Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottamasaṃhitāyāṃ |
paṃcaviṃśodhyāyaḥ |
puṣpayāgavidhiḥ |
puṣpayāgavidhi śravaṇārthaṃ brahma praśnaḥ |
brahma |
deva deva jagannādha sṛṣṭisthityaṃtakāraka ||
bhaktābhīṣṭa pradānārthaṃ hyutsavoktaṃtvayāpurā. || 1 ||
[Analyze grammar]

tadutsave paryaṭane cāspṛnyasparśane pivā |
yatkiṃciddhoṣaśāṃtyarthaṃ saṃbhavece nmahotsave. || 2 ||
[Analyze grammar]

tattaddoṣa praśāṃtyarthaṃ tasya niṣkṛti siddhaye |
upāyaḥ kiṃ devadeva tadvadasya yagatprabho. || 3 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
śrīpuṣpayāgavidhiḥ |
śṛṇu vatcapravakṣyāmi puṣpayāgākhya mutsavam |
kartavyaṃ mamasaṃpītyai sarvadoṣān dahetsunaḥ. || 4 ||
[Analyze grammar]

tasmātsamāhito bhūtvā samāptadivaseniśi |
tatsaredyurniśivādha puṣpayāgaṃ samācaret. || 5 ||
[Analyze grammar]

āsthāna maṃṭape vāpi yāgamaṃṭapamadhyataḥ |
talochredhāṃ dvitālena vistārāyāma saṃmitāṃ. || 6 ||
[Analyze grammar]

mṛdāvedīṃ prakalpyādha tasyāṃ devaṃ niveśayet |
tatpurobhūtalecaiva dvihastāyāmavistṛtām. || 7 ||
[Analyze grammar]

tālamānonnatāṃ vedīṃ darpaṇodaravatsamām |
taddakṣiṇe paṃcavarṇa cūrṇāni kusumānica. || 8 ||
[Analyze grammar]

puṣpayāga maṃḍala racanā kramaḥ |
prokṣya nikṣipya tadvedyāṃ maṃḍalaṃ racayedguruḥ |
pradhamaṃ śyāmacūrṇena karṇikāṃ kārayettataḥ. || 9 ||
[Analyze grammar]

tadūrthve pītacūrṇena pṛttaṃ kṛtvā tadhāparam |
iṃdrādidigvibhāgena caturdikṣu caturdaḷam. || 10 ||
[Analyze grammar]

svetaṃ raktaṃ tathāpītaṃ śyāmaṃcūrṇaistuphūrayet |
daḷāṃta rekhātanmadhye svetapītadvayaṃ tataḥ. || 11 ||
[Analyze grammar]

tadūrthve śvetavarṇena cūrṇena bhramaṇaṃ caret |
tatoṣṭadaḷamālikhya dikṣu varṇaṃtu pūrvavat. || 12 ||
[Analyze grammar]

īśānyaṃ diśipītaṃ ca śyāmaṃ śvetaṃ cakartakam |
daḷāṃta rekhātanmadhye raktadhūmraprapūraṇam. || 13 ||
[Analyze grammar]

rakta cūrṇena saṃveṣṭhya tadūrthveṣṭadaḷaṃ likhet |
vītavarṇena saṃpūrya daḷāṃte kṛṣṇavarṇakam. || 14 ||
[Analyze grammar]

daḷamadhye śvetavarṇa cūrṇena pravibhājayet |
kṛtvānemiṃ dhūmravarṇacūrṇena paritolikhet. || 15 ||
[Analyze grammar]

tadūrthve dvādaśadaḷaṃ paṃcavarṇairvimiśritaiḥ |
saṃpūrya daḷarekhāṃṇe svetarakta daḷānvitaiḥ. || 16 ||
[Analyze grammar]

miśritenaiva cūrṇena pītaṃ syāddaḷamadhyake |
paritaśyāmacūrṇeva vṛttaṃ kṛtvā manoharam. || 17 ||
[Analyze grammar]

tatsamaṃtā tsvetarakta kṛṣṇacūrṇatrayaṃ nyaset |
dvāraiścaturbhissaṃyojya devānāvāhayetkramāt. || 18 ||
[Analyze grammar]

maṃḍale devatāvāhanakramaḥ |
pradhamaṃ karṇikāmadhye devadevaṃ sanātanam |
mayūrakaṃṭhavacchyāmaṃ pītakauśeyavānasam. || 19 ||
[Analyze grammar]

śrīvatsavanamālādyai ścakrādaiśca samanvitam |
dvādaśākṣara maṃtreṇa pratipādyaṃ manoharam. || 20 ||
[Analyze grammar]

parātparaṃ vāsudeva mabhiṣṭaphaladaṃ yajet |
tato daḷa catuṣketu ceṃdrādikramayogataḥ || 21 ||
[Analyze grammar]

śuddhaspaṭika saṃkāśaṃ vāsudevaṃ samarcayet |
jājvalyamānavapuṣe raktavarṇaṃ mahaujanam. || 22 ||
[Analyze grammar]

saṃkarṣaṇaṃ dvitīyetu tṛtīyekanakaprabham |
jñānādiguṇasāmānyaṃ pradyumnaṃ pītavarṇakam. || 23 ||
[Analyze grammar]

vyūhāṃtarvartinaṃ śyāmavarṇaṃ devaṃ mahāprabham |
aniruddhaṃ samabhyarcya evaṃdaḷacatuṣṭaye. || 24 ||
[Analyze grammar]

aṣṭākṣaraṃ tvaṣṭadaḷe tārakārṇaṃ tu ṣaḍdaḷe |
tadūrthvaṃ dvādaśadaḷe dvādaśārṇaṃtu saṃlikhet. || 25 ||
[Analyze grammar]

karṇikāvṛttamārabhya vṛttarekhāsu paṃcasu |
pṛdhivyādīni bhūtāni samānāhyatatorcayet. || 26 ||
[Analyze grammar]

taddaḷāgrastharekhāsu caturāvaraṇeṣvapi |
sātvikīṃ rājasīṃ caiva tāmasīṃ triguṇātmikān. || 27 ||
[Analyze grammar]

taddaḷāṃteṣu bhāgeṣu ṛgādīṃ śca yathākramam |
tadūrthvā varaṇecaiva brahmadīnarca yetkramāt. || 28 ||
[Analyze grammar]

brahmaviṣṇu maheśānāṃ raktapāṃḍu ramecakaiḥ |
varṇairguṇānusāreṇa cāvāhyāvaraṇatraye. || 29 ||
[Analyze grammar]

pradhamāvaraṇadvārā catkuṣke pālikā nyaset |
dvitīyāvaraṇadvāra catkuṣīcāṣṭamaṃgaḷān. || 30 ||
[Analyze grammar]

tṛtīyāvaraṇadvāra catkuṣaॆ kumudāstadhā |
āvahyagaṃdhapuṣpādyai rarcayecca pṛdhak pṛdhak. || 31 ||
[Analyze grammar]

maṃḍalāṃtastha devānāṃ tattadvarṇīma rūpataḥ |
sugaṃdhakusumai ścaiva pūjayecchāstravartmanā. || 32 ||
[Analyze grammar]

tanmaṃḍalecotsavārcāṃ dhyātvābhyarcayadhākramaṃ |
puṣpayāgaidvādaśārādhanavidhiḥ |
śrīvaiṣṇava mahāyāganāmānaṃ yāgamuttamam. || 33 ||
[Analyze grammar]

upacāraiṣṣoḍaśabhi rdvādaśāvartisaṃmitaiḥ |
yajeccaivaṃ niśāyāṃ tu vedavādyapurassaram. || 34 ||
[Analyze grammar]

pāyasādīni cānnāni phalānāmrādikānica |
bhakṣyāni ghṛtapakvāni nivedyabahuvistaram. || 35 ||
[Analyze grammar]

pānīyācamanaṃ datvā karpūrayutamuttamam |
tāṃbūlaṃbhaktitodadyāt pādaupuṣpāṃjaliṃkṣipet. || 36 ||
[Analyze grammar]

devaṃ yāne samāropya devyauśayanamaṃṭape |
sarvālaṃkāra saṃyuktemuktājālavirājite. || 37 ||
[Analyze grammar]

maṇikāṃcana dīpaiśca sarvatra samalaṃkṛte |
kastūryagurudhūpaiśca dhūpitesu marohare. || 38 ||
[Analyze grammar]

śayyāsanopakaraṇai ssarvairvastubhi ranvite |
puṣpaśayyāsamāyukte suvitāneṣu toraṇe. || 39 ||
[Analyze grammar]

saṃsthāpyābhyarcya yatnena devaṃ yānena deśikaḥ |
saptapradakṣiṇāni |
devāgāraṃ parikramya saptadhātvaritenaca. || 40 ||
[Analyze grammar]

adhikapāṭhāṇi |
yadvā dvādaśavāraṃ vā nītvā dhāmadakṣiṇaṃ |
yekaika vādyaghoṣeṇa prativāraṃ pradakṣiṇeḥ |
yānāddevaṃ maṃḍapasya madhyabhāge manohare |
lakṣmīsaṃvādotsavaḥ |
bhadrapīṭhe niveśyādha devyorabhimukhaṃ yadhā. || 41 ||
[Analyze grammar]

lakṣmīsaṃvādanāmāna mutsavaṃ parikalpayet |
kavāṭabaṃthasahita mutsavaṃ naṭanaṃ caret. || 42 ||
[Analyze grammar]

lakṣmī kaṭākṣairatyaṃta manugṛhṇaṃtamacyutam |
tataḥpraveśa yeddevaṃ devyormadhye jagatprabhum. || 43 ||
[Analyze grammar]

darpaṇadarśanaṃ |
saṃsthāpya darpaṇecaika kāledevaṃ ramāsakham |
devībhyāṃ sahapaśyaṃti janāstvatyaṃta harṣitāḥ || 44 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti siddhyaṃte sarvasaṃpadaḥ |
poyasānnaṃ nivedyādha kṣīraṃ śarkarayāmutam. || 45 ||
[Analyze grammar]

karbūreṇa lavaṃgena yuktaṃ tāṃbūla muttamam |
nīrājanaṃ samarpyādha puṣpāṃjani samarpaṇam. || 46 ||
[Analyze grammar]

praṇamyadaṃḍavadbhūmau bhaktiyuktena cetasā |
śayyopacāravihitā nupacārān samācaret. || 47 ||
[Analyze grammar]

pālikāṃkuraiddevasyārādhanavidhiḥ |
pālikāpātranaṃsthāgane cāṃkurāṇi samācaret |
samarpya devadevasya pāvayoḥ prītipūrvakam. || 48 ||
[Analyze grammar]

homavidhiḥ |
tatogniṃca pratiṣṭhāpya samidhājyacarūnhunet |
aṣṭhottaraśataṃ caiva mūlamaṃtreṇa deśikaḥ || 49 ||
[Analyze grammar]

prāyaścittāhutīnhutvā paṃcopaniṣadhāghṛtam |
pūrṇāhuti devato dvāsanādi |
pūrṇāhutiṃ tataḥ kuryā dagnīṃcodyāsyadeśikaḥ. || 50 ||
[Analyze grammar]

toraṇadhvaja devādī nudvāsyaca yadhākramam |
garuḍaṃ tu tatobhyarcyakṛtvācāpi pradakṣiṇam. || 51 ||
[Analyze grammar]

paṭādudvā sayettṣāryaṃ saṃhārakramayogataḥ |
dhvajastaṃbha dhvaja paṭādikaṃ ācāryasyadadyāt |
dhvajastaṃbhaṃ ca gṛhṇīyāttadrajjuṃ tatprapāṃ guruḥ || 52 ||
[Analyze grammar]

deśikagrahaṇenaiva garuḍaḥ paritṛptyate |
devānāvāhitān narvān baliṃ datvāvisarjayet. || 53 ||
[Analyze grammar]

devaṃ pradakṣiṇīkṛtya yānedevaṃ niveśyaca |
bhaktān deśāṃtarātprāptānviṣṇusevārthamāgatān. || 54 ||
[Analyze grammar]

svadeśān gaṃtu mājñāpya deśikasya mukhenatu |
pradakṣiṇaṃ parikramya sarvāvaraṇabhūmiṣu. || 55 ||
[Analyze grammar]

sarvamaṃgaḷavādyaiśca devamaṃtaḥ praveśayet |
ācāryadakṣiṇādi |
mahotsavāṃte tatkartā deśikaṃ pāṃcarātrikam. || 56 ||
[Analyze grammar]

vastraiśca svarmabhūṣādyairgaṃdhapuṣpādibhissaha |
saṃpūjyadakṣiṇāṃ dadyāt śataniṣkāṃ yadhāvasu. || 57 ||
[Analyze grammar]

ṛtvijāṃ śca tadarthaṃ syāt tadarthaṃ paricāriṇām |
nṛttavādya janānsarvān yathāvittānusārataḥ. || 58 ||
[Analyze grammar]

saṃbhāvya viduṣāṃ cāpi brāhmaṇān dakṣiṇādibhiḥ |
dīnāṃdha kṛpaṇebhyaśca vastrānnādyaistutoṣayet. || 59 ||
[Analyze grammar]

dakṣiṇadānāvasara nirūpaṇaṃ |
kriyāśarīramityuktaṃ dakṣiṇājīvamucyate |
kriyādakṣiṇayāhīnā sajīvati viniṣphalam. || 60 ||
[Analyze grammar]

tasmātsvalpāhidātavyā dakṣiṇāyāgakarmaṇi |
yāgasya dakṣiṇāhīvo kartṛdoṣāyakalpate. || 61 ||
[Analyze grammar]

tasmādvittānusāreṇa deyātsvalpāpidakṣiṇā |
ācāryaṃ gaṃdhapuṣpādvai ryajamānoti bhaktitaḥ || 62 ||
[Analyze grammar]

abhyarcayānamāropya kṛtvāgrāma pradakṣiṇam |
utsavakaraṇe phala śṛtiḥ |
gṛhaṃ praveśayedbhaktyā sarvavādyapurassaram. || 63 ||
[Analyze grammar]

evamuktaprakāreṇa yaḥkaroti mahotsavam |
uttārayan svayaṃviṣṇossāyujyaṃgacchatidhṛvam. || 64 ||
[Analyze grammar]

yāgaḥ pravartate viṣṇoḥ grāmevā paṭṭaṇesivā |
deśe rāṣrepivā tatra nāstidurbhikṣa saṃbhavaḥ. || 65 ||
[Analyze grammar]

adhikapāṭhāni |
yatrapravartate viṣṇoḥ kalyāṇaṃ deśikottama |
tatracānyānyutsavāni samakāletu nācaret |
pravartite daivayāge cānyaṃ mānavayāgakaṃ |
yaḥkaroti samūḍhātmā tvacireṇaivanaśyati |
viṣṇorutsavamadhyetu daivatāṃtaramutsavaṃ |
bhavaccettasya rāṣṭrasya rājñonāśo bhavedhṛvaṃ |
sarvaduḥkhavinirmuktābhavaṃti sukhinonarāḥ |
adhikapāṭhāṇi |
tasmātsarvaprayatnena hareḥ kalyāṇamadhyataḥ |
nakadāpi ca kartavya manyamutsava mādarāt |
ityevaṃ puṣpayāgākhya mutsavaṃ kamalāsana. || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 25

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: