Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottamasaṃhitāyāṃ |
paṃcaviṃśodhyāyaḥ |
puṣpayāgavidhiḥ |
puṣpayāgavidhi śravaṇārthaṃ brahma praśnaḥ |
brahma |
deva deva jagannādha sṛṣṭisthityaṃtakāraka ||
bhaktābhīṣṭa pradānārthaṃ hyutsavoktaṃtvayāpurā. || 1 ||
[Analyze grammar]

tadutsave paryaṭane cāspṛnyasparśane pivā |
yatkiṃciddhoṣaśāṃtyarthaṃ saṃbhavece nmahotsave. || 2 ||
[Analyze grammar]

tattaddoṣa praśāṃtyarthaṃ tasya niṣkṛti siddhaye |
upāyaḥ kiṃ devadeva tadvadasya yagatprabho. || 3 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
śrīpuṣpayāgavidhiḥ |
śṛṇu vatcapravakṣyāmi puṣpayāgākhya mutsavam |
kartavyaṃ mamasaṃpītyai sarvadoṣān dahetsunaḥ. || 4 ||
[Analyze grammar]

tasmātsamāhito bhūtvā samāptadivaseniśi |
tatsaredyurniśivādha puṣpayāgaṃ samācaret. || 5 ||
[Analyze grammar]

āsthāna maṃṭape vāpi yāgamaṃṭapamadhyataḥ |
talochredhāṃ dvitālena vistārāyāma saṃmitāṃ. || 6 ||
[Analyze grammar]

mṛdāvedīṃ prakalpyādha tasyāṃ devaṃ niveśayet |
tatpurobhūtalecaiva dvihastāyāmavistṛtām. || 7 ||
[Analyze grammar]

tālamānonnatāṃ vedīṃ darpaṇodaravatsamām |
taddakṣiṇe paṃcavarṇa cūrṇāni kusumānica. || 8 ||
[Analyze grammar]

puṣpayāga maṃḍala racanā kramaḥ |
prokṣya nikṣipya tadvedyāṃ maṃḍalaṃ racayedguruḥ |
pradhamaṃ śyāmacūrṇena karṇikāṃ kārayettataḥ. || 9 ||
[Analyze grammar]

tadūrthve pītacūrṇena pṛttaṃ kṛtvā tadhāparam |
iṃdrādidigvibhāgena caturdikṣu caturdaḷam. || 10 ||
[Analyze grammar]

svetaṃ raktaṃ tathāpītaṃ śyāmaṃcūrṇaistuphūrayet |
daḷāṃta rekhātanmadhye svetapītadvayaṃ tataḥ. || 11 ||
[Analyze grammar]

tadūrthve śvetavarṇena cūrṇena bhramaṇaṃ caret |
tatoṣṭadaḷamālikhya dikṣu varṇaṃtu pūrvavat. || 12 ||
[Analyze grammar]

īśānyaṃ diśipītaṃ ca śyāmaṃ śvetaṃ cakartakam |
daḷāṃta rekhātanmadhye raktadhūmraprapūraṇam. || 13 ||
[Analyze grammar]

rakta cūrṇena saṃveṣṭhya tadūrthveṣṭadaḷaṃ likhet |
vītavarṇena saṃpūrya daḷāṃte kṛṣṇavarṇakam. || 14 ||
[Analyze grammar]

daḷamadhye śvetavarṇa cūrṇena pravibhājayet |
kṛtvānemiṃ dhūmravarṇacūrṇena paritolikhet. || 15 ||
[Analyze grammar]

tadūrthve dvādaśadaḷaṃ paṃcavarṇairvimiśritaiḥ |
saṃpūrya daḷarekhāṃṇe svetarakta daḷānvitaiḥ. || 16 ||
[Analyze grammar]

miśritenaiva cūrṇena pītaṃ syāddaḷamadhyake |
paritaśyāmacūrṇeva vṛttaṃ kṛtvā manoharam. || 17 ||
[Analyze grammar]

tatsamaṃtā tsvetarakta kṛṣṇacūrṇatrayaṃ nyaset |
dvāraiścaturbhissaṃyojya devānāvāhayetkramāt. || 18 ||
[Analyze grammar]

maṃḍale devatāvāhanakramaḥ |
pradhamaṃ karṇikāmadhye devadevaṃ sanātanam |
mayūrakaṃṭhavacchyāmaṃ pītakauśeyavānasam. || 19 ||
[Analyze grammar]

śrīvatsavanamālādyai ścakrādaiśca samanvitam |
dvādaśākṣara maṃtreṇa pratipādyaṃ manoharam. || 20 ||
[Analyze grammar]

parātparaṃ vāsudeva mabhiṣṭaphaladaṃ yajet |
tato daḷa catuṣketu ceṃdrādikramayogataḥ || 21 ||
[Analyze grammar]

śuddhaspaṭika saṃkāśaṃ vāsudevaṃ samarcayet |
jājvalyamānavapuṣe raktavarṇaṃ mahaujanam. || 22 ||
[Analyze grammar]

saṃkarṣaṇaṃ dvitīyetu tṛtīyekanakaprabham |
jñānādiguṇasāmānyaṃ pradyumnaṃ pītavarṇakam. || 23 ||
[Analyze grammar]

vyūhāṃtarvartinaṃ śyāmavarṇaṃ devaṃ mahāprabham |
aniruddhaṃ samabhyarcya evaṃdaḷacatuṣṭaye. || 24 ||
[Analyze grammar]

aṣṭākṣaraṃ tvaṣṭadaḷe tārakārṇaṃ tu ṣaḍdaḷe |
tadūrthvaṃ dvādaśadaḷe dvādaśārṇaṃtu saṃlikhet. || 25 ||
[Analyze grammar]

karṇikāvṛttamārabhya vṛttarekhāsu paṃcasu |
pṛdhivyādīni bhūtāni samānāhyatatorcayet. || 26 ||
[Analyze grammar]

taddaḷāgrastharekhāsu caturāvaraṇeṣvapi |
sātvikīṃ rājasīṃ caiva tāmasīṃ triguṇātmikān. || 27 ||
[Analyze grammar]

taddaḷāṃteṣu bhāgeṣu ṛgādīṃ śca yathākramam |
tadūrthvā varaṇecaiva brahmadīnarca yetkramāt. || 28 ||
[Analyze grammar]

brahmaviṣṇu maheśānāṃ raktapāṃḍu ramecakaiḥ |
varṇairguṇānusāreṇa cāvāhyāvaraṇatraye. || 29 ||
[Analyze grammar]

pradhamāvaraṇadvārā catkuṣke pālikā nyaset |
dvitīyāvaraṇadvāra catkuṣīcāṣṭamaṃgaḷān. || 30 ||
[Analyze grammar]

tṛtīyāvaraṇadvāra catkuṣaॆ kumudāstadhā |
āvahyagaṃdhapuṣpādyai rarcayecca pṛdhak pṛdhak. || 31 ||
[Analyze grammar]

maṃḍalāṃtastha devānāṃ tattadvarṇīma rūpataḥ |
sugaṃdhakusumai ścaiva pūjayecchāstravartmanā. || 32 ||
[Analyze grammar]

tanmaṃḍalecotsavārcāṃ dhyātvābhyarcayadhākramaṃ |
puṣpayāgaidvādaśārādhanavidhiḥ |
śrīvaiṣṇava mahāyāganāmānaṃ yāgamuttamam. || 33 ||
[Analyze grammar]

upacāraiṣṣoḍaśabhi rdvādaśāvartisaṃmitaiḥ |
yajeccaivaṃ niśāyāṃ tu vedavādyapurassaram. || 34 ||
[Analyze grammar]

pāyasādīni cānnāni phalānāmrādikānica |
bhakṣyāni ghṛtapakvāni nivedyabahuvistaram. || 35 ||
[Analyze grammar]

pānīyācamanaṃ datvā karpūrayutamuttamam |
tāṃbūlaṃbhaktitodadyāt pādaupuṣpāṃjaliṃkṣipet. || 36 ||
[Analyze grammar]

devaṃ yāne samāropya devyauśayanamaṃṭape |
sarvālaṃkāra saṃyuktemuktājālavirājite. || 37 ||
[Analyze grammar]

maṇikāṃcana dīpaiśca sarvatra samalaṃkṛte |
kastūryagurudhūpaiśca dhūpitesu marohare. || 38 ||
[Analyze grammar]

śayyāsanopakaraṇai ssarvairvastubhi ranvite |
puṣpaśayyāsamāyukte suvitāneṣu toraṇe. || 39 ||
[Analyze grammar]

saṃsthāpyābhyarcya yatnena devaṃ yānena deśikaḥ |
saptapradakṣiṇāni |
devāgāraṃ parikramya saptadhātvaritenaca. || 40 ||
[Analyze grammar]

adhikapāṭhāṇi |
yadvā dvādaśavāraṃ vā nītvā dhāmadakṣiṇaṃ |
yekaika vādyaghoṣeṇa prativāraṃ pradakṣiṇeḥ |
yānāddevaṃ maṃḍapasya madhyabhāge manohare |
lakṣmīsaṃvādotsavaḥ |
bhadrapīṭhe niveśyādha devyorabhimukhaṃ yadhā. || 41 ||
[Analyze grammar]

lakṣmīsaṃvādanāmāna mutsavaṃ parikalpayet |
kavāṭabaṃthasahita mutsavaṃ naṭanaṃ caret. || 42 ||
[Analyze grammar]

lakṣmī kaṭākṣairatyaṃta manugṛhṇaṃtamacyutam |
tataḥpraveśa yeddevaṃ devyormadhye jagatprabhum. || 43 ||
[Analyze grammar]

darpaṇadarśanaṃ |
saṃsthāpya darpaṇecaika kāledevaṃ ramāsakham |
devībhyāṃ sahapaśyaṃti janāstvatyaṃta harṣitāḥ || 44 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti siddhyaṃte sarvasaṃpadaḥ |
poyasānnaṃ nivedyādha kṣīraṃ śarkarayāmutam. || 45 ||
[Analyze grammar]

karbūreṇa lavaṃgena yuktaṃ tāṃbūla muttamam |
nīrājanaṃ samarpyādha puṣpāṃjani samarpaṇam. || 46 ||
[Analyze grammar]

praṇamyadaṃḍavadbhūmau bhaktiyuktena cetasā |
śayyopacāravihitā nupacārān samācaret. || 47 ||
[Analyze grammar]

pālikāṃkuraiddevasyārādhanavidhiḥ |
pālikāpātranaṃsthāgane cāṃkurāṇi samācaret |
samarpya devadevasya pāvayoḥ prītipūrvakam. || 48 ||
[Analyze grammar]

homavidhiḥ |
tatogniṃca pratiṣṭhāpya samidhājyacarūnhunet |
aṣṭhottaraśataṃ caiva mūlamaṃtreṇa deśikaḥ || 49 ||
[Analyze grammar]

prāyaścittāhutīnhutvā paṃcopaniṣadhāghṛtam |
pūrṇāhuti devato dvāsanādi |
pūrṇāhutiṃ tataḥ kuryā dagnīṃcodyāsyadeśikaḥ. || 50 ||
[Analyze grammar]

toraṇadhvaja devādī nudvāsyaca yadhākramam |
garuḍaṃ tu tatobhyarcyakṛtvācāpi pradakṣiṇam. || 51 ||
[Analyze grammar]

paṭādudvā sayettṣāryaṃ saṃhārakramayogataḥ |
dhvajastaṃbha dhvaja paṭādikaṃ ācāryasyadadyāt |
dhvajastaṃbhaṃ ca gṛhṇīyāttadrajjuṃ tatprapāṃ guruḥ || 52 ||
[Analyze grammar]

deśikagrahaṇenaiva garuḍaḥ paritṛptyate |
devānāvāhitān narvān baliṃ datvāvisarjayet. || 53 ||
[Analyze grammar]

devaṃ pradakṣiṇīkṛtya yānedevaṃ niveśyaca |
bhaktān deśāṃtarātprāptānviṣṇusevārthamāgatān. || 54 ||
[Analyze grammar]

svadeśān gaṃtu mājñāpya deśikasya mukhenatu |
pradakṣiṇaṃ parikramya sarvāvaraṇabhūmiṣu. || 55 ||
[Analyze grammar]

sarvamaṃgaḷavādyaiśca devamaṃtaḥ praveśayet |
ācāryadakṣiṇādi |
mahotsavāṃte tatkartā deśikaṃ pāṃcarātrikam. || 56 ||
[Analyze grammar]

vastraiśca svarmabhūṣādyairgaṃdhapuṣpādibhissaha |
saṃpūjyadakṣiṇāṃ dadyāt śataniṣkāṃ yadhāvasu. || 57 ||
[Analyze grammar]

ṛtvijāṃ śca tadarthaṃ syāt tadarthaṃ paricāriṇām |
nṛttavādya janānsarvān yathāvittānusārataḥ. || 58 ||
[Analyze grammar]

saṃbhāvya viduṣāṃ cāpi brāhmaṇān dakṣiṇādibhiḥ |
dīnāṃdha kṛpaṇebhyaśca vastrānnādyaistutoṣayet. || 59 ||
[Analyze grammar]

dakṣiṇadānāvasara nirūpaṇaṃ |
kriyāśarīramityuktaṃ dakṣiṇājīvamucyate |
kriyādakṣiṇayāhīnā sajīvati viniṣphalam. || 60 ||
[Analyze grammar]

tasmātsvalpāhidātavyā dakṣiṇāyāgakarmaṇi |
yāgasya dakṣiṇāhīvo kartṛdoṣāyakalpate. || 61 ||
[Analyze grammar]

tasmādvittānusāreṇa deyātsvalpāpidakṣiṇā |
ācāryaṃ gaṃdhapuṣpādvai ryajamānoti bhaktitaḥ || 62 ||
[Analyze grammar]

abhyarcayānamāropya kṛtvāgrāma pradakṣiṇam |
utsavakaraṇe phala śṛtiḥ |
gṛhaṃ praveśayedbhaktyā sarvavādyapurassaram. || 63 ||
[Analyze grammar]

evamuktaprakāreṇa yaḥkaroti mahotsavam |
uttārayan svayaṃviṣṇossāyujyaṃgacchatidhṛvam. || 64 ||
[Analyze grammar]

yāgaḥ pravartate viṣṇoḥ grāmevā paṭṭaṇesivā |
deśe rāṣrepivā tatra nāstidurbhikṣa saṃbhavaḥ. || 65 ||
[Analyze grammar]

adhikapāṭhāni |
yatrapravartate viṣṇoḥ kalyāṇaṃ deśikottama |
tatracānyānyutsavāni samakāletu nācaret |
pravartite daivayāge cānyaṃ mānavayāgakaṃ |
yaḥkaroti samūḍhātmā tvacireṇaivanaśyati |
viṣṇorutsavamadhyetu daivatāṃtaramutsavaṃ |
bhavaccettasya rāṣṭrasya rājñonāśo bhavedhṛvaṃ |
sarvaduḥkhavinirmuktābhavaṃti sukhinonarāḥ |
adhikapāṭhāṇi |
tasmātsarvaprayatnena hareḥ kalyāṇamadhyataḥ |
nakadāpi ca kartavya manyamutsava mādarāt |
ityevaṃ puṣpayāgākhya mutsavaṃ kamalāsana. || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 25

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: