyāṃ sahadedeśaṃ bhadrapīve niveśayet. || 107 ||
[Analyze grammar]

snāpayedgāḷitāṃbhobhiḥ paṃcaviṃśatibhirghaṭaiḥ |
adhikapāṭhāṇi |
kuṃḍevā sthaṃḍilevāpi homakṛtyā yadhoditaṃ |
alaṃkārāsanebharca vanyamū pharādikam. || 108 ||
[Analyze grammar]

śītalaṃtarpaṇa jalaṃ mudgasūpaṃ guḍūnvitaṃ |
tāṃbūlaṃ ca nivedyādha nīrājana madhācaret. || 109 ||
[Analyze grammar]

stotraistutvātu deveśaṃ sāṣṭhāṃgaṃ praṇipatyaca |
devasyapādayordadyāt puṣpāṃjali mataḥparam. || 110 ||
[Analyze grammar]

devasya puratonṛttagīta vādyaviśāradaiḥ |
vādyaṃ bahuvidhaṃ nāṭyaṃ darśaye yurmuhurmuhuḥ || 111 ||
[Analyze grammar]

vedapāṭhāvasānetu pūrvava nmaṃgaḷaissaha |
yānedevaṃ samāropya maṃdirāṃtaṃ praveśayet. || 112 ||
[Analyze grammar]

evaṃ vanotsavaṃkṛtvā plavotsava mathācaret |
plavotsavavithiḥ |
tṛtīye divase prāpte devaṃ devī samanvitam. || 113 ||
[Analyze grammar]

śībikāyāṃ samāropya cālaṃkṛtyavibhūṣaṇaiḥ |
pradakṣiṇa krameṇaiva sarastīraṃ samānayet. || 114 ||
[Analyze grammar]

tatsarovaramadhyastha maṃṭape sumanohare |
siṃhānane samāropya naivedyāṃtaṃ supūjayet. || 115 ||
[Analyze grammar]

divyaṃplavaṃ samādāya phalakābhiddṛḍhīkṛtaṃ |
alaṃkṛtaṃ nitānādyaiḥ puṣpamālyopaśobhitaṃ. || 116 ||
[Analyze grammar]

dhvajaiśca vividhākārairdarpaṇaiścāmaraistathā |
nārikeḷasya pūgasya kadaḷyāḥ phalasaṃcayaiḥ. || 117 ||
[Analyze grammar]

ghaṃṭābhiḥ kiṃkiṇībhiśca sarvata ssamalaṃkṛtaṃ |
puṇyāhaṃ vācayitvādha plavaṃsaṃprokṣyadeśikaḥ. || 118 ||
[Analyze grammar]

tasmin khageśamāvāhya pūjayitvā yathāvidhi |
naivedyaṃ bhaktitodatvā saṃprārthyavihageśvaraṃ. || 119 ||
[Analyze grammar]

narastoyaṃtu saṃskṛtya dahanāpyāyanādibhiḥ |
tasmindugdhābdhimāvāhya iṃdrādīnnparitoṣayet. || 120 ||
[Analyze grammar]

kuṃḍevā staṃḍilevāgniṃ pratiṣṭhāpya yathāvidhi |
ājyabhāgāṃtimaṃkṛtvā śeṣamaṃtreṇadeśikaḥ. || 121 ||
[Analyze grammar]

aṣṭottarasahasraṃvā śatamaṣṭottaraṃtuvā |
caruṃ puruṣasūktaॆna juhuyātṣoḍaśāhutīḥ. || 122 ||
[Analyze grammar]

saṃpātājyaṃ samādāya secayitvāplavaṃ tataḥ |
tatlpave devadeveśaṃ namyagāropaye dguruḥ. || 123 ||
[Analyze grammar]

adhikapāṭhāṇi |
bhadraṃ karṇetimaṃtreṇa dhṛvādyauritimaṃtrataḥ |
ārcakādīkṣitāścaiva tadhaiva paricārikāḥ |
devasya parita ssarve tiṣṭhaॆyurbhakti saṃyutāḥ. || 124 ||
[Analyze grammar]

devasyāgre plavenyakmin nṛttagītādikaṃ caretu |
maṃṭapaṃtriḥ parikramya tasmi nnāropaye tprabhuṃ. || 125 ||
[Analyze grammar]

devaṃ tatra samabhyarya cārhaṇaṃ pṛdhukādikaṃ |
nārikeḷamapūpādīn nivedyatadanaṃtaraṃ. || 126 ||
[Analyze grammar]

yānedevaṃ samāropya pūrvokaॆnaivavartmanā |
grāmaṃpradakṣiṇaṃnītvā maṃdiraṃ saṃpraveśayet. || 127 ||
[Analyze grammar]

evaṃ plavotsavaṃkṛtvā nityapūjāṃ samācaret |
ḍolotsavavithiḥ |
caturtha divase kuryā ḍḍolotsava masuttamaṃ. || 128 ||
[Analyze grammar]

ḍolāsaṃsthāpanārthāya nirmite maṃṭape guruḥ |
suramyaṃ samalaṃkṛtya viṣvaksenaṃtu pūjayet. || 129 ||
[Analyze grammar]

puṇyāhaṃ vācayitvātu prokṣayeḍḍolikāṃ tataḥ |
ḍolikāyāmanaṃtaṃca vedānrajjuṣupūjayet. || 130 ||
[Analyze grammar]

iṃdrādibhyo baliṃdatvā devaṃyāne niveśyaca |
śaṃkhabherīninādaiśca ḍolāyāṃ sthāpaye dguruḥ. || 131 ||
[Analyze grammar]

adhikapāṭhāṇi |
nṛttagītavinodāni kāraye ddevasannidhau |
tatradevaṃ samabhyarca citrānnāniphalodakaṃ |
nivedya pānakaṃcaiva tāṃbūlaṃtu samarpayet. || 132 ||
[Analyze grammar]

tato puruṣasūktādi paṭhadbhidbrāhmaṇaissaha |
ḍolārajjūn gṛhītvātu cālayettu śanaiśśanaiḥ. || 133 ||
[Analyze grammar]

tatastu devadeveśaṃ śibikāyāṃ niveśyaca |
thāma pradakṣiṇīkṛtya devāgāraṃ namāviśet. || 134 ||
[Analyze grammar]

pūraṇotsavavithiḥ |
paṃcame divase prāpte pūraṇotsavamācaret |
sauvarṇaṃrājitaṃ vādha tāmrajaṃ netra jaṃtuvā. || 135 ||
[Analyze grammar]

vaiṇajaṃ vādha kurvīta pūraṇārthaṃtu paṃjaram |
pratimānuguṇenaiva paṃjaraṃ parikarvayet. || 136 ||
[Analyze grammar]

utsyedhaḥ pratimāyāśca caturaṃgula mucyate |
pratimāparitaḥ kāryā vaipulyaṃtu daśāṃgulam. || 137 ||
[Analyze grammar]

etallakṣaṇa saṃyuktaṃ paṃjaraṃ prokṣyavāriṇā |
dhānyādikṛtapīṭhe tatpaṃjaraṃ sanniveśayet. || 138 ||
[Analyze grammar]

yogapīṭhaṃ samabhyarca biṃbamuttiṣṭha maṃtrataḥ |
deśika ssvayamādāya paṃjare vini veśayet. || 139 ||
[Analyze grammar]

bhadraṃ karṇeti maṃtreṇa rakṣābaṃdhana mācaret |
tūryādivedaghoṣeṣupravṛtteṣuhariṃsmaran. || 140 ||
[Analyze grammar]

pūraṇa dravya bhedena phala bheda nirūpaṇaṃ |
ratnaiśca pūraṇaṃ kuryātsarvadoṣa praśāṃtaye |
ratna pūreṇayobhaktyā pūjaye tpratimāṃhareḥ || 141 ||
[Analyze grammar]

sarvakratuphalaṃ prāpya viṣṇusāyujyatāṃ vrajet |
svarṇādilohavūreṇa yobhaktyāpūjayeddharim. || 142 ||
[Analyze grammar]

agniṣṭhomaphalaṃ prāpya viṣṇuloke mahīyate |
phalaiścapūraye dyasupratimāṃ bhaktitohareḥ. || 143 ||
[Analyze grammar]

aśvamedhaphalaṃ prāpyamodate viṣṇumaṃdire |
ghṛtapūreṇa yobhaktyā pūrayeddeva mavyayaṃ. || 144 ||
[Analyze grammar]

cāturmāsyāphalaṃprāpya viṣṇuloke mahiyate |
madhurāpūraye dyastu bhaktyādevaṃ janārdanam. || 145 ||
[Analyze grammar]

sadyaḥkratuphalaṃ prāpya viṣṇusāyujyamāpnuyāt |
adhikapāṭhāṇi |
pūraṇa dravyabhevena maṃtrabhedaḥ pravakṣyate |
sahiratnā nītiratnai ssvarṇādīni hiraṇyataḥ |
yāḥ phaletyādi ca phalaiḥ mṛtaṃ tanmaṃtra muccaran |
madhuvā tetimadhunā pūraṇaṃ kurutāṃ guruḥ |
iti samyaksamākhyātaṃ pūraṇotsava muttamam. || 146 ||
[Analyze grammar]

jaladroṇyutsavaṃ pakṣye yadhāvadava dhāraya |
jaladroṇīṃca sauvarṇaṃrājitaṃ vādhatāmrajām. || 147 ||
[Analyze grammar]

biṃbamānānusāreṇa kāraye dvibhavaṃ yathā |
karpūraiḥ kuṃkumaiḥpuṣpai ssugaṃdha dravyasaṃcayaiḥ || 148 ||
[Analyze grammar]

surabhīkṛtenatoyena jaladroṇīṃ prapūrayet |
śoṣaṇādi tataḥkṛtyā gaṃgādyāstāśca pūjayet. || 149 ||
[Analyze grammar]

tatodevaṃ samānīya pravṛtte vedapāṭhake |
vādyaghoṣe pravṛttetu svastisūktaṃ japa nguruḥ || 150 ||
[Analyze grammar]

nimajjayettatodevaṃ devībhyāṃ sahadeśikaḥ |
snānārdravāsasādeva māropya śibikādiṣu. || 151 ||
[Analyze grammar]

āpādamastakaṃ liṃpe tkuṃkumena sugaṃdhinā |
tato grāmeparibhrāmya sa ye dāsthānamaṃṭapam. || 152 ||
[Analyze grammar]

utsavāṃto citasnānaṃ kṛtvā devasya bhaktitaḥ |
dvātriṃśa dupacāraistu pūjayitvā yathāvidhi. || 153 ||
[Analyze grammar]

ālaye saṃpraviśyaiva kuryānni tyārcanaṃ vibhoḥ |
evamuktaprakāreṇa ṣaṣṭaॆhamyatsavaṃ caret. || 154 ||
[Analyze grammar]

rathotsavavidhiḥ |
rathotsavaṃ prakurvīta saptamehni yathākramam |
chatradhvajapatākādyaiḥ puṣbadāmairvitānakaiḥ. || 155 ||
[Analyze grammar]

muktādāmaiśca sauvarṇairmaṃjīrāṇāṃgaṇai ssaha |
ghaṃṭābhiśsāmaraiścaiva svarṇakuṃbhai ralaṃkṛtam. || 156 ||
[Analyze grammar]

barhibarhāvataṃsaiśca saṃyutaṃ sumanoharam |
nānācitlaistu saṃyuktaṃ dīpamālādibhiryutam. || 157 ||
[Analyze grammar]

rathaṃ saṃprokṣyatoyena paṃcagavyena prokṣayet |
rathādi devatā pūjā |
pādādi śikharāṃtasthān tattaddevān samarcayet. || 158 ||
[Analyze grammar]

satyaṃ susarṇaṃ garuḍaṃ tārkhyaṃ cakreṣu pūjayet |
cakradaṃḍadvayemāyāṃ samarcayet. || 159 ||
[Analyze grammar]

keśavādīn talebhyarcya dharmādīnpādabhāgake |
sthaṃbheṣu cāyudhān pūjyasthūpikāyāṃsadāhariṃ || 160 ||
[Analyze grammar]

śālāsu vāsudevādīn kūrmādīnvedikānuva |
anaṃtaṃ śikharecaiva padmanābhaṃ tadūrdhvake. || 161 ||
[Analyze grammar]

chaṃḍādidvārapālāṃśca kumudādigaṇānyajet |
dikpālāṃca samabhyarca aṣṭarikṣu yathākramam. || 162 ||
[Analyze grammar]

koṇeṣu ca samabhyarcya puruṣaṃ satyamacyutam |
anaṃtaṃ ca tataḥpūjya turageṣu khagādhipam. || 163 ||
[Analyze grammar]

atalādīni lokāni cāṃtareṣu tato yajet |
hetirājaṃ samabhyarcyaradhasyāṃta rbahisthare || 164 ||
[Analyze grammar]

viṣvaksenaṃtu saṃpūjya sāradhyāṃ vigrahai guruḥ |
balidānaṃ tataḥ kuryāt radhasya paritaḥ kramāt. || 165 ||
[Analyze grammar]

adhikapāṭhāṇi |
tilalājākṣatayuta caruṇā bali mācaret |
tato devaṃ ca devībhyāṃ yānamārosyadeśikaḥ |
ratha madhye bhagavanniveśana vidhiḥ |
jayaghoṣairnṛttagīta bherīpaṭahanisvanaiḥ || 166 ||
[Analyze grammar]

śaṃkhatūryamṛdaṃgādyai rvīṇāveṇuravai ssaha |
rathaṃ pradakṣīṇi kṛtya śākunaṃ sūkta muccaran. || 167 ||
[Analyze grammar]

dhṛvaṃta itimaṃtreṇa devamāropaye ttataḥ |
tatradevaṃ samabhyarcya naivedyāṃtaṃ yathāvidhi. || 168 ||
[Analyze grammar]

rathasthabhagavannivedita prasāde strīṇāṃ saṃtāna prāptiḥ |
naivedyānnaṃ tato dadyāt strīṇāṃ saṃtānasiddhaye |
tadradhaṃ bhrāmayedgrāme sugaraṃ tu yadhābhavet. || 169 ||
[Analyze grammar]

radhasthaṃ devadeveśaṃ dṛṣṭvāpāpaiḥ pramucyate |
rathastha bhagavaddarśane pūjaneca viśeṣaḥ |
lokoyaṃ niścayaṃ cai tat jñātavyaṃ kamalāsana. || 170 ||
[Analyze grammar]

yastugatvāradhasthaṃmāṃ tṛptyate bhaktibhāvataḥ |
dhanāśvanagaragrāma gajapuṣpaphalādikai. || 171 ||
[Analyze grammar]

upāhārairanekaiśca bahumānapurassaram |
sostubhuktvākhilānbhogānaṃte matsāmyamāpnu yāt. || 172 ||
[Analyze grammar]

tato devaṃ rathādyāne sthāpayitvā yadhāpuram |
pradakṣiṇa krameṇaiva cā taḥpraveśayet. || 173 ||
[Analyze grammar]

evaṃ rathotsavaṃ prākta vadevasyaśārjiṇaḥ |
mṛgayotsavavidhiḥ |
adhavakṣye viśeṣeṇa mṛgayotsava muttamam. || 174 ||
[Analyze grammar]

bhagavatprītijanakaṃ sarpāriṣṭa vināśakaṃ |
mṛgayotsavayātrāyai cāṣṭame divasevibhum. || 175 ||
[Analyze grammar]

yātropakaraṇai ssārtha malaṃkṛtyaviśeṣataḥ |
aśvaratne samāropya nānālaṃkāraśobhite. || 176 ||
[Analyze grammar]

mahatājana saṃghena gamaye dvipilaṃ mahat |
tatrābhyarcyaviśeṣeṇa mṛgayāṃkārayettataḥ. || 177 ||
[Analyze grammar]

mṛgabaṃdhana dhanuḥ pūjādi |
senāṃvinyasyaparitaḥ madhyekrūramṛgasthitiṃ |
tathākṛtvā bhaṭā statra mṛgānvathvāhareḥpuraḥ. || 178 ||
[Analyze grammar]

darśayeyurmṛgāṃstān tān mocayeyuḥkramādbahiḥ |
hatānāṃ krūrajaṃtūnāṃ bhavetpuṇya manaṃtakaṃ. || 179 ||
[Analyze grammar]

devasya tu purobhāge dhanurbaṇau prapūjayet |
caturdikṣu caturbāṇā nūrdhvecaikaṃ visarjayet. || 180 ||
[Analyze grammar]

tato devaṃ tu saṃpūjya yathāvibhavavistaram |
grāmapradakṣiṇenaina cālayaṃ saṃpraveśayet. || 181 ||
[Analyze grammar]

avabṛdhotsavavidhiḥ |
tasyāmapararātrautu tīrthabiṃbādhivāsanam |
biṃbasya dakṣiṇakare kautukaṃ baṃdhaye dguruḥ. || 182 ||
[Analyze grammar]

thānyarāśsyautu vinyasya yathāvidhi samarcayet |
niśācūrṇa ghaṭṭanādayaḥ |
devasya tu purobhāge dhānyarāśāvulūkhalaṃ. || 183 ||
[Analyze grammar]

sthāpayitvā tatolakṣmīṃthyāye cchrīsūktavartmanā |
kṣāḷitaṃ mūlamaṃtreṇa maṃtritaṃ munalaṃguruḥ. || 184 ||
[Analyze grammar]

mūrtipaiśca samādāya niśācūrṇaṃtu ghaṭṭayet |
caturbhi rvaiṣṇavai ścāpi vaiṣṇavībhistuvāyathā. || 185 ||
[Analyze grammar]

ghaṭṭayecca niśācūrṇaṃ tathāsūkṣmataraṃ bhavet |
kuṃbhe nikṣipya taccūrṇaṃ veṣṭaye nnavavāsasā. || 186 ||
[Analyze grammar]

tatkuṃbhaṃ taṃḍulepīṭhe sthāpaye nmūlavidyayā |
gaṃdhairabhyarcya taccūrṇai śśrīsūktenābhiṣecaye. || 187 ||
[Analyze grammar]

vāhanedeva māropya tīrthabiṃbapurassaram |
nadyādipuṇatīrthaṃvā narastīra mathāpivā. || 188 ||
[Analyze grammar]

paurṇamāsyāṃ darśeca kartavya viśeṣaḥ |
paurṇamāsyāṃ ca darśeca sthitaṃ cedyo janāṃtaraṃ |
samudratīra madhavā nītvā tatrastha maṃṭape. || 189 ||
[Analyze grammar]

prapāyāṃ bhadrapīṭhevā prāṃṅmukhovāpyudaṅmukhaḥ |
vāhanādya palopyādha devaṃ tatra niveśayet. || 190 ||
[Analyze grammar]

agrataḥ kalaśān paṃcaviṃśati rdaśasaptavā |
avabhṛdhasnapanavithiḥ |
navavā paṃcavā nyasya kalaśairabhiṣecaye. || 191 ||
[Analyze grammar]

cakrasnānavithiḥ |
tīrtheṣu teṣu gaṃgādyāścāvāhyavidhivattataḥ |
cakrabiṃbaṃ samādāya deśikeṃdrassamūhitaḥ. || 192 ||
[Analyze grammar]

tīrthenimajjayettatra trivāraṃtu yathāvidhi |
abliṃga pavamānādi sūktoccāraṇapūrvakam. || 193 ||
[Analyze grammar]

cakreṇa sahāsnānāṃ phala viśeṣa kadhanaṃ |
tātatkāle sahadevena nimajjaṃti ca ye sarāḥ |
te nirdhūyā śubhaṃ sarvaṃ mahāpātaka saṃcayaṃ. || 194 ||
[Analyze grammar]

dhṛvaṃyāṃti maduṣprāpaṃ sthānamācaṃdratārakaṃ |
tato devaṃ samāniya maṃṭape viniveśyaca. || 195 ||
[Analyze grammar]

arghyādyaiḥ pūjayettatra pauruṣeṇaivasūktataḥ |
nivedyānnādikaṃ tatra bhojaye dbrāhmaṇān tataḥ. || 196 ||
[Analyze grammar]

yānedevaṃ samāropya prāpaye dālayāṃtaram |
tadrātrau pūjaye ddevaṃ puṣpayāśākhyamaṃḍale. || 197 ||
[Analyze grammar]

mahotsave acāryosvecchayā utvavādikaṃkāryaṃ |
mahotsave pravartetu deśikeṃdreṣṭavartmanā |
ūhāpohavithānena kartavyaṃ sunoharam. || 198 ||
[Analyze grammar]

navāhotsavamadhyepi deśikastu yadhocitaṃ |
mahadāśīrvāda āsthānādyanuktotsava viṣayaḥ |
mahādāśirvacākhyaṃca āsthānotsavanāmakaḥ. || 199 ||
[Analyze grammar]

puṣpadāmavilāsaṃca yathāvibhapavistaram |
kavāṭa baṃdhanaṃ devadevī saṃbhāṣaṇaṃ tuvā. || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 24

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: